SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ( १६ ) अभिधानराजेन्द्रः । अइसेस ऋद्धिमतां चान्येषामाचार्यसमीपे आगमनं श्राचार्ये च संज्ञाभूमिं गते दण्डिकादिरागतो भवेत् ततः संज्ञाभूमि गतवा चार्य इति श्रुत्वा प्रतिनिवर्तन्ते यदि पुनः संज्ञाभूमि न गता श्राचार्या भवेयुस्ततो धर्मे श्रुत्वा कदाचित्ते प्रव्रज्यां गृह्णीयुः प्रत्रजितेषु च राजादिषु महती प्रवचनप्रभावना । तथा श्रावकत्वं केचित्कदाचित्प्रतिपद्येरन् यथा भद्रका वा भवेयुस्तथा च चैत्यसाधूनां महानुषग्रहः संज्ञाभूमिगमने चैतेषां गुणानां हानिः संप्रति " सुत्तत्धा व गच्छे परिहारणी "इत्येता ध्यानार्थमाह ॥ सुत्तरथे पारहाणी, बीपारं गंतु जा पुणो एति । तत्येव य वोसरणे, सुत्तत्येसुं न सीयंत ॥ विचारं विचारभूमिं गत्वा यावत् पुनरेति तावत्सूनार्थपरिभावना संज्ञाभूमिरे भवेत्सूजपोरुष्यामपौरु यां चार्द्धकृतायामाचार्यः संज्ञावान् ज्ञातस्ततो गतः संज्ञाभूमि तत उद्घाटयां पौरुष्यामपीरुष्यां कालवेलायां समागतस्ततः सूतार्थपरिहाणिः तद्भावाच्च शिष्याः प्रातीच्छि कागजन्ति ततो गच्छस्यापि परिहास्तव पुनरुपाश्रये संज्ञाया व्युत्सजने सूत्रार्थेषु साधवो न सीदन्ति । श्रत्र चावश्यकं कुर्वन्नकुर्वन् कुमारो दृष्टान्तः ॥ एयमेव भावयति । तीरगए ववहारे, खीरगते होंति तदिह नहाणे । कोसरस हाणि परचम्पेर अपत्ये ॥ कुमारस्याssस्थाने समुपविष्टस्यार्थिनः प्रत्यर्थिनश्च व्यवहारेोपस्थितास्तेषां चोतरोत्तरेण व्यवहरतां व्यवहारस्तीरं गतः परं नाद्यापि समाप्तिमुपयाति तस्मिश्चासमाप्ते व्यवहारे सति राजकुमारः संज्ञावान् जातस्तत उत्थाय संशाभूमिं गतः सच यात्रायाति तायदर्शिनः प्रत्यर्थिनखेदसंयोगा विदेकीभूतास्ततो राजकुमारस्य प्रत्यागतस्य ते भवते वर्ष परस्परं स्वस्थीभूताः एवं सदा सर्वत्र समस्तादपि लक्षादिप्रमाणाद् दण्डायपदात् परिभ्रष्टास्ततः कोशस्य हानिजता नां च ज्ञात्वा परचमूः परवलमागच्छेत् तया च राज्यस्य प्रेरणमेोऽप्रशस्ते दृष्टान्तः । प्रशस्ते पुनर्दृष्टान्तः स्वयं भावनीयः । स चायं प्रथमत एवावश्यकमुच्चारादेः कृत्वा आस्थाने समुपविशति उपविशे यदि संज्ञावान भवति ततः प्रदे प्रच्छन्ने शेव्युत्सजैति एवं तस्य कुर्वतः प्रभूतं प्रभृततरं दण्डायपदं जातं तथा च सति कोशस्य महती वृद्धिस्ततः परवलस्य प्रेरं राज्यान्तरसंग्रहः । एष दृष्टान्तो ऽयमर्थोपनयः । य श्राचार्यो बहिस्संक्षाभूमिं व्रजति तस्य प्रागुक्तप्रकारेण सूत्रार्थप-र्शनः रिहाणिस्तत्परिहाण्या गच्छस्यापि परिहाणिः शिष्याणां प्रातीच्छुकानां चान्यत्र गणान्तरे गमनात् । यस्तु तत्रैवोपाश्रये व्युत्सुजति तस्य न किचिदपि परिहीयते इति सर्व सुस्थम् । एतदेवाह । वेलं सुत्तत्थाणं, न जंजए दकियादिकरणं वा । अमयकोसे, पुच्छा पुरा सोहणा विशए ॥ यथा वयमेवं प्रामादीनामन्तरपि सुवार्थानामपरि टाणिनिमित्तंसिकानामागतानां म्या निमि पायस्यान्नी येन सूत्र श्रयेा न जनक्ति, नापि दक्षिकादीनामागतानां धर्मकचनं विष्यति। पूर्वमेव योगयोगः संज्याः किं मम संज्ञा वे Jain Education International असेस न वा । तत्र यदि शङ्का तदा कृतावश्यकेन सूत्रपौरुष्यामर्थ पारुष्यां सूत्रार्थप्रदानाय पनि दासितव्यं यावदश्यमुत्येयं भवति किन्त्वग्रे । श्रत्रार्थे निदर्शनमेक आचार्य आवश्य कं शोधयित्वा तिष्ठति दसिमका धम्मंश्रवणार्थमागत प्राचार्येण धर्मकथा प्रारब्धा स च धर्म्मकथाक्तितो राजकुमारो धर्म्म 'एवअभीक्ष्णमभीक्ष्णं कायिकीव्युत्सृजनायोत्तिष्ठति श्राचार्यस्य प्रच्छन्नो मूत्रकोश: समर्प्यते प्रच्छन्नं कायिकीमात्रकं साधवः समर्पयन्ति तत्र कायिकी व्युत्सृजति ततो विनये लोकोतरिके बलवति राज्ञः पृच्छा श्राचार्यस्य कथनमेतदेव वि भावयिषुरिदमाह ॥ 9 निदाहारो विछ असई उहेमिनेस कहते । पासगतो तं (सा) मतं वत्यंतरियं पणामे || राजा चिन्तयति मम स्निग्ध आहारस्तथाऽपि कायिकत्गांय पुनःपुनरुतिष्ठामि। आचार्यस्तु कथयन कक्षाहारोअपि कायिकव्युत्सर्गायनोत्तिष्ठति नूनं मध्ये य एष श्राचार्यस्य पार्श्वे स्थितः क्षुल्लकः स तत्कायिकीमात्रं प्रच्छन्नं वस्त्रान्तरितं प्रणमयति समर्पयति तत्र कायिकमाचार्यो व्युत्सृजति एतच्च यदि पृच्छयते तर्ह्यविनयः कृतो भवति तस्मादुपायेन पृच्छामीति विचिन्त्वेदं पृच्छति ॥ त्रिणओ लोडपलोड सरी ततां गंगा । कोही अचलतो, नणिति नित्रं आगिति जता || राजा सूरिमापृच्छति भगवन् ! कि लीफिको विनय बली यान् अथवा लोकोत्तरिकः । श्राचार्येणोक्क्रमयमर्थः परीक्षतां परमेव ज्ञायते लोकोसरको वियो बलीयान तत्र परीक्षा कर्तुमारब्धा श्राचार्येणोक्तं यस्तच दृष्टिप्रत्ययो यं वा कृत्वा त्वं जानासि न एष विनयभ्रंसी तं प्रेषय | यथा ततो कुनोमुखी गङ्गा वहतीति ज्ञात्वा निवेदय । राजा य आकृतिमान् यश्च दृष्टप्रत्ययस्तं प्रेषयति व्रज कुतो - मुख गङ्गा वहति सोऽचलन् तत्रैव स्थितो नृपं भणति यथा पूर्वमुखी गङ्गा वहति लोकोऽप्यन्य एतत् जानाति । तत आचार्यो भूते मम शिष्याणां मध्ये यं त्वं विषमकरणनाशादिनिर्विषमं जानासि । उक्तञ्च " विषमसमै विषयसमा विषमेषमाः समैः समाचाराः। करचरणवदननासा कर्णोष्ठनिरीक्षखैः पुरुषाः " विषमत्वाच्च विनयभ्रंसं करिष्यतीति तं प्रेषय | रापर्य सतो एसओ प्रमो समणो । पच्चागय उस कार्ड आलोय गुरुणो || पत्रमाचार्यों के राशा यो विषम करचरणादिना अविननदश्रमणः प्रदर्शित एष व्रजतु कया दिशा गङ्गा वहतीति श्राचार्येण संप्रेषितः स श्राचार्यानापृच्छ्य तत्र गत्वा ततः प्र स्वागत्यैपथिक्याः कायोत्सर्ग कृत्वा गुरोः दुरत आलोययति कथमित्याह । " यादिवदिमा लोयण-तरंगता माझ्या य पुच्त्रमुही | मोटो दिसाए मा होउ हो जो तब ॥ भगवन्! शुष्मत्पादानापृच्छयाहं गङ्गातटं गतस्तत्र च गत्वा सूर्य नियतवान् यत आदित्यादिग्विभागः सम्याए यमादित्यदिगालोचनं कृतं तथा तरस्तृणादीनि पूर्वाभिमुखा न्यूयमानानि पानि तत्र कदाचिहिमोटोऽपि स्थानमा दिग्मोह इत्यन्योऽपि जनस्त्रिसंख्याकः पृष्टः सोऽपि तथैवाह यथा पूर्वाभिमुख गङ्गा बहतीति । एतच राज्ञा प्रत्ययि For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy