SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ असेस अभिधानगजेन्द्रः। प्रश्सेस पावयाणी खा जम्हा, आयरितो तेण तस्म कुणमाणो वतो बफमाणसामिस्स चरमतित्थगरभावे रायगि नयरे कमहतीए निजगए, वहति साह दसविहम्मि ।। विसस्स बंभणस्स य वगा जातो सो अम्मया समोसरणे श्रापाययणी प्रावनिकःखबु यम्मादाचार्यस्तेन तस्य वैयावृत्यं कु गतो जयवंतं दटुण धमधम्मे । ततो जयवया गोयमसामी पंवन् साधुमहत्यां निर्जरायां वर्तते एवं दशविधेऽपि घेयावृत्य सितो जहा ग्वसामेह ततो गतो अणुसासितो य जहा एस महा नर्जराकत्वं भावनीयम । संप्रति यदुक्तं नाचे शुद्धे अशुके महप्पा तित्थंकरो एयम्मि जो पमिनिवसति सो पुग्गई जाति । च तदनुसारतो निर्जग जवतीति तत्र भावो व्यवहारतः शुरू एवं सा नवसामितो तस्स दिक्खा गोयमसामीणा दिन्ना । वस्तुबजावाद्भवताति प्रतिपिपादयिषुराह। एतदेवाह। जारिसगं जं वत्यु, सुयं च तिएडं च ओहिमादीणं । । सीहो तिविट्ठनिहता, भमिउं रायगिहं कविलवमुग त्ति । तारिमतो चिय भावो, उप्पज्जति वत्यु तो जम्हा ।।। जिगवरकरणमणुवसम, गोयमोवस मे दिक्खा य ।। मिहरिखपृष्टन निहतः संसारं भ्रमित्वा राजगृहे कपिलस्य ब्रापारद यद्वस्तु प्रतिमादिकं यस्य यावश्च श्रुतं त्रयाणां चावृ मणस्य बटुकोऽनृत् जिनस्य वीरस्य कथन तथाऽपि तस्यानुयादीनां स्वस्थाने ये विशेषास्तस्माद्वस्तुनः श्रुताद्विशेषात्तारशा पशमो गौतमेन चानुशासन कृतेऽततू उपशमोदीका च । अत्र त जावः परिणामो व्यवहारस्तादृश उत्पद्यते तदनुसारेण च भगवदपेक्कया हीनगुणेऽपि गौतमे तस्य गुरुपरिणामा जायते निजंग ततः पूर्व श्रुतचिन्तायामर्थचिन्तायां तथा जिनानां च य इति महती निर्जरा भवदिति । थोत्तरं वलिका निर्जराक्ता । तथा चैवमेव व्यवहारनयं प्रतिपिपादयिषुगह। संप्रति 'सुत्तत्थे' इत्यस्य व्याख्यानमाद। गुणनइ दब-म्मि जण मत्ता हयनाणं जावे । मुत्ते अत्थे तदुलए, पुचि जणिया जहोत्तरं वलिया। इति वत्यती इच्चगति, ववहागे निज्जरं विउ ।। __ मंझलिए पुण भयणा, जइ जाण तत्य नृयत्यं । यन यतो गुण नृयिष्ट व्यं ततस्तस्मिन् येन कारणेन मात्रा- सुत्रे अर्थे तदुजयस्मिन् स्वस्थाननिर्जरा पूर्व यथोत्तरं वत्रिका धिकचं परिणाम इति अस्मान्कारणात वस्तुनः प्रतिमाश्रुतादे. घनवती नगिता । संप्रति पुनः सूत्रार्थतदुनयेषु युगपश्चिन्त्यसंधोत्तर गुगलयिष्ठात विपुलां निर्जगमिचति व्यवहारा व्यव- मानेषु यथोत्तरं निर्जरा बलवती। सांप्रतं 'मंगल। चेवत्ति' व्याहारनयः । पतदेव स्पष्टतरं नावति ॥ ख्यानार्थमाह (मंत्रीए पुण इत्यादि) मएमल्यां पुनर्भजना विसक्खणजुत्ता पमिमा, पासादीया समत्तलंकारा। कल्पना यदि जानाति तत्र मएमल्यां नृतार्थ सद्भतमर्थं तदा परहायति जह व मार्ग, तह निजरं मो वियाणाहि॥ स महानिर्जरकः । श्यमत्र भावना माल्यां पठन्ति पाव्यया प्रतिमा लकणयुक्ता प्रमाद। मनःप्रसादकारणं समस्तालं न्ति च तत्रावश्यकादि परतां यथोत्तरं पठन्ता वत्रिकाः । अथ कागतां पश्यतो यथैव मनः प्रहाद ने तथा निर्जगं विजानाहि जानाति वैयावृत्यकरो यथाऽधस्तनसूत्रपाको ज्ञानादिभिर्गुयद्यधिक मनःप्रहन्निस्तता महनी निर्जरा मन्दमनःप्रहनी तु रणरधिकतरस्ततोऽधस्तनश्रुतपातकस्य चैयावृत्यकरणे महती मन्दति भावः ॥ निजंग ददतांमध्ये य नपरितनश्रुतवाचकः स ज्ञानादिभिरधिकमुयवं अतिमयजुत्तो, मुहाचितो तह वि तवगणुज्जुत्तो । तर इति तद्वयावृत्यकरण महती निर्जग । अथ जानाति यैया वृत्यकरो यथाऽधस्तनश्रुतवाचको झानादिभिरधिकतरस्तताऽजो सो मणप्पसातों, जायइ सो निजरं कुणति ।। धस्तनश्रुतवाचकस्य वैयावृत्यकरण बनवती निर्जरा ! वाचकाঅনন্যান: অ্যৰ নাথ মনিহান ১ংস্থানি- तीचिकानां मध्य यो वाचकस्तद्वैयावृत्यकरण महती निर्जग शयोपेतोऽत्राप्यवध्यादिविषय बहवस्तरतमविशेषाः मुखाचि- अथ वैयावृत्यकरो जानान्येष प्रातीनिक प्राचायाँ वाच्यते तोऽपि तपसि स बाह्यान्यन्तरे गुण ज्ञानादी उद्युक्तस्तपांगु- तत्प्रत्युज्यासनमात्रं यावतां सर्वमतस्यायाति सूत्रतोऽयंतश्चाणाद्यत इत्येवं योऽसी यादृशो मन:प्रमादो मनःप्रसत्तिपरिणा- धिकतर इति तदा तस्य प्रातीचिकस्य चयावत्यकृते महती मो जायने म तादृशीं निर्जगं करोति । तस्माद्वस्तुनो निजरति ! निजंग। इह मोऽर्थे तदुभये च यथोत्तरं वझवती निजरेत्युक्तम व्यवहारनयः । तदेवमुक्तं व्यवहारनयमनम् । तत्र योत्तरं निजराया बलवत्तां भावयति । अधुना निश्चयनयमतमाह । अत्यो उ महमित्तो, करणेणं घरस्म निप्पत्ती । निच्चयतो पुण अप्पे, जस्म वत्थुम्मि जायते भावो । अन्भुट्ठाणे गुरुगा, रमो याणे य देवी य॥ तत्तो सो निजग्गो, जिणगोयम सीहाहरणं ।। हटान्तः सूत्रात् केवलात् अर्थाद्वा स सूत्राथें। महर्डिकः कि निश्चयनः पुनरपऽपि महागुणाः गुणान्तगद्धीनगुणेऽपि व कारणमिति चेत् उच्यते । अत्र कृतकरणन गृहस्य निष्पत्तिः म्नुनि यम्य जायते तावः शुभी नावस्तस्मान्महागुणतरविषय तश्च सुत्रादर्थः स सूत्रो महर्द्धिकः सूत्रमगमल्यामाचार्यादयः भावयुनात स हीनगुणविषयतावशूनभावी निर्जरका महानि प्राघूर्णकप्रभृतीनामत्युत्थानं कुर्वन्ति अर्थमण्डल्यां पुनस्य औरतरः सद्भावम्यातीव शुभत्वात् । अत्र जिनगीतम समीपे अनुयोग श्रुतवान् तमेकं मुक्या अन्यस्य दीवागुरोसिंह उदाहरणम् । तथैवम् "तिविटुत्तणे भयवया वकमाण राज्युत्थान चत्वारा गुरुकाः प्रायश्चित्तं ततः सूत्रादों ययान् सामिणा सीहो निहतो, अधिर्ति कर खुवगेण निदनो हमि अत्रार्थ राज्ञः शातवाहनस्य याने निर्गमने देवी दृष्टान्तः । एप ति पग्निवतो मोयमेणं माहिनगेण मणुमासितो मा भधि गाथविरार्थः। ति करेह तुम पसुमीद नरसीहण मारियस्म तुन्न को परिभ सांप्रतमेनामेव विवरीषुः कृतकरणेन गृहस्य यो एवं सो अपमामिन्नतो मनो। नतो संमारं भामरण भय नियत्तिरिति दृपान्तं भावयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy