SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अंजणग अभिधानराजेन्द्रः। रला बसुप्राप्ताया रत्नोपया वसुमित्रायाः सर्वरला बसुन्धरायाः अम्जलिकरणरूपे विनयविशेषे, भ०१४ श०३ ०। प्रव० । सर्वसञ्चया । श्यं रतिकरपर्वतचतुष्टयवक्तव्यता । केषुचित पु. सम्भोगदेब । स०(संजोग शब्द निरूपणम् ) स्तकेषु सर्वथा न रश्यते कैनासहरिवाहननामानौ च दो देवी अंजलिबंध--अमलिबन्ध-०करकुडालस्य शिरसि विधाने, तत्र यथाक्रम पूर्वापरार्माधिपती महर्फिको यावत् पट्योपम दर्श। . खितिको परिवसतस्तत एवं नन्द्या समृदया टुनदिसमृसाविति बचनात ईश्वरः स्फातिमान् नतु नाम्नेति नन्दीश्वरः। तथाचाह। भंज []-अजम--न अनक्ति गच्चति मिश्रयति पाऽनेन से एएण्टेणमित्यादि उपसंहारवाक्यं प्रतीतं चन्जादिसंख्यासूत्र मञ्ज गती मिश्रणे च असुन वेगे, बने, औचित्येच 'अञ्जस प्राम्बत् जी०३ प्रति।स। बनस्पतिविशषे, रा.दामंजणा उपसंख्यानमिति' वार्तिकात् तृतीयायाः मलुक । मजसाकृतम स्था०२गशवायुकुमारेन्डाणांतृतीये लोकपाले,भ०३०001 पाच० । प्रगुणे, न्याये, विशे० । अंजण [णा] गिरि-अजनगिरि-पुं० कृष्णवर्णपर्वतविशे- अंजिय-अजित-त्रि० अजि-क्त० कज्जलेन प्रतिते, तेअंजिथे,का० अामन्दरपर्वते भजशासबने व्यवस्थिते चतर्थे। यक्वा सिलए पते कप" नि० चू० १०।। विग्यस्तिकूटे, स्था० ८ ठा० तदधिपे देव च जं.४ पक्का ।। अंजु-ऋजु--त्रि० प्रगुणे, अकुरिसे," अप्पणो यवियक्वाभि(वर्णनं दिसाहस्थिशदे) यमंजूर्वि सुम्मई" प्राचा० १ श्रु०५ अामायाप्रपञ्चरहितत्याअंजणजोग-भजनयोग-पुं० सप्तविंशकसाभेदे, कल्प। दवके, “अंजुधम्मं जहा तथं जिणाणं तं सुण्ड मे" सुत्र० १ अंजणपुलग-अञ्जनपुलक-पुं० रत्नभेदे, सका आ० म०प्र०। भु० ६ 01 संयमे प्रगुणे अव्यभिचारिणि सूत्र०१०१ अ०। रत्नमनायाः पृथिव्याः खरकाएमस्य एकादशे जागे, स्था० माचा० । व्यक्ते, सूत्र०५ ० १ ० । निदोषत्वात्प्रकट, सूत्र० १० ग० । मन्दरस्य पूर्वे रुचकवरे पर्वते व्यवस्थितेऽटम कूटे २०७० । स्थान॥ भंजा-अञ्जका-स्त्री० अरनाथस्य प्रथमशिष्यायाम् , सा अंजणल-अञ्जनमूल-पुं० रुचकपर्वतस्याष्टमे कुटे, बी० । अंज-अञ्ज-स्त्री० धनदेवसार्थवाहमुहितरि, तद्वक्तव्यता विअंजणरि-अजनरिष्ट-पु. वायुकुमाराणां चतुर्थे रन्के, न. पाकश्रुते दुःखविपाकानां दशमेऽभ्ययने श्रूयते स्था० १० वा० । ३श. ८० । जह पं भंते! समणेणं जगवया महावीरेणं दमस्त भंजणसमुग्गग-अजनसमक-पुं० सुगन्ध्याजमाधारे, जी. उक्खेवो एवं खल्ल जंब ! तणं कालेणं तेणं समएणं ३ प्रतिकारा०1 वकमाणपुरे गामे एयर होत्या । विजयवफमाणे लज्जाअंजणसमागा-अजनशलाका-स्त्री० अणोरजनार्थ शमा ण माणिनद्दे जक्खे विजय मित्ते राया । तत्थ णं धणदेवकायाम, सूत्र० १७.५० भंजयसिक-अजनसिछ-पं०प्रणोरन्जनविशेषम्रकणेनार णामं मत्थवाहे होत्या । अङ्ग्रे पियंगुनारिया अंजदारिया श्यतां गते,पिं० । नि० चू०।(यथा सुस्थिताभिधसूरिमुवायो- जाव मरीरा ममांसरणं परिसा पिग्गया जाव पडिगया निप्राभृतोक्तमार्शीकरणमजनं श्रुत्वा कुद्वकध्येनादृश्यं नृत्वा | तेणं कालेणं तेणं समएणं जडेजाव अममाणे जाव विजबन्छगुप्ताऽऽहारो जुक्तः इत्यादि चुम्म शब्द) यमित्तस्स रमो गिहस्स अमांगणियाए अदूरसामंते णं अंजणा-अञ्जना-स्त्री. तृतीयनरकपृयिव्याम, जी. ३ प्रतिभा वाईवयमाणे पास पासइत्ता एगंत्यियं सुकं नुक्खं णिम्मंस्था । प्रघा जम्म्याः सुदर्शनाया अपरदक्षिणस्यां व्यवस्थि सं किमिकिमिलूयं अचिम्मावणळं पीलसालगणिसायो पुष्करिएयाम, जं०४ वक०। जी। अंजणिया प्रजानका-स्त्री० कजलाधारनूतायां नलिकायाम, यत्थं कहा कबुणाई विस्मराई कृवमाणं पासइ पासत्ता चिंता तहेव जाव. एवं वयासी एस एं भंते ! इत्थिया पुसूत्र.१ ० ४ ०।। अंजाल (ली)-स्त्री० पुं० अञ्जलि-पुं०-अज-अलि वनवे का आसी वागरणं एवं खबु गोयमा! वेमाजवाद्याः स्त्रियाम् ८।१।३५ । इति प्राकृतसूत्रेण बास्त्री अज्वाः पूर्वजयः। त्वम् । प्रा० । मुकुन्नितकमलाकारकरद्वयरूपे (जं० ३ वक०) : तेणं कालेणं तेणं समएणं हेव जंवृद्धवेदीवे भारहे वासे स्तन्यासचिशेष, रा०ा भ0 | चं०प्र०। दो वि हत्था मनुकम इंदपुरे णाम णयरे तत्थ एं इंददत्ते राया पुढविसिरिणाम लसंग्यिा अंजनी जम्पनि नि००१ उ० । मुकुबितहस्तयो सारसंश्रये, " पगण वा दाहि वा मलिपति हत्यहि णिमात्र- गणिया वणो तएणं मा पुढविसिरिगणिया इंदपुरेणयरे संमितदि अंजली नाति" नि चू० ५ ० । द्वयोईस्त. बहवे राईसर जान पनिो बहिं चुामप्पयोगेहि य जाव .. योरन्योन्यानन्तरितालिकयोः संपुटरूपतया एकत्र मीलने च. अभियोगिता नरालाई माणुस्सगाई जोगभोगाईजमाणे जी०३ प्रति० प्रा० म०प्र० । प्रश्नाद। क्रियमाणे कायिक- विहरह। तए णं मा पुढविसिरिंगणिया एए कम्माए य विनयभेदे, मजलिप्रणामादौ यदि पुनः कथमप्यको दस्तःकणि मकम्मा ४ सुबहु पावं समजिणित्ता पमातीसं वाससयाई को नवति तदेकतरं हस्तमुत्पाट्य नमः क्रमाश्रमणेभ्य हात वकम्यम व्य०१3०1 द्वा०। दश। परमाउसं पालित्ता कालमासे काझं किना नहीए पुढवीए अंजलिपग्गह-अनशिपग्रह-पुं० दस्तजोमने, झा० १० उक्कोसे रगताएं नववधा । सा एं तो उच्चहित्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy