SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अंग अन्निधानराजेन्डः। अंमकर देवदत्ताप गणियाए विपुलं जीवियारिहं पीतिदाणं दक्षयति चप्पुझियाए कयाए समाणीए अणेगाई णलगसयाई सकारोति सम्माणति देवदत्ताए विहान पमिणिक्वमति पाम केगाइं सयाणि य करेमाणे विहरति । तएएं ते मयूरपोसणिक्खमंतिना जेणेव सयाई गिहाईतेणेव उवागच्छति सक- गा तं मयपोयगं उम्मुक्कचाल जाव करेमाणे पासित्ता तं म्मसंपमित्ता जायावि होत्या। तत्थ पंजे से सागरदत्तपुत्ते मयरपोयगं गिएहंति गिएहतित्ता जिणदत्तउत्ते उवति । सत्थवाहे से णं कद्वंजाव जन्नते जऐव से वणमयरीअंडए ते- तएणं से जिणदत्तनुत्ते सत्यवाहदारए मयरपोयगं नम्मुणेव उवागच्छइ उवागच्चश्त्ता तसि मयुरी मयंसि संकिए क० जाव करेमाणं पासित्ता हनुढे तेमि विनलं जीविकंखित्ते वितिगिच्चे समावएणे भेयसमावणे कबुससमावएणे यारिहपीयदानं दाइ पडिविसजे । तए णं से मयूरपोकिम समं ममं एत्थ कीलावणमयुरीपोयए विस्संति नदादु यए जिणदत्तपुत्तेणं एगाए चप्पमियाए कयाए ममाणीएणं नोजविस्संतित्तिकटुतं मयुरी अंडयं अनिवखणं अभिक्खणं गोत्राभंगसिरोधरे सेयावगे उत्तरीयपइणपक्खे उक्खित्तचंदउदत्ता परियत्तेति असारेति संसारेति चालेति घट्टे खो- गाश्यकलावे केकाश्यसश्य विमुच्चमाणे नच्चश्तएणं से जिभेति अनिक्खणं अजिक्रवणं कम्पमूलसि टिट्टियावेति तपणं एणदत्तपुत्ते तं मयपोयगं चंपाए एयरीए सिंघामग. जाव पहेसु से मयूरीअंमए अभिक्रवणं अजिक्खणं जन्वत्तिज्जमाणे सएहि य साहास्सएहि य सयसाहस्सिपाहि य पणियएहिं जाव टिट्टियावेजमाणे पोच्चमे जाएया वि होत्था । तए णं जयं करेमाणे विहरति एवामेव समााउसो अम्हं पि णिसे सागरदत्तपुत्ते सत्थवाहदारए अएणया कयाई जेणेव से। ग्गयो वाणिग्गंथी वा पव्वइए समाणे पंचम महब्बएसुसु मयूरीअंमए तेणेव नवागच्छति नवागच्चश्ता तं मयरी- जीवनिकापम निग्गये पावयणे निस्संकिए निकंखिए निभंमयं पोचममेव पासात पासइत्ता अहो णं ममेसकीझाव- बितिगिच्छे से णं इह जवे बहूणं समणेणं बहूणं समणीणं णमयूर पोच्चए जाए तिकट्ठ ओहयमण जाव फियायति जाव वितिव्वइस्तांत एवं खलु जबसमणेणं जगवया म. एवामेव समणानसो जो अम्हं निग्गंथे वा निग्गंधी वा हावीरेणं जाव संपत्तेणं तच्चस्त णायज्झयणस्स अयमहे भायरियं बकायाणं अंतिएपब्वइए समाणे पंचमहब्बए पत्ते त्ति वेमि तच्चं णायझयणं सम्मत्तं ।। मुजाव जीवानिकाएसु निग्गंथे पावयणे सकिए जाव कम टीका सुगमत्वान गृहीता मवरम् एवमेवेत्यादि उपनयनवचससमावएणे से णंह भवे चेव वहणं ममणाणं बणं समणी- नमिति । नवन्ति चात्र गायाः "जिणवरजासियभावे, सुभावसणं बहणं सावयाणं वहणं. सावियाणं हीलणिजे निंदणिज्ज व्येसु भावभो ममं । नो कुजा संदेहं, संदेहो णत्थ हे ओत्ति १ खिंसणिजे गरहणिजे परिभवाणिज्जे परलोए पि य एं निस्संदेहत्तं पुण, गुण हेऊ जं तओ तय कजं । एत्थं दो सेहिआगच्छइ बदणि दंझणाण य जाव मणुपरियति ।। सुया, अंमयगाही उदाहरणं २८ तथा) कत्थश्मश्य सेणं, त विहायरियविरहनो वावि । नेयग्गहणत्तणेणं, नाणावरणोदपतए णं से जिणदत्तत्ते जेणेव से मयरीअंडए तणेव उवा णं च ३ हेऊदाहरणाणं, भवे य सश्सुजन बुझिज्जा । सव्यगच्छइ नवागच्चइत्ता तसि मयभिंडयंसि निस्संकिए मुव पणुमयमवितह, तह वि इति चिंतए ममं ४ अणुवकयपराणुतणं ममेत्य कीलावणमयरीपोयए नविस्सति त्ति कहु तं ग्गह-परायणा जंजिणा जुगप्पवरा। जियरागहोसमोहा, य नन्नमयूरी अंडयं अनिक्खणं नो उचट्टे जाव नो टिट्टियावे हा वाणो तेणं ५ तृतीयमभ्ययनं विवरणतः समाप्तमिति का तए णं से मयूरीअंडए अणुवत्तिज्जमाणे जाव अटिहिया. ३ अ० पुरिमतालनगरवास्तव्यस्य कुकुटाद्यनेकविधाएमजभा एमव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रविजमाणे । तेणं कालेणं तेणं समणेणं उजिसे मयरीपोय तिपादके कर्मविपाकानां द्वितीयेऽध्यने च स च निन्नको नरकए एत्य जाए तए णं से जिणदत्तउत्ते तं मयूरपोययं पासइ इतस्तत उद्धत्याभग्नसेननामा पट्टीपतिर्जातः । स च पुरिमपासइत्ता हतुट्ठयहियए मयरीपोसए सदावेइ सदावेइत्ता तालनगरवास्तव्येन निरन्तरं देशबूषणातिकोपितेन विश्वास्याएवं बयासी तुन्ने गं देवाणुप्पिया इमं मयूरपोययं बहहिं नीय प्रत्येकं नगरचत्वारेषु तदग्रतः पितृव्य पितृध्यानप्रिनृतिकमयूरपोसाणपाउग्गेहिं दबहि आणुपुवेणं संरक्खेमाणे स्वजनवगै विनाश्य तियशो मांसच्छेदनरुधिरमांसभोजनादिसंगोवेमाणे संवदेह पट्टट्सगं च सिक्स्वावेह । तए णं से भिः कदर्थयित्वा निपातित इति विपाकश्रुते वा भाग्नसेनपयूरपोसगा जिणदत्तस्स एयमढे पमिसुणेति पमिसुणेइत्ता मितीदमध्ययनमुच्यते स्था० १० ग० । तं मयूरपोयगं गिएहेति जेणेव सए गिहे तेणेव नवागच्चइ अंडनम-एमपुट-न० कर्मधा-स- स्वकीये अण्डके एडउवागच्चत्ता तं मयरपोयगं जाव णट्टलगं सिक्खावेति । कस्य पुटम् । अण्मकस्य संबद्धदबद्भये, दशा ए अस। तएणं से मयरपोयए उम्मुकवासनावे विनाय जोव्वण- | अंमक-एमक-ना जन्तुयोनिविशेषे, प्रश्न आश्र०२द्वान लक्खणवंजणमाषुम्माणपमाणपमिपुरणपक्खपहुणकलावे | | अंमकड-एमकृत-त्रि० अएकाजाते, सूत्र० १ ० १ ० ३ विचित्तापिच्चासत्तचंदए नीलकंठए पच्चासीलए एगाए | ३० एमकप्रभूतचुवनबादिनां मतमित्यमाचकते ने “संभो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy