SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्राइसेस अभिधानराजेन्धः। असेस आराहितो नरवती, तिहि उ पुरिसहिं तेसि संदिसति । ततो राजोतघनन्तरं सा पृथिवी नाम देवी गजानमाह । तवास्थानिकायामुपविष्टा दासा अपि नाथाः संपूर्ण गुणा पाअमुयपुरे सयसहस्स, घरं व एएसि दायव्यं ।। विमपि स्वामिनमागच्चन्तं नान्युस्तिष्ठन्ति तवाग्थानिकायाः पट्टग घेत्तण गतो, मियं वितियो न तो नभयं । प्रन.व एवैषः । तथाहि । निष्फलगा दोणि तहिं, मुद्दापट्टे उसफो उ।। तुंवावि गुरुणो मोतुं न वि नुट्ठमि कस्सइ ! एको नरपतिस्त्रिनिः पुरुपैराराधितस्ततः परितुएः स नरपति न ने लीला कया होती, नती हं म नोसिनो ।। स्तेषां प्रत्यक संदिशति । यथा अमुकपुरे सुन्दरं गृहं शतं सहस्रं च दीनाराणामिन्येषां प्रत्येकं दातव्यमिति तत्रैकोऽमु संदेश स्वमप्यस्यामास्थानिकायामुपविष्टा गुरुन् मुक्या नान्यस्य क. पटके गृहीत्वा लेखयित्वा गतो द्वितीयः ( उशिमका ) मुद्रा स्यापि महीयसोऽप्यन्तिष्टमि अहमपि तवास्थानिकायां त्वदीयां गृहीत्वा गतस्तृतीय नभयं पट्टके देवयित्वा गतस्तत्र येन लीनां धरन्ती समुपविष्टा ततो न सपरिवाराच्यन्थिना यदि पट्टकं तयतिरेकेण मुडाप्रतिबिम्बमात्रं गृहीतं तौ द्वापि निष्फली पुनस्ते तव लीजा न कृता स्यात्ततोऽहमन्यु त्तष्टेयमित्येवं गजा जातौ । तथाहि ते त्रयोऽपि तनगरं गतास्ता य आयुक्तस्तस्य दव्या तोपितः। एवमत्रापि तीर्थकरस्थानीय प्राचार्योऽर्थमएमसमीपमुपागताः । पट्टकं मुकामुनयं च दर्शयन्ति तत्रायु केन प्र स्यामपविष्टः सन् न कस्याप्यभ्युत्तिष्ठति ॥ थमो नखिता मुजो न पश्यामि कथं ददामि द्वितीयो इणितो अमुमेवार्थ गौतमदृष्टान्तन हृदयति । जानामि राको मुखां न पुनर्जन मि राज्ञः संदेशं किं दातव्य- कहं ते गोयमो अत्य, मोतुं नित्थगरं मयं ! मिति । एवं तौ निष्फली जाती यस्य तृतीयस्य मुद्रा पट्टकश्च न विन अन्नस्स, नग्गयं चेव गम्मनि ।। स सफलस्तस्यायुक्तेन यथाशतदानात् एप रणान्तः । न खलु भगवान् गौतमोऽर्थ कथयन् स्वकमान्मीय तीर्थकर ___सांप्रतमुपनयमाह। मुक्त्वा अन्यस्य कस्यापि उत्तिष्टति अभ्यस्थानं कृत्वान् नातं एवं पट्टगसरिसं, मुत्तं अत्थो य उमियहाणे । चेदानी सर्वैरपि गम्यते तदनुष्ठितं सर्व मदानोमनुष्टीयत ततोऽ उस्सग्गववायत्थो, उभयसरिच्छेय तेण बनी। थं कथयन् न कस्याप्युत्तिष्ठेत् ।। एवममुना प्रकारेण पट्टकसदृशं पट्टकस्थानीयं सूत्रम् सिमका संप्रति श्रवणविधिमाह । मुजा तत्स्थानीयोऽर्थः उत्सर्गापवादस्य नभयसडकस्तेन भी। सोयचे उ विही पुण, अव्वक्वेवादि होड नायव्यो । तस्योजयस्य नावात्। विवेवम्मि य दोसा, प्राणादया मुण्यव्या ।। संप्रति 'अन्जुहाणे गुरुगा' इत्यस्य व्याख्यानार्थमाह । श्रोतव्ये पुनग्यं विधिव्यापादिबति झातव्य आदिशब्दामुत्तस्स मंझलीए, नियमा उद्धति पायरियमादी । हिकथादिपरिग्रहस्तयाकेपे पुनराज्ञादयः । अाज्ञानवस्थामिमुत्तूण पवागतं, न उ अत्ये दिक्खाण गुरुं पि ॥ थ्यात्यधिगधनारूपदोपा झातव्याः। श्रत पयागुत्थानमपि न सूपमामन्यां वाचयत प्राचार्यादय प्राचार्योपाध्यायप्रभृतयः क्रियते तस्मिन्सप्ति व्यापादिसंभवात्तथा चैतदर्थमेय द्वारगामाघूर्ण कादीनामागचतां सर्वेषामपि नियमादुत्तिष्ठन्ति अज्युत्था थाद्वयंनाह। नं कुर्वन्ति अर्थमयम्ल्यां पुनरुपविष्टः सन् यस्य समापेऽनुयो कानस्सग्गे विक्खे-वया य विकहा कि सोतिया पयते । गः शुनस्तमेकं प्रवावयन्तं मुक्त्वा अन्यं दावणगुरुमपि नान्यु वणय वाउलणा वि य. अक्खेवो चेव आहरणं ।। तिति यद्ययात्तष्ठति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः। आरोवणा परूवाण, नगह निजरा य वानलणा । श्रोतारापि यद्यानायें अन ज्युत्तिष्ठत्यन्यत्तिष्ठन्ति तदा तेषामपि प्रायश्चित्तं चतुर्गुरुक यदि पुनर्यस्य समीपेऽनुयोग धृतवान् एगह कारयोहिं, अन्तुट्ठाणं तु पमिकुटुं।। तस्य नान्यत्तिति तर्हि तदाऽपि तस्य चतुगुरुकम्। पत्र. अनुयागारम्भनिमित्तं कायोत्सर्गे कृते .तः कारणरज्युत्थानं शान्तो राज्ञो देव। तं नाययनि। प्रति कुए निराकृतम् । कैः कारणैरत आह । “विवखेषया य इति" व्याकेपस्य व्याकेपशब्दस्य नावः प्रवृत्ति निमित्त व्यापतिलील करमाणी, नोट्ठिया सातवाहणं ॥ केप इत्यर्थः । अन्यत्वाने कियमाणे व्याकेपो भवति व्याकंपाच पुढवी नाम सा देवी, सो य रुट्ठो ताहि निवो॥ विकथा चतुर्विधा प्रवर्तत तत्प्रवृत्ती चेन्ज्यिमनसा विधीतराः शा (त्रि) तवाहनध्य पृथिवी नाम अग्रमहिष। अन्यदा सा| सिका संयमस्थानला वनभिति भावः । तस्मादन्युत्थानमकुर्वन कापि निर्गते राझिशेषाभिरन्तःपुरिकानिदेवीभिः संपरिवता प्रयतः शृपयात् प्रयतो नाम कृताञ्जभिप्राडो दृष्ट्या सूरिमुखारघातवाहनषेपमाथायराइ. स्थानिकायामुपपतिनीधिसम्ब- विन्द मवेकमाणों वुभयपयुनःस्तथास्थाने नियमाणं सपनमानावतिष्ठते। राजा प्रत्यागतः प्रविएस्तस्मिन्प्रदेशमाच पति- यस्य विषये व्याकुझना उपनयः कस्याप्यर्थ न कियत । - सीलां कुर्वन्ती पुथिवी नाम देवी शातवाहनं राजानमायान्तमपि नयग्रहणमुपलकणं तेन गहरणं जातं तन् व्याकुञ्जनात् भ्रश्यति दृढा नीस्थिता नम्या अनुत्थाने शेषा अपिदव्यो नान्यस्थितव- पृच्चा वा कर्तुमारब्धा विस्मृतिमुपयाति काझी या व्याख्यानस्य वस्नतः स नृपो गजा नत्र यो ते त्वंतावन्महादयी नतो म- त्रुट्यतीति । तथा निरन्तरमविच्छेदेन जापमाणेऽस्य गएयतो हामधारयन नान्यस्थिना पताः किं यथा धारिता यन्नाभ्युत्थानम- महान्याकेपस्तीवशुनपरिणामरूपो जायने अन्यु यान च तद्वय कापुस्तता न सुन्दरमेतदिति । घातस्तथा च सति राजपरिणामभावनो योऽवध्यादिशाभः सं. जाव्यते तस्य विनाशोऽत्राथै चाहरणं झातं बत्तव्यम् । तथा ततो णं आह सा देवी, अत्याणीए तवागहा। प्रारोपणायाः प्रायश्चित्तप्ररूपणे क्रियमाणे अगुत्थाने रयाघादासा वि सामियं एतं, नोटंनि आने पत्थितं ।। तो भवति, व्याघाताच्व सम्यमवग्रहो ग्रहणं न भवति न रुनु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy