SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (५५) अंजू अमिधानराजेन्धः । अंम , अज्या वर्तमानभवः । अज्यणस्स अयमट्ठ पत्ते सेवं नंत विपा.१००। शहेव वकमाणे एयरे धणदेवस्स सत्यवाहस्स पियंगु. तक्तव्यताप्रतिबद्ध कर्मविपाकानां दशमेऽभययनेच स्था० मारियाए कुञ्जिसि दारियत्ताए गप्पामा तएणं सा पियं- १० 710 | शक्रस्य चतुमिप्रमहिन्यां च स्था०८ गा साल गुजारिया णवएहं मासाणं दारियंधयाणं णाम अंज़ सेसं पूर्वभवे हस्तिनापुरे पद्या विजयायामुत्पन्ना पावोर्डतोऽस्तिके प्रवजिता शक्रस्याग्रमहिषी जाता । स्थितिः सप्तपल्योपमा जहा देवदत्ताए । तए णं से विजये राया पासवाहाणियाए | महाविदेहेऽन्तं करिष्यति तत्प्रतिपादके काताधर्मकथायाः णिज्जायमाणे जहा वेसमणदत्ते तहा अंजू पास एवरं प्र. द्वितीयश्रुतस्य नवमवर्गस्य चतुर्थेऽभ्ययने च.का०२०॥ प्पणो अट्ठावर बरेइ जहा तेतली जाव अंजूए दारियाए अंग-एम--० अमान्त सम्प्रयोगं याम्ति अनेनेति भम-क सदि उपि जाब विहर। तएणं तीसे अंजूदेवीए अस्मया टवर्गादित्वेऽपि मस्य नेत्वम् । पुंसोऽवयवभेदे मुके, याच० । पिपीलिकादानां मिम्बे, वृ०४ ०। प्राचा०ा चतुरिन्द्रियकीटवि. ओणीसूले पाउम्नूए या वि डोत्था । तएणं से विजये राया शेषनिवर्तितकोशकारे, विशेशज्ञाताधर्मकथायाः प्रथमश्रुतस्ककोडंबियटुरिसे सद्दावे सद्दावेइत्ता एवं बयासीगच्छह णं ग्धस्य मयूराएमकवक्तव्यताप्रतिबके तृतीयेऽभययमे,का० १०॥ दवा वचमाणपुरे पयरे सिंघामग जाव एवं वयह एवं प्राव०। प्रश्न । सामा० चू०। खत्रु दवा विजए अंजए देवीए जोणीमले पाउन्नुए जो तत्कथानकं चैवम् । णं इच्छसि वा ६ जाव उग्रोसर तएणं से बहवे वंजा वा , जणं जंते ! समणेणं जगवया महावीरेणं जाव एवं सयु ६ इमं एयारूवं सोचा पिसम्म जेणेव विजए राया तेणेच.. जंबू तेणं कानेणं तेणं समएणं चंपा नाम नयरी होत्या जवागच्च न्वागच्चइत्ता अंजए देवीए बहवे उप्पत्ति वालो तीसे णं चंपाए नयर ए बहिया उत्तरपुर जमे याहिं ४ बाहिं परिणामेमाणा इच्छंति । अंजूए देवीए दिसीनाए सुनूमिनागे णाम उज्जाणे समो य सुरम्मे मोणीसूले उवसाभित्ते णो संचाएइ नबसामित्तए तएणं एणंदणवणे व भूहमुरजिसीयलच्छायाए समावो तस्स से वह विज्जा य जाहे को संचाएइ अंजए देवीए जोणी एं सुनूमिभागस्स उज्जास्स उत्तरे एगदेसम्मि मास्या सूले जवसामित्तए ताहे संता तंता जामव दिसं पानन्नूए कच्चए होत्या वएणो तत्थ णं एगा वणमयूर। दो पुढे तामेव दिसं पकिंगया तएणं सा अंजू देवी ताए वेयणाए पारेयागते पिट्ठउंगी पंडुरे णिवणे निरुवहर भित्रमुहिभनिनूया समाणी सुका मुक्खा जिम्मंसा कट्टाई कसुणाई प्पमाणे मयूरी अंमए पसवइ मरणं पक्खवाएणं संरक्खमाबीसराई विलवइ । एवं खलु गोयमा ! अंजू देवी पुरा णी संगोरेमाणी संचिढेमाणी विहर । तत्थ णं चंपाए जाब विहरइ अंजू एं नंते ! देवी कालमासे कालं किच्चा गयरीए वे सत्यवाहदारगा परिवसंति तंजहा जिणदत्तकहिं गच्छिहिंति कहिं उववज्निहिति । गोयमा ! जहा पुत्ते य सागरदत्तपुत्ते य मह जायया सहवलियया सह सेयलि त ॥ पंसुकीलिया सह दारदरिसी अनमन्त्रमणरत्तया समयज्ञाताधर्मकथायां यथा तेतलिसुतनामा आमात्यः पोट्टिला मणबयया अप्पमपच्चंदाणवत्तया अपमाहिययाभिधानां कलादस्तपिकादारश्रेष्टिसुतामात्मार्थ याचयित्वाऽऽन्म- जियकारया अपममेमु गिहेसु किच्चाई करणिजाई नैव परिण तवानवमयमपति दशमान्ययनविवरणम् । पञ्चकनवमाणा विहरंति । तए ण तेसिं सत्थवाहदारगाणं अश्वा भविष्यद्भवः । अप्पया कयाई एगो सहियाएं समुवगयाणं सप्लिसमार्ण अंज णं देवी णनइवासाई परमाउयं पालइत्ता कालमासे सखिचिट्ठार्ण एमेयारूवे मिहोकहासमुद्यावे समुप्पजिस्था कालं किच्चा इमीसे रयणप्पनाए रश्यत्ताए नववा जेणं देवाणुप्पिया अम्हं सुई वा दुई वा पञ्चज्जा वा वि. एवं संसारो जहा पढमो तहाणेयव्वं जाव वणस्मईसाणं। देसगमणं वा समुप्पजति तेणं अम्हे एगो समेच्च हि ती अणंतरे उचट्टित्ता सन्चोन एयरे मयूरत्ताए | चरियव्वं तिकड आएणममं एयारूवं संकयं मुणंति सकपचायाहिंति से णं तत्य साउणि एहिं बहिए समाणे म्मसंपनत्ता जाया वि होत्था । तत्य णं चपाए नयरीए नत्थेव सबओभद पयरे मेडिकलंसि पुत्तत्ताए पच्चा. देवदत्ता नामं गणिया परिवसति अा जाव भत्तपादा याहिंति से णं तत्थ जम्मुक्तहारू वाणं थेराणं अंतिए | चउसडिकलापंझिया चउमटिगणियागुणोववेया अनुणतीकेवलिं बोहिं बुन्फिहिति बुझिहितित्ता पवज सोहम्मे सं विसेसरममाणी एकत्रीसरहगुणप्पहाणा बत्तीसपुरिसोबसेणं ताओ देवमोगाओ आउक्खएणं ३ कहिं गच्छिहि- यारकुसला एवंगमुत्तपहिवाहिया अट्ठारस देसांभासाति कहिं जबजिजहिति गोयमा! महाविदेहे वासे जहा विसारया सिंगारागारचास्वेमा संगयगयहसियत्नणियविहिपढमे जाव मिज्किहिंति जाव अंतं काहिंति । एवं खलु यविनासललियसंसावनिउणजुत्तोवयारकुसला ऊसियमंबुसमणेणं जाव संपत्तेणं हविवागाणं दसपस्स | या सहम्सनंजा विदिएणरत्तचापरवालवीयाणया क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy