SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (१७) अइसेस अनिधानराजेन्द्रः। अइसेस कप्रच्छन्नपुरुषैः परि (भावित) भावापितं तैरपि तथैव कथितम् | रोति यथा यदेतदौत्पातिकमुपशाम्यति अविघ्नोत्तरामि च ततो राजा प्राह । ततोऽनयाईयोमणिरत्नयो मणिमरयो जिनप्रतिमे कारयिवहवंधनेयमारण-निविसयधण वहारलोगम्मि । प्यामि एवमौपयाचितिके कृते देवतानुभावेनौत्पातिकमुपभवदंडो उत्तरितो, नच्हमाणस तो वलितो ।। शान्तमविघ्नं समुद्रोत्तरणमभूत् स चोत्तीर्मः सन लोभेन एक स्मिन्मणिरत्ने एकां जिनप्रतिमां कारयति ततो देवतया द्विलोके योऽस्माकमाज्ञां भनक्ति तस्य वधं लकुटादिप्रहारैस्ता- | तीये मणिरत्ने द्वितीया जिनप्रतिमा कारिता तथा चाह । देवम चन्धं निगडादिभिश्छेदं कर्मच्छेदादिकं केषाञ्चित् मारणं विनाशनमपरेषां निर्विषयकरणमन्येषां धनापहारं कुर्म ताच्छन्देन ततो जाता द्वितीयेऽपि मणिरत्ने प्रतिमा स्तथाऽपि केचिदस्माकमाज्ञां भञ्जन्ति । लोकोत्तरेषु पुनरेषां तो भत्तीए वणितो, मुस्सस ता परेण जत्तेणं । भजनामेतानि न भयानि सन्ति तथाऽपि परेण प्रयत्नेन लो ता दीवएण पमिमा, दीसंतिहरा न रयणाई ॥ कोतरिका श्राक्षां कुर्वन्ति तत्र किं कारणमाचार्य श्राह "भ- | ततः कारापणानन्तरं ते प्रतिमे वणिको भक्त्या परेण यत्नेवदंडो" इत्यादि पश्चाई यस्तीर्थकरगणधरादीनामाज्ञां भनक्ति न शुधृपते ततः तयोश्च प्रतिमयोरिदं प्रातिहाय ते प्रतिम यानस्य परभवे हस्तच्छेदनादीनि भवन्ति एष लोकोत्तरे भव- वद्दीपकः पाचे ध्रियते तावद्दीपन हेतुना प्रतिमे दृश्येते इ. दण्डः अस्माद्भतिस्य साधोरुत्सहमानस्य स्वशक्त्यनिगूह- तरथा दीपकाभावे सप्रकाशे अपि प्रकाशमणिरत्ने दृश्यते ॥ नेनोद्यमं कुर्वतो विनयो वलीयान् । एवं लोकोत्तरिको वि- सोऊण पामिहरं, राया घेत्तृण सिरिहरे मुहति । नयो वलिकः। मंगनभत्तए तो, एति परेण जत्तेण ॥ अत्रैवापवादमाह। इदमनन्तरोदितं प्रातिहार्य राजा तौसलिकः श्रुत्वा ते प्रतिवितियपयं असतीए, अमाए नवस्सय व सागारो। मे स्वयमेवात्मीयश्रीगृहके भाण्डारे क्षिपति मुञ्चति ततो न पवत्तति सन्ने वि, जे य समत्था समं तेहिं ।। मङ्गल बुद्धया भक्त्या च परेण यत्नेन ते पूजयति । यस्मिश्च कुपहादीनिग्गमणे, नातिगभीरे अपञ्चवायाम्म । दिवसे ते प्रतिमे श्रीगृहमानीते ततः प्रभृति राक्षः कोशादि घु वृद्धिरुपजाता । ततः श्रीगृहसदृश श्राचार्य इत्युक्तं तत वोसरियम्मि य गुरुणा, निसिरति महंतदंडधरा ॥ एवं दृष्टान्तभावना कर्तव्या यथा राजा श्रीगृहं प्रयत्नेन रक्षद्वितीयपदमपवादपदमधिकृत्य संशाभूमिमाचार्यों व्रजेत् । यति एवमाचार्योऽपि रक्षणीयस्ततः कथमत्र मणिमयप्रतिमातदेव द्वितीयपदमाह । उपाश्रये च पश्चात्कृते संशाभूमिर्नास्ति भ्यां दृष्टान्तभावना कृता उच्यते ॥ ततस्तस्या असति बहिब्रजेत् । (अमाएत्ति) यत्र न ज्ञायते मंगलमत्त अहिया, उपन्जइ तारिसम्मि दचम्मि । एप प्राचार्यस्तत्रापि बहिबजेत् । श्रथवा उपाश्रये सागारिको विद्यते ततो बहिर्याति कस्यापि पुनरुपाश्रयस्य पश्चात्कृते वि रय गग्गहणं तेणं, रयणब्नतो तहारतो ।। धमानेऽपि संज्ञा न प्रवर्त्तते सोऽपि बहिर्याति एतैः कारण- श्रीगृहे द्रविणं रक्षणीयं मणिमयप्रतिमयोः पुनविणमप्यहिर्गमनम् तत्र ये समस्तरुणाः साधवस्तैः समं याति । तत्र तिप्रभूनमस्ति मङ्गलवुद्धिश्च तत्रापि परमतीर्थकरभक्तिश्चेति । पानि कुपथादीनि कुरथ्यादीनि तैर्गन्तव्यं तैर्गच्छतोऽपि प्रायः प्रयत्नेन रक्षणे त्रीणि कारणानि तथा चाह । मङ्गलं मङ्गलपूर्वोक्ता दोषा न भवन्ति । तत्रापि यन्नातिगम्भीरं नातिविषम बुद्धिर्भक्तिश्चाधिका तादृशे द्रव्ये समुत्पद्यते ततो रत्नग्रहणं मप्रत्यवायं प्रत्यवायविरहितं तत्राचार्यः संज्ञां व्युत्सृजति । यथा ते रत्नप्रतिमे कारणत्रयवशाद्विशिष्टेन प्रयत्नेन रक्षेते येषां च सहायानां हस्ते महान्तो दण्डकास्ते महादराडधरा शुश्रृप्यते च तथा शिष्यैराचार्यः प्रयत्नेन रक्तकणीयः शुश्रूषणीयश्चतसृष्वपि दिक्षु संरक्षणपरायणास्तिष्ठन्ति व्युत्सृष्टे च गु श्व । अथैवमाचार्ये रविते शुश्रूपिते च को गुण इत्यत आह । रुणा पुरीषे ते महादण्डधरास्ततस्तरन्ति कस्मादेवं रक्षा पूयंति य रक्खयंनि य. मीसा सव्वं गणिं सया पयया । क्रियते इति चेत् कुलस्य तदायत्तत्वात् उक्तश्च" जम्मि कुलं इह परलोए य गुणा, हवंति तप्पूयणे जम्हा ॥ प्रायत्तं, तं पुरिसं पायरेण रक्खाहि " इत्यादि कथं पुनः स गणिनमाचार्य शिष्याः सर्वे सदा प्रयताः प्रयत्नपराः पूजयरक्षितव्य इत्यत श्राह। न्ति शुश्रूपन्त च यस्मात्तत्पूजने आचायपूजने श्ह लोके परलोके जह राया तोसलिओ, मणिपमिमा रक्खए पयत्तण। च गुणा भवन्ति श्ह लोके सूत्रार्थ तभयमुपयाति परलोक तह होइ रक्खियव्यो, सिरिघरसरिमो य आयरितो ।। सत्रार्थाच्यामधीताज्यां झानादिमोकमार्गप्रसाधनम् । अथवा यथा राजा तोसलिको मणिप्रतिमे च प्रयत्नेन रक्षति तथा पारझोकिका गुणा: "पायरिए बेयावञ्चं करमाणे महानिजंर मभवत्याचार्यो रक्षितव्यो यतः श्रीगृहसरश एष आचार्यः । हापज्जवसाणे भवति" इत्येवमादयः। गता द्वितीयोऽतिशयः । अथ के ते प्रतिमे इत्यत आह । संप्रति तृतीयमाह "इच्छगए पढ़ वेयावमियं करेज्जा" इत्येवरू पमतिशयमभिधित्सुगह। पडिमुप्पत्ती वाणिय, उदाहिप्पातो उचायणं भीती। जेणाहारो उ गण), मवालबुकस्स हो गच्चस्स । रयाणपुगे जिणपडिमे, करेमि जइ उत्तरे विग्यं ।। तो अतिसेसपनुत्तं, इमेहिं दारेहिं तस्स भवे ।। उप्पानवममनुत्तर-मविग्यए एक्कपकिम वा।। यन कारणेन गण। प्राचार्यः सबालवृद्धस्य गच्छस्याधारस्तदेवयदंदेण ततो, जाया वितिए वि पडिमा तो॥ तस्तस्य भवत्यतिशेषप्रभुत्वमतिशायिप्रनुत्वं तश्वेभिर्वक्ष्यमा प्रतिमयोरुत्पत्तिर्वक्तव्या सा चैवमेकस्य वणिजः समुदं प्रव गारैरवगन्तव्यम् । तान्येबाद । हनावगाढस्योत्पात उपस्थितः । ततः स औषयाचितिक क- | तित्ययरपवयणे नि-जरा य सावेक्खनत्तिवोच्छेतो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy