SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अइसेस अनिधानगजेन्द्रः । अइसेस व्याकिमोऽयग्रहीतुं शक्नोति कित्यव्याप्ति इति प्रतीतमेतत् ।। श्यति विस्मृति याति यदि वा व्याकुल नया अन्यथोपनीयते तथाऽप्युत्थाने क्रियमाणे व्याकुयना ततः सम्यक श्रुतोपयोगी | ज्ञातं वा व्याकरणं वा पृच्छा वा कर्तुमारब्धा अद्धा वा पौरुषान भवति तदनानाच्च कानावरणीयस्य कर्मणो ननिर्जरा। ए- लक्षणा भ्रश्यति प्राक्षपव्याख्यानार्थमाह ।। ने कारणरभ्युत्थान प्रतिकुएम् । भासतो भावतो वावि, तिव्वं मे जायमाणसो। सांप्रतमेतदेव गाथाद्वयं विवरीपुः प्रथमतः "कानस्सम्गे लनंतो ओहिसंजादी, जहा मुभिवगो मुणी ।। विक्खेवया य" इति नावयति ॥ निरन्तरमविच्छेदेन भाषकः श्रावको वा उत्तरविशिष्टावगादमचारियाए नंदीए. विखेवे गुरुतो जवे। नतस्तीवसंजातमानमो जातपरमोत्क्षेपो यद्यभ्युत्थाने व्याअपसत्थ पसन्थे य, दिलुतो हत्थिनावका ॥ क्षेपो नाभविष्यत् ततोऽवधिलाभादिकमलप्म्यत यथा मुडिअनुयोगारम्नार्थ कायोत्सर्गे कृते नन्द्यां इनपञ्चकरूपाया- म्बको मुनिस्तथा मुडिम्बक प्राचार्यः परमकाष्ठीभूते शुभमुच्चारितायामभ्युन्धानेनान्येन यश प्रकारेण यो व्याकेप करो- ध्याने प्रवृत्तोऽवध्यादिलब्धिमलप्स्यत यदि तस्य पुष्पमित्रण नि तस्य प्रायश्चित्तं गुरको मासकस्माद व्याोपो न कर्तव्यः । ध्यानविघ्नो नाकरिष्यत परं सर्वसाधुसाचीप्रभृत्याकुलमभमत्राप्रशस्त ग्याकेपकरणे प्रशस्ते च व्यापकरणे दृष्टान्ता वदिति तेन ध्यानव्याघानः कृतः । इस्तिमावकाः हस्ती च शालीनां सावकाश्च । तत्राप्रशस्त प्रातः अधुना " प्रारोवणा परूवणेति" व्याख्यानार्थमाद । पादयति ॥ आरोवाणमक्खेवं, दारं कामो तहिं तु आयरितो। जह सालिं लुणातो, कोई अत्यारिएहि उ । वानलणाए पिट्टड, उत्येत्तुजणे न ओगेण्हे ।। सेयं हत्थि तु दावंड, धाविया ते य मग्गओ ।। प्रारोपणां प्रायश्चित्तं तत्रार्थमामल्यामाचार्यो दातुकामः प्रकन सूना अह साझीओ, वक्खेवणेव तेण उ । पयतुकाम इति तात्पर्यार्थः । यद्यभ्युत्थानं करोति ततो व्याकुलवववेवावरयाणं तु, पोरिसीर व नजइ । नया स्फिटति व्याकुल नन प्रायश्चित्तप्ररूपणा न तिष्ठतीति भावयथा कोऽपि कुटुम्बी निजे क्षेत्रे "अथारिपटिनु" ये मूल्य- स्तथा अवग्रहीतुमना अभ्युत्थानेन व्याकुलनातो नावगृवाति । प्रदानेन शानिनवनाय कर्मकगाको क्षिप्यन्ते ने प्रास्नारिका- एकग्गा प्रागिएहरु, विक्खि पंतस्म विस्मृति जाइ । स्तैलावयन्कथमपि सप्ताकप्रतिष्ठित श्वतमारण्यहस्तिनमागतं इंदपुरे इंददत्तो. अज्जुणतणो य दिटुंतो ॥ रवा दर्शयति तदर्शित न ते रस्तिनो मार्गतः पृष्ठतो धाविताः । एकामः सन् अवगृहाति अभ्युत्थानेन पुनर्व्याक्षिप्यमाणस्याभागतरपि हस्तिनो रूपेण क्षिप्तस्तिरूपं वर्मकम्तेन व्याके. वगृहीतमपि विम्मृति याति कुतोऽनवगृहीतार्थावग्रहणव्याक्षपेणा ते शासयो न लूना एवमिहापि भन्युत्थानन व्यापरता. पाच विस्मृतिगमने इन्पुरपत्तने इन्द्रदत्तस्य गमः मुतारनां पौरुषोभमा नवति । व्याख्यान पुनर्न किमपि याति तस्मा टान्तस्तथा च तेषां कला अत्यस्यतां प्रभादर्विकथादिव्याक्षेपात्र दन्याक्षपो न विधेयः। प्रशस्त व्याक्षपाकरण रटान्तः स्वयं जाव किमप्यवगृहीतमभूत् यदपि किचिदवगृहीनं तदपि विम्मृतिनायः । स चैवं एक. कौटुम्बिकः शाक्षिक्षत्र साचति तस्य मुपगतमत एव ते राधावेधो न कर्नु शकितः । तथा अर्जुनसत्कया दास्या शातिलूनन्त्या सप्ताङ्गप्रतिष्ठितः श्वेतो वनहस्त। स्तेनश्च रान्तस्तथाहि सोर्जुनकम्तनागडदत्तन सह युध्यचरन् रशे दास्या झातं यदिशालिलावकानां कथयिष्यामि नतो मानो न कथमप्यगडदत्तन पराजेनुं शक्यते ततो निजनार्या:हस्तिनं रचा इम्तिनो कपणानिमा इम्तिनो रूपं वर्षयन्त प्रासि तीव रूपवती सर्वालंकारविभूषिता रथस्य नुण्डे निशिता ध्यन्ते पषनरस्ती दिनेऽस्मिनवकाशे श्यते ततः शालिन ततः स्त्रीरूपदर्शनव्याक्षपात युद्धकरणं विस्मृतिमुपगतमिति भविष्यते यदा तु शालिः परिपृयो लूनोऽनवत् तदा सा दासी सोऽगडदत्तन विनाशितः । एवमिहापि व्याक्षपात भुतोपयोगः स्वामिनः शालिवावकानां चाचथत ततस्तै रुक्तं किं तदा प्राणविनाशमाप्नोति । मनातं तदा दासी प्राड शामिलवितव्यव्याघातो नविष्यतीति एए चेव य दोला, अन्नुघाणे वि होति नायव्वा । हे तोम्तत पषमुक्ते कौटुम्बिकः परितुष्टस्तेन च परितुऐन मस्तकप्रक्षालनतोऽदासी कता। एमिहापि व्याकंपो न करणीय नवरं अन्जुटाएं, इमेहिं निहिं कारणेहिं तु ।। स्तथा च मति जगवदाज्ञापरिपालनतः कर्मक्षेण शिनाम यस्मात् श्रवणे कर्तव्ये व्यापादिषु क्रियमाणवेने ऽनन्तरोक्ता स्तकरथो प्रवति । दोषाम्नम्मानचाकेपादिरहितैः श्रोतव्यम् । पते पच च ज्याक्ष__ संप्रति विकथादिपदव्याख्यानार्थमाद । पादया दोषा अभ्युत्थाने ऽपि प्रियमाणे भवन्ति तम्मादभ्यविकहा चनचिहा वुत्ता, इंदिपहिं विसतिया। त्थानमपि न कर्नत्यं नवरमभ्युत्थानमेभिर्वक्ष्यमाणैनिभिः काभंजनीपग्गहो चव, दिट्ठ। बुकुवजुत्तया । रणैः कर्तव्यं तान्येवाह। विकथा स्त्रीकधादिभेदाच्चतुर्विधोक्ता विश्रोतसिका इन्डियै- पगयसमने काने, अझयादेस अंगमुपग्वंधे । कपलकणमेनन् मनसा वाचा प्रयता मञ्जलिप्रप्रदो गुरोमखे। एएहिं कारणेहिं, अब्भुटाणं तु अयोगो । रव॒ियुरयुक्तता च । प्रको समाने तथा काले ममाप्ते अध्ययनोदेशाङ्गश्रुतस्कन्धेष उपनयव्याकुलनेति व्याख्यानयनि । वा समाप्लेषु यदि प्राघूभीकाद्यागमनं भवति तदैतैः कारणैरभ्यनस्सने गजलाना मो, अन्नहा वोवणिज्जा । त्यानमनुयोगो भवति तत्र कालोऽध्ययनादिकं च प्रतीनं न नायं वा करणे वा वि. पुराअट्ठाव नस्स। प्रकृतमिनि । कल्पे व्यवहारे च प्रकृतप्रतिपादनार्थमाह। अभ्युत्थानेनारपेन वा माकुलनायां स रर्शित उपनयो न- कष्यम्मि दोषि पगया. पलंबसुनं च पासकम्येय। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy