SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ (१५) अभिधानराजेन्द्रः । इसस यसहि सागारिक कमिक वा लोहकारादिकमन्येन वा कार्येणान्यमपि सागारिकमनतिपातिनमिच्छन्तं तथा श्रभ्याक्षिप्तमायुक्तं च ज्ञात्वा भिक्षुरापे बहिनदीक्षेत न प्रतोकिन्तु वसतिं प्रविश्वात्म्यावकाशे वतनयाऽधमः पादरी प्रमार्जयेत् । प्रथमोऽतिशयो गतः । श्राचार्योपाध्यायस्य श्रन्तरुपाश्रयस्य उच्चारप्रस्रवणत्यजननामा द्वितीयो ऽतिशयः संप्रति द्वितीयं विभाषाविषुरिदमाह । वहिगमणे चगुरुगा, आणादी वाणिए यमिच्छत । परिणमणाभोगे, खरिगुहमरुए तिरिक्खादी | आचार्यो यदि विचारभूमिं बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुकाः श्राशादयश्च दोषाः । तथा "पाणिए य मिच्छिसमिति" यणिजे अभ्युत्थानं पूर्वकृतं भवति पश्चादकुर्बति केषाञ्चिन्मिथ्यात्वमुपजायते इयमत्र भावना आचार्य सं शाभूमिं भजन्तं ततः प्रत्यागच्छन्तं च दृङ्गा वणिजो निजनिजा पणे स्थिता अभ्युत्थानं कृतवन्तस्तं च तथा वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते गुणवानेष श्राचार्यो येन वणिज एवभेनमभ्युपतिष्ठन्ति तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति । यदा त्वाचार्यः कदाचित् द्वौ वारी संज्ञाभूमें व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं ते चालस्यं मन्यमाना श्रभ्युत्थातव्यं भविष्यतीति कृत्वा श्राचार्य वाsन्यतो मुखं कुर्वन्ति तांश्च तथा कुर्वतो दृष्ट्वा अभ्ये चिन्तयन्ति नूनमेष प्रमादी जातो शातो. पे गुणवानपि यदीदृशः पतति तर्हि न किञ्चिदिति ते मिध्यात्वं गच्छन्ति । तथा श्राचार्य लोकेन पूज्यमानं दृष्ट्वा मरुके ब्राह्मणस्य मारगवख्या प्रतिचरणं भवति । ततः संज्ञाभूमिं गतं विजने प्रदेशे मारयेत् तथा खरमुख नपुंसक दासी या प्रापयित्योद्वाहं कुर्यात् श्रनाभोगेन वा चनगहने प्रचिऐ निर्वगादी गर्दभ्यादौ कुलादौ च प्रविष्ायामात्मपरोभयसमुत्था दोषाः एष गाथासंक्षेपार्थः । संप्रति " वाणिए यमिच्छत्तमि " त्येतद्विभावयिषुराह । सुपि परिवार परिहाले । दुद्वाण निगमम्मिय, हाणी य परमुहाम्रो । संज्ञाभूमिं बजाते ततः प्रत्यागच्छति वा तस्मिन्नाचार्ये श्रुतवाने परिवारवांश्चेति मन्यमाना श्रन्तरा निजनिजापणेषु स्थिता परिजोऽभ्युत्थानं कृतवन्तः तेषां चोरथाः लोकस्य च भूयान् बहुमान ग्रासीत्। कदाचिदाचायों ही वारी संज्ञाभूमि बजेत् ततो द्विस्थाने निर्गमने चतुरो वारान् गच्छति प्रत्यागच्छति चोत्थातव्यं ततस्ते श्रालस्यं मन्यमाना अभ्युत्थानस्य हानिं कुर्वन्ति ते च हानिमभ्युत्थानस्य चिकीर्षवोऽभ्युत्थातव्यं भविष्यतीति कृत्वा तमाचार्य दृष्ट्वा परमुखा भवन्ति श्रस्वतोमुखं कुर्वन्तीति भावः । अथवा अवर्णः स्यात्तथाहि द्वी वारी संज्ञाभूमिं व्रजन्तमाचार्य दृष्ट्वा ते वदन्ति नूनमेष श्रा चार्यो द्वौ बीन्वारान्समुद्दिशति तेन द्वौ वारौ संज्ञाभूमिं याति । गुणवंतु जो वणिया, पृयंत से वि सम्मुहा तम्मि । परियं चि अण्डा, हि नियती अनिमुहाणं ॥ शिजां बहुमानेनाभ्युत्थानं रद्दा फेचिदन्ये चिन्तयन्ति । गुधानाचार्यो यतो सिजः पूजयन्ति एवं चिन्तय येतस्मिन्ायै सम्युक्षा भवन्ति वारद्वयाने ब जिमनुष्याने से चिन्तयान्ट मुनभेय आचार्यः पहितः कथ Jain Education International अइसेस मन्यथा वणिजः पूर्वमभ्युत्थानं कृतवन्तो नेदानीम् । तथा च सति तेषामभिमुखानां द्विविधा निवृत्तिस्तथा ये धावकत्वं प्रहीतुकामा ये च तस्य समीपे मजनुकामास्ते विन्तयन्ति यद्येोऽपि प्रधानो शाता कुशीलवं प्रतिपद्यते तर्हि नूनं सर्व जिनवचनमसारमिति मन्यमानाः श्रावकत्वाद्रतग्रहणाद्वा प्रतिनिवर्तन्ते मिध्यात्वं गच्छन्ति । संप्रति " पडियरणमणाभोगे ” इत्यादि व्याख्यानयन्नाह । आउट्टो त्ति व बोगे, पडियरिओ उन्नमारए मरुगो । खरिया, लोफेड तिश्विखसंगहणं ॥ गुणायानाचार्य इति कृत्या सर्यो लोक आचार्यस्यावृतोऽभ यत् प्रणतोऽभूत् चिरजातीयानां केषांचित्पापीयसां तथा पुजामाचार्यस्य दृष्ट्वा महामत्सरो भवेत् मात्सर्येण संक्षाभूमिगतमाचार्य प्रतिवर्य छन्ने प्रदेशे मरुको ब्राह्मणः कोऽपि जाविताद्वापरोप्य गर्त्तादिषु प्रच्छन्ने प्रदेशे स्थगयेत् । तथा खरिकामुखी दासी नपुंसकं वा प्रलोभ्य तत्र प्रेष्य संग्रहं कुर्यात् यथा मैथुनमेव सेवमानो गृहीतस्तत उड्डाहः स्यात्तथा अनाभोगेनाचाय बनादि पिलमपकाशं संज्ञान्युत्सर्जनाय प्रविष्टः स्या उत्तत्र च (तिरिक्खत्ति ) तिर्यग्योनिका गर्दभ्यादिका पूर्वगता पश्चाद्वा प्रविष्टा भवेत् तां च केचित्प्रत्यनीका दृष्ट्वा उड्डाहं कुर्युः । मूलगाथायां यदुक्तं (तिरिक्खादीति ) तनादिशब्दव्यास्पानार्थमाह । आदिग्गहसा उग्गा, मिगाव तट अतिथिगा वावि । अहवा व दोसा हवा मे वादिमादी व ॥ श्रादिग्रहणादुद्धामिका कुलटा तथा अन्यतकिा या परिगृहाते सा तस्मिन् गहने पूर्व गता पश्चाद्वा प्रविष्टाऽभवत् । तत्र चात्मपरोभयसमुत्था दोषाः संग्रहणादयश्च प्रागुक्ताः । अथवा इमे वक्ष्यमाणा अन्ये वाद्यादयो दोषा भवन्ति । तानेव संजिघृशुर्दारगाथामाह । वादी यादी, सुतत्वाणं च गच्छपरिहाणी । यावस्सगदितो, कुमार अकरंतकरंते य ।। वादिदfosकादयो वादिदण्डिकादिविषया बहवो दोषास्तथा सूत्रार्थानां गच्छस्य परिहाणि अथवा सूपार्थानां परिहा निर्गच्छेच ज्ञानादीनां परिहाणिस्तथा आवश्यकमुच्चाराध श्यकं कुर्वप्रकुर्वेध कुमारो दृष्टान्तः । एष द्वारगाथासंक्षेपार्थः सांप्रतमेनामेव विधरीषुः प्रथमतो वादिद्वारमाह । मागतो तिपिट्टे, ज्यातिसारो नि चेति परवादी | मा होदी रिसिया, नथामि अलं विवाण | कोऽपि परमवादी बहुश्रुताचार्य लोकपूजितं तेन संवादं करिष्यामीत्यागतो भवेत् आचार्य संज्ञाभूमिं तदा मतरतेन चागतेन पती पृएं क आचार्यः साधुभिः कथितमाचार्याः संज्ञाभूमिं गता एवं श्रुत्वा स परप्रवादी ब्रूयात् स मम भयेन पलायितो यदिवामम भयेनातीसारो जातः। श्रथ. वा मा भवत्येषां हत्येति व्रजामि श्रलं पर्याप्तं विवादेन । अधुना "दण्डियमादीति " व्याख्यानयति । चंदगरेका सरिसं आगमणं एवं इडियंताणं । , पव्वज्जावजगदादिगुणाण परिहाणी || यथा इन्द्रपुरे इन्द्रदास्य राशः सुतेन कथमपि पुत्तलिकाक्षिचन्द्रकस्य वेधः कृतस्तत्तदर्श " काकाक्षीवत् " राक्षः For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy