SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (५२) अभिधानराजेन्द्रः । झंड रहपायी त्रिहोत्या । बहूणं गणिया सहस्माणं आ देवच्च जाव विहरति । तएणं तेसिं सत्यवाहदारयाणं अएण्या कयाई पुव्वावर एह कालर. मयंसि जिमियभुत्तुत्तरागयाणं समाणां आयत्ताणं चोक्खाणं परमसूइयाणं सुहास वरयाणं इमेयारूवे मिटो कट्टासमुल्लावे समुप्पजित्या से खलु देवाप्पिया कलं जाव जलते विपुलं सणं पारणं खाइमं साइमं उक्खडावेत्ता तं विपुलं अस पाणं खाइमं साइमं धूत्रपुप्फ गंधवत्थं गहाय देवदत्ताए गणिया स मनूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्च भवमाणा गं विहरत्तए तिकट्टु श्रममाणस्म एयपपणे परिणेता क पाउन्नए कोटुंबियपुरिसे सदावेति सदावेत्ता एवं वयासी गच्छ एणं तुब्भे देवाप्पिए विपुलं असणं पाणं खाइमं साइमं नवक्रखमेढ बक्खमावेत्ता तं विपुलं असणं पारणं खाइमं साइमं धूत्रपुष्कं गहाय जेव सुभूमिभागे जेणेव णंदापुक्खरिणी तेणेव उवागच्छर उबागच्छत्ता दाए एक्खरिणीए अदूरसामंते धूणा मंरुबं आहहं श्रमियसमज्जिवलितं सुगंध जात्र कलियं क हम्माण चिह्न । तए एं से सत्यवादारंगा दो पिकांविपुरिने सहावेति सदायेइता एवं वयामी विप्पामेव लहुकर गजुत्तजोइयं समरखुरवासिहाणं ममन्निहियतिवखपसंगढ़िएहिं रययामयघंटसुत्त-रज्जुयपत्र र कंचखचियत्थवग्गहोवरगाहिएहिं नीलोप्पलकयामेल एहिं पवरगोणजुवाणएहिं णाणामणिरयणकंचपाघंटिया जाऊ परिक्खिनं पत्ररलक्खोवांचियं जुत्तामेव पहाणं व ते तत्र वेति तं से सत्यवाददारंगा पहाया जान सव्वमरीरपवहणं दुरुहंति जेणेव देबताए गयाए गिहे तेणेव उवागच्छति । पत्रह पोरुति देवदत्ता गणियाए गेहूं अणुपत्रिसंनि तणं सा देवदत्ता गणिया ते सत्यवाहदारंगा एजमाणे पाम पा सत्ता हडतुडा श्रमणाओ अन्नुदेति अन्जुट्टित्ता सत्तद्रुपया गच्छति गच्छत्ता ते मत्थवाहदारए एवं यामी संदिसह णं तुमं देवागुप्पिया किमागमणप्पप्रय तणं ते सत्यवादारगा देवदनं गणियं एवं वयासी इच्छामाणं देवाप्पिए तुब्नेहिं सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पचणुजवमाणा विहरित्तए । तएवं सा देवदत्ता गणिया तेसि सत्यवाहदारगाणं एयमहं पडिमुणेति पतिना एहाया कयवलिकम्मा किं ते पवर० जात्र मेरिसमाणसा जेशेव सत्यवाहदारए तेणेव उवागच्छति । तए रणं से सत्यवाहवारंगा देवदत्ताप गणियाए मद्धि जाणं दुरुहंत चंपाए नगरीए भन्भं मज्केणं जेव छाप नागे उज्जाणे जेणेव नंदापोक्स्खरिणी तेऐव बाग Jain Education International अंड च्छति जवागच्छंतित्ता पत्रहातो पचोरुहंति णंदापाक्खरिणी प्रोग्गति जलमज्जणं करोति जलकी में करेंति एहाया देवदत्ताए स िपच्चरुदंति जेणेव थूणामंडवे तेव उवागच्छंति उवागच्छंतित्ता अपविसंति सव्वालंकारविजू सिया सत्या वसत्या सुहासएवरगया देवदत्ताए गलियार सतिं विपुलं असणं पाणं खाइमं साइमं धूनपुप्फगंधवत्थं आसाएमाणा विसाएमाणा परिभुंजड़ एवं च णं विहरं - ति जिमियत्तोत्तरागया देवदत्ताए गलियाए सद्धिं विपुलाई माणुस्साई कामभोगाई जमाणा विहरंति तरणं से सत्थवाहदारया पुव्वावरएडकालसमयंसि देवदत्ताए गणियाए स िथूण मंत्रा पडिनिज्वमंति इत्थ संगालिए सुमिजागे बहुसु आलियघरेस य कयलीघरेसु य लयाघरेसुय अच्छघरेय पेच्छणाघरेसु य पासणघरंसु य मोहणघरे य साझघरेसु य जालघरेसु य कुसुमघरेसु उज्जाए सिरिं पञ्चब्जवमाणा विहति तए णं ते सत्यवाहदारया जेणेव से मालुवया कच्चे तेणेव पहारेत्यगमणाए तए एां सावरणमयूरी ते सत्यवाहदारए एजमाणे पासति पासतित्ता जीया तत्थ महया महया संदेणं केकारवं विणिमुयमाणा मालुया कच्छा परिक्खिमः । एगंसि स्क्खमालियं ठिच्चा ते सत्यवाहदारए मालुया कच्छेयं च पविसमाला का एमिसदिडीए पेमाणी चित्रइ । तए णं ते सत्यवाहदारए अएए. मां सदा सदावेत्ता एवं वयासी जहा णं देवागुप्पिया एमा मयूरी अम्हे एजमाणे पासित्ता भीया तत्थ तसिया उविग्गा पलाया महया महया सदेणं जाव म्हे मालुया कच्छगं च पदमाणी पेमाणी चिट्ठति तं भवियन्त्रमेत्यकारणें । तिकट्टु मानुया कत्यगं तो अणुष्पविमति । तत्य दो परियाग जाव पाता ममं सदावत सदावेइत्ता एवं बयासी तं से यं खलु देवाणुप्पिया म्हे इमे वणमयू कसा गं जाइमंताणं कुकडिया अंमए सुपक्खिवावेत्तर तरणं ताओ जाइयंताओ कुक्कमियाओ एएमए य सरणं पक्खवाएं सा रक्खमाणीओ संगीमी हिरिति । तए णं अम्ह एत्य दो की लावणगा मयूरपागा जवि संति तिकडु अएएमएमस्स एयमहं परिगुणइ परिसुता सए सए दासचैडर सदावेइ सदावेइत्ता एवं वयासी गच्छद गं तुब्भे देवाणुपिया ! इसे क हाय सयां जाइयंताणं कुकमीए मएस पक्खिवड जाव ते विपक्विति तए णं ते सत्यवादारगा देवदत्ताए गणियाए सद्धिं सुनृमिभागस्स उज्जाणस्स उज्जाणमिरिं पच्चपुन्नत्रमाणा विहरेत्ता तमेत्र जाणं दुरूढा समाराजेशेव चंपानगरी जेऐव देवदत्ताएँ गणियाए गिहे तेव उबागच्च तवागच्छइत्ता । देवदत्ताए गिहे अणुप्पविसंति For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy