SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ (१८ ) अइसेस अन्निधानराजेन्डः। अइसेस एएहिं कारणेहिं, अतिसेसा होति आयरिए । न्ता भवति । तथा मेढीभूत प्राचार्यस्तस्मिन् भिक्षामटति आचार्यस्तीर्थकरस्तीर्थकरानुकारी तथा सूत्रतोऽर्थतश्चाधी शिष्याणामात्मद्वाराभावात् प्राघूम्पकादीनां वात्सल्यकरणानाती प्रवचने तथा तस्य वैयावृत्यकरणे महती निर्जरा भवति । वः । तथा अकारकं चेत् अव्यं बनते तस्य जोजने म्यानत्वमतथा शिष्याः प्रातीचिका श्रात्मानुग्रह घ्या सूरेयावृत्त्यं कुर्व नोजने परिष्ठापनिकादोषः। तथा भिक्षामटतो ब्यानःश्वादिरुपमनः सापेक्ता भवन्ति सापेक्वाणां च नूयान झानादिलानो मह तिष्ठेत तत्र चात्मविराधनादोषस्ततो गणचिन्ता । तथा वादी ती निर्जरा इतरे त्वकुर्वन्तो निरपेवास्तेषां महान्संसारस्तथा कोऽपि समागतः स च भिक्षागतमाचार्य श्रुत्वा हीलयत जक्तावाचार्यस्य क्रियमाणायां सकलस्यापि गच्चस्याग्रह कर उडाई वा कुर्यात् । तथा ऋझिमान् समृद्धः प्राचार्यो नवतीति णातीर्थस्याव्यवच्छेदः कृतो नवति । एतैः कारणैराचार्यस्य सू न स हिरामापयितव्य इत्येष द्वारगाथासंक्षेपार्थः । त्रोक्ता अतिशेषा भवन्त्यन्ये च वक्ष्यमाणा इति द्वारगाथासंके सांप्रतमेनामेव विवरीषुः प्रथमतो धातद्वारमाह ॥ पार्थः । सांप्रतमेषा व्याख्या। तत्र प्रथमं तीर्थकरकल्पद्वारं व्या भारण वेयणाए, हिंडते नच्चनीयसासो वा । ख्यानयति॥ वाहुकडिवायगहणं, विसमाकारेण सूलं वा ।। देविंद चक्कवट्टी, मंडलिया ईसरा तलवरा य । भारेण भक्तभृतनाजननरेण वेदना जवति । तथा कोऽपि अभिगच्छंति जिणिंदे, ते गोयरियं न हिंडंति ।। ग्रामो गिरौ निविष्टो भवेत् तत्र च कानिचित् नीचस्थानानि जिनेन्द्रा जगवन्त उत्पन्ने झाने देवेन्जाः शक्रप्रनृतयश्चक्रवर्ति तानि भारेण वेदनायां सत्यां हिण्डमानस्य श्वासो भवति तथा न उपयक्कणमेतत् यथायोगं च वलदेवाश्च तथा माएमलिकाः कटेश्च वातग्रहणं जवति । तथा ग्रामे विषमाकारेण व्यवस्थिते कतिपयममलप्रनव ईश्वरास्तलवराश्चाभिगच्छन्ति । ततोऽपि यत्र तत्र वा तिर्यक्शरीरं कृत्वा गच्छतः शूलं वा नवेत् । ते गोचरचर्या न दिएमन्ते ॥ अच्चुएहतावितो उ, खचदवाददीय ग्रहणाई य । संखादीया कोमी, सुराण निच्चं जिणे उवासंति । अप्पियणे असमाही, गेलले सुत्तभंगाद।। संसयवागरणाणि य, मणसा वयसा व पुच्छंते ।। तथा अत्युष्णेन परितापितः सन् खद्धं प्रचुरं वं पानीयमसंख्यातीताः सुराणां कोटयो नित्यं सर्वकालं जिनान् तीर्थकृत तितृषित आददीत। तथा परितापनावतः पुनः पुनः पानयिमा. उपासन्ते तथा सततं मनसा वचसा च पृच्चगति सुरादिके पिबेत् तथा चाहारपानीयेन प्लावितः सन् न जीर्यत अजरमनसा वचसा च संशयव्याकरणानि करोति । ततो भिकां न णाच्च गर्दनं वमनं नवेत आदिशब्दात् आहाररुचिर्नोपजायते । हिएमन्ते । अथवा पानीयं प्रभूतं न पिबति ततोऽसमाधिः । आहाररुची नप्पएणणाणा जह नो अडंति, च पुनर्मोजने बानत्वं ग्लानत्वे च सूत्रनङ्गः सूत्रपौरुषीभक्तः चोत्तीसबुछातिसया जिणिदा! श्रादिशब्दादर्थपौरुषीभङ्गश्च । गतं वातद्वारम् । एवं गणी अगुणोववेतो, अधुना पित्तद्वारमाह ॥ सत्या व तो हिंमद इमिं तु ॥ बहिया य पित्तमुच्ग, पमणं उपहा वा वि वसहीए । यथा उत्पन्न झाने जिनेन्डाइचतत्रिंशत् बद्धातिशयाः सर्वमा आदियणे छट्टणादी, सो चव य पोरसीनंगो।। तिशया देहसौगन्धादयो येषां ते तथा भिक्कां न दिएमन्ते । एवं सष्णेन परितापितस्य चित्तप्रकृतेर्बहिः पित्तमूविंशतः तपतीर्थकरदृष्टान्तेन गणी आचार्योऽएगुणोपेतोऽष्टविधगणिसं- नं भवेत् । तथा च सति भक्तभृतभाजनसहितस्य नहाहः ।वपउपेतः शास्ता श्च तीर्थकर श्व ऋद्धिमान न हिएकते ॥ सतौवा पित्तमूर्छावशतः पतनं तत्र प्रनूतजलपानानन्तरमपि गुरुहिंडणम्मि गुरुगा,वसभे लहुया न निवारयंतस्स । प्रचुरजलादान तथा च सति त एव ईनादयः प्रागुक्ता दोषाः स एव सूत्रपौरुष्या अर्थपौरुष्याश्च भङ्गः । गतं पित्तद्वारम् ॥ गीतागीते गुरुलहु, प्राणादीया बढ़ दोसा ॥ अधुना गणालोकद्वारमाह ॥ प्राचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति आलोगो तिमि वारे, गोणीण जहा तहेव गच्छे वि । तदा तस्यानिवारयतः प्रायश्चित्तं चत्वारो लघुकाः । अथ नटुं न नाहिंति नियद-दीहसोही निसिज्जं च ॥ वृषभेण निवारितोपिन तिष्ठति तर्हि वृषन्नः शुद्धःप्राचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः। तथा गीतार्थो भिक्षुश्चेन्न निवारय यथा गोपालस्तिसृषु वेवासु गवामाबोकं करोति । तद्यथा ति तदा तस्य मासगुरु अगीतार्थस्य भिक्षोरनिवारयतो प्राक प्रसरन्तीनां मध्याहे गयासु स्थितानां विकासवेलायांमासलघु । आचार्यस्य गीतार्थागीतार्थाज्यां वारितस्याप गृहं प्रत्यागच्छन्तीनां यदि न करोति तदा न जानाति काचिगमने प्रत्येक चतुर्गुरु । प्राज्ञादय श्मे वक्ष्यमाणा बहवो नष्टा का वा गतेति एव माचार्येणापि तिसृषु वेवासु गच्छेदोषास्तानेवाह । प्यालोकः कर्तव्यः । तद्यथा प्रातमध्याह्न विकालवेलायां च तत्र यदि प्रातरावश्यके कृते गणालोकं न करोति तदा मासलघुनिवाते पित्ते गणालोए, कायकिलेसे अचिंतया। क्षावलायां द्वितीयं वारं गणाझोकमकुर्वतोमासलघु तृतीयं वारं मेदी अकारगे वाले, गणचिंता वादिशहियो ।। विकावेसायामध्यकुर्वतो मासलघु । तत्राचार्यो यदि भिक्षां शिक्षामटतो वातो वा प्रकुपितोभवति तथा अत्युष्णपरितापेन नाटयति तदा तिसृषु वेवासु गणालोकं कर्तुं न शक्नोति भिक्षापित्तमुक्तिी भवति । तथा गणस्य गच्छस्य भिक्षाटनपरि- मटन् कथं कुर्यात् गणालोके चाक्रियमाणे इमे दोषाः । कोऽपि श्रमत पालोकः कर्त्तव्यो न भवति । तथा भिक्षाटने काय-| साधुनो भवेत् स च नष्ट इति ज्ञात्वा प्रत्यानीयते गणालोके क्लेशो जवति तस्माच सूत्रार्थपरिहाणिस्तथा सुत्रार्थयोरचि- पुनरकृते नष्ट इत्येव न ज्ञायते । तथा भिक्काचर्यागमने का स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy