SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ( ख) अंजणग अभिधानराजेन्द्रः। अंजयग पुणगाओ" इति विशेषः । ताश्च प्रत्येक प्रत्येकं पावरवेदि- | टेणं गोयमा ! जाव निच्चे जोतिसं संखेज्ज । कया परिक्तिमाः प्रत्येक प्रत्येक वनखण्डेन परिक्षिप्ताः । अत्रा- पूर्वदिग्भाव्यञ्जनकपर्वतस्येव पश्चिम दिग्नाव्यजनपर्वतस्यापीदमन्यदधिकं पुस्तकान्तर दृश्यते " तासि णं पुक्खरिणीणं पि वक्तव्यं यावत्प्रत्येकं प्रत्येकमष्टशतं धूपकमुच्छुकानां नवरं पत्तेयं पत्तेयं च उद्दिसिं चत्तारि वणसंमा पन्नत्ता तं जहा पुर नन्दापुष्करिणीनां नामनानात्वं तद्यथा पूर्वस्यां भा दक्विणस्यां च्छिमेणं दाहिणणं अवरेणं उत्तरेणं पुवेणं असोगवणं जाव विशामा अपरस्यां कुमुदा उत्तरम्यां पुएरीकिणी शेषं तथष। नृयवणं उत्तरे पासे" एवं शेषाञ्जनपर्वतसंबन्धिनीनामपि एवमुत्तरदिग्नान्यजनकपर्वतेऽपि वक्तव्यं नवरमत्रापि नन्दामन्दापुष्करिणीनां वाच्यम् (तामिणमित्यादि)तासां पुष्करि पुष्करिणीनां नामनानात्वं तद्यथा प्रर्वस्यां दिशि विजया जीना बहुमध्यदेशनागे प्रत्येकं प्रत्येकं दधिमुखो दधिमुखनामा दक्विणस्यां वेजयन्ती अपरस्यां जयन्ती उत्तरस्यामपराजिता पर्वतः प्राप्तः (तेणमित्यादि) ते दधिमुखपवेताश्चतुःषाए- शेष तथैव यावत्प्रत्येकं प्रत्येकमष्टशतं धूपकाच्छुकानामिति पोम योजनसहस्राणि ऊर्द्धमुच्चैस्त्वेन एकं योजनसहस्रमुवेधेन स | शानामपि चामुषां वापीनामपान्तराले प्रत्येक प्रत्येकं रतिकर. यंत्र समाः पल्यसंस्थानसंस्थिता दशयोजनसहस्राणि विष्क | पर्वती जिनभवनमरिमतशिखरौ शास्त्रान्तरे अनिहिताविति । म्नेन एकत्रिंशद्योजनसहस्राणि षट्त्रयोविंशानि प्रयोविंशत्य. सर्वसंख्यया नन्दीश्वरद्वीपे पापनाशत्सिद्धायतनानि ( तत्थण धिकानि योजनशतानि परिक्षेपेण प्राप्ताः । सर्वात्मना स्फटि मित्यादि) तत्र तेषु सिहायतनेषु णमिति पूर्ववत् बढयो नवकमया अच्छा यावत्प्रतिरूपाः प्रत्येक प्रत्येकं पद्मवरवेदिकया नपतिवाणमन्तराज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युपरिक्षिप्ताः प्रत्येकं वनस्खएमेन परिक्तिप्ताः (तेसिणमित्यादि) पणायामन्येषु च बहुषु जिनजन्मनिष्कमणशानोत्पाद परिनिर्वातेषां दधिमुख पर्वतानामुपरि प्रत्येकंबहुसमरमणीयो भूमिभागः णादिषु देवकार्येषु देवसमितिषु एतदेव पर्यायवयेन व्याचो प्राप्तः तस्य च वर्णनं तावद्वक्तव्यं यावदहवो " वाणमम्तरा देवसमवायेषु देवसमुदायप्वागताः प्रमुदितप्रक्रीमिता अष्टादेवा देवीश्रो य प्रासयंति सयंति जाब विहरंति" (तेसि हिकारूपा महामहिमाः कुर्वन्तः सुखं सुखेन विहरन्ति पासते । णमित्यादि) तेषां बहुममरमणीयानां मिभागानां बहुमध्य (अनुत्तरं च णं गोयमा! इत्यादि)अथान्यत् गौतम! नन्दीश्यदेशनागे प्रत्येक प्रत्येक सिहायतनं प्राप्त सिद्धायतनवक्तव्यता रवरशीपे चक्रवात्रविष्कम्भेन बहुमध्यदेशजागे चतसृषु दिधु प्रमाणादिका अञ्जनकपर्वतोपरि सिद्धायतनवद्वक्तव्या यावद पकैकस्यां विदिशि एकैकनायेन चत्वारो रतिकरपर्वताः प्रहप्रशतं प्रत्यकं प्रत्येकं धूपकाच्चकानामिति । साः तद्यथा एक उत्तरपूर्वस्यां द्वितीयो दक्षिणपूर्वस्यां तृतीयो तत्य णं जे मे दक्खिणिल्ले णं अंजणपबए तस्स एं दकिणापरस्यां चतुर्थ उत्तरापरस्याम् । ( तेणमित्यादि ) ते रचदिसिं चत्तारि एंदायुक्खरिणीओ पन्नत्ताओ तंजहा तिकरपर्वता दशयोजनसहस्राणि ऊर्द्धमुश्चस्वेन एकयोजनसनदा य विमाना य कुमुया पुमरीगिणी तं चव तहव दहि हनसमुद्वेधेन सर्वत्र समा झबरीसंस्थानसंस्थिता दशयोजनमुहपचया तं चेव पमाणं जाव सिहायतणे। सहस्राणि विष्कम्भेन एकत्रिंशद्योजनसहस्राणि पत्रिंशानि योजनशतानि परिकेपेण सर्वात्मना रत्नमया अच्छा यावत् प्र. [ तत्थ णं ज स दाहिणिजेणं अंजणगपत्रए इत्यादि ] दक्कि तिरूपाः । तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस्तस्य चतुर्दिशि णाजनकपर्वतकस्यापि पूर्वदिग्भाव्यञ्जनकपर्वतस्येव निरवशेष षक नवरं नन्दापुष्करिणोनामिमानि नामानि तद्यथा पूर्वस्यां चतसृषु दिक्षु एकैकराजधानीभावेन ईशानस्य देवेन्द्रस्य देवरामन्दोत्तरा दक्षिणस्यां नन्दा अपरस्यामानन्दा उत्तरस्यां नन्दि जस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाः चतस्रो राजधा. न्यः प्राप्तास्तद्यथा पूर्वस्यां दिशि नन्दोत्तरा दक्विणस्यां नन्दा बर्द्धना शषं तथैव ॥ पश्विमायामुत्तरकुरा उत्तरस्यां देवकुरा । तत्र कृष्णायाः कृष्णतत्य णं जे से पच्चोउमणं अंजगपन्नए तस्स णं चउ नामिकाया अग्रमहिण्या नन्दोत्तरा कृष्णराज्या नन्दा रामाया शिनि चत्तारि पुक्खरिणीओ पम्मत्ताओ तं जहा णंदेसिाणा उत्तरकुरा रामरविताया देवकुरा । तत्र योऽसौ दक्किणपूर्वो रप अमोहा य गोत्थुना य सुईसणा य तं चैव सव्वं भाणिय- तिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चव्वं जाब सिद्धाययणं तत्य जे से उत्तरिझे अंजणपन्च। तसृणामग्रमहिषाणां जम्बूद्वीपप्रमाणाश्वतम्रो राजधान्यः प्रक तास्तद्यथा पूर्वस्यां सुमनाः दक्षिणस्यां सौमनसा अपरस्याम.ते तस्स णं चनदिसिं चत्तारि नंदापुकखरिणीओ पमत्ता चिमाजी उत्तरस्यां मनोरमा।तत्र पद्मायाः पद्यनामिकाया प्रमओ तंजहा विजया वैजयंती जयंत। अपराजिता सेसं तहेव महिष्याः सुमनाः शिवायाः सौमनसा सोमाया अर्चिमासी भ. मात्र सिद्धाययणा सम्बो चेति य वामणा ऐयन्वा । तत्थ जुकाया मनोरमा । तत्र योऽसौ दक्षिणपश्चिमो रतिकर पर्वतणं बहवे भवणवइवाणमंतरजोतिसवेमाणिया देवा चाउ स्तस्य चतुर्दिशि शकस्य देवराजस्य चतसृणामग्रमहिषीणां मासियपविएमु संवच्छरेमु य अमेसु बहुजिणजम्मण जम्बद्धीपप्रमाणमात्राश्चतस्रो राजधान्यः प्राप्तास्तद्यथा पूर्व. स्यां दिशि नूता दकिणस्यां नृतावतंसा अपरस्यां गोस्तूपान. निक्खमणणाप्पपातपरिणिव्वाणमादिएमु य देवकज्जेमु य तरस्यां सुदर्शना । तत्र अमलाया अमलनामिकाया श्रग्रमहिदेवसमुद्दएमु य देवसमतीसुय देवसमाएमु य देवपोयणेमु प्या नूता राजधानी अप्सरसोश्चभूतावसन्तिका नवमिकयोर्गाय एगंतो सहिया समुवागया समाणा पमुदितपकलिया स्तपा रोहिण्याः सुदर्शना। सत्र योऽसावुत्तरपश्चिमो रतिकरपअहहिया ओ महामहिमाओ कारेमाणा पालेमाणा महं घंतस्तस्य चतुर्दिशि ईशानस्य देवेरूस्य देवराजस्य चतरुणामग्र महिषीणां जम्बृद्धीपप्रमाणाश्वतम्रो राजधान्यः प्राप्तास्तद्यथा मुहण विहरति । कयस्सासहरिवाहणा य तत्य दुवे देवा पूर्वस्यां दिशि रत्ना दक्विणस्यां रत्नोश्चया अपरस्यां सर्वरत्ना महिरिया जान पालोवमटुितिया परिवसंति से तेण- | उत्तरस्यां रत्नसञ्चया । तत्र रत्नवसुनामिकामा अप्रमादिच्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy