SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अश्सेस अभिधानराजेन्धः । असेस स्ततस्तावहिस्तिष्ठतु यावश्चासागारिको व्युत्क्रान्तोनति ततो क्यान्तो विनयेन पारणके वुलुक्कातः प्रतीक्षमाणस्तिष्ठति न बहिरेव पादान प्रस्फोट्य वसतेरन्तः प्रविशतु एवं च सति कप- | तु भुते अद्यापि नालोचितमाचार्येण च न रष्टमिति कृत्वा । कादिदोषाः परित्यक्ता भवन्ति । आचार्य आह उच्यते उत्तरं परितावअंतराया, दोमा होति अभुंजागे । नण्यते हेचोदक ! गुरोराचार्यस्य वसतेबहिः तिष्ठत श्मे नंजणे अविणादीया. दोसा तत्थ भवति य ।। वक्ष्यमाणा बहवो दोषास्तानेवाह ॥ एवं तपकस्य विक्लिटतपसा क्लान्तस्य प्रतीकणेनानीजने महा. तएहण्हाविअनाविय, वुढा वा अत्थमाणपुच्चादी। । न् परितापो भवति अन्तरायं चोपजायते । अथ शुक्रे तर्हि नोविणए गिलाणमादी, साहू सन्नी पमिच्छतो ॥ जने तत्राविनयादयो विनयः प्रतीत आदिशब्दाददृष्टाद्यनाकुलादिकार्येण निर्गत आचार्य उष्णेन भाविते तृष्णा जायते तत-| नोचितभोजने अदत्तादानदोषपरिग्रहो दोषा भवन्ति । स्तृष्णानिनूतो वसतिमागतो यदि बहिर्वसतेः प्रतीकते यावत्सा ग्लानमधिकृत्याह । गारिकोऽपगच्चतिततस्तृष्णया उष्णेनादिशब्दादनागाढागाढप. गिलाणस्सोसहादी उ, न देंति गुरुणो विणा। रितापनापरिग्रहःपीमिते मूळ जायते । आदिशब्दात वसतिप्र. ऊपाहिय व देज्जाहि, तस्स वेझा तिगच्छति । विष्टस्सम् प्रचुर पानीयमापिवेत् । ततो नक्ताजीर्णतया ग्लानत्वं न. ग्वानस्यौषधादिकं साधवो गुरुणा विना न ददति । श्रादिशवेदित्यादिपरिग्रहस्तथा वृद्धा उपलकणमेतत् बालशैक्कासहाया ब्दात भोजनपरिग्रहः । यदि वा छनमधिकं वा बघुस्तस्य दयश्चाचार्ये तिष्ठति प्रतीक्षन्ते तेच प्रतीकमाणाः प्रथमाद्वितीयप च ग्लानस्थाचार्य प्रतीकमाणस्य वेलातिगति। रिपहाभ्यां पीमितामूर्गद्याप्नुवन्ति तथा स्त्रान श्रादिशब्दात् क संप्रात "साहसम्मी" इति व्याख्यानयति । पकादिपरिग्रहस्ते विनयेन प्रतीकमाणा नोजनमकुर्वन्त औषधादिकं च गुरुणा विना अवनमाना गाढतरंम्बानत्वाधाप्नुवन्ति । पाहुणगा गंतुमणा, बंदिय जो तेसि नएहसंतावो । ' तथा साधवः केचित्पाघुर्मका गन्तुमनसस्तथा संझिनः पारणयपमिच्छते, सके वा अंतराय तु ।। श्रावका अष्टम्यादिषु कृतजक्ताः पारणके भिक्षायामदत्तायाम प्राघूमकाः केचित्साधव आगतास्ते गन्तुमनसस्ते यद्याचार्यपारयन्त आचार्य प्रतीकमाणास्तिष्ठन्ति तत्र साधनां दिवसो मबन्दित्वा अनापृच्छय गच्छन्ति ततोऽविनयादयो दोषास्ततः गरीयान् चढात तत्र चोष्णादिपरितापना दोषाः । संझिनां प्रतीकमाणास्तिष्ठन्ति आचार्यश्चिरेण वसतिं प्रविष्टस्तावद्दिवस चान्तरायमित्येष गाथासंकेपार्थः॥ आ समन्तात्ततोऽभवत् ततो गुरुंवन्दित्वा बजतां य उष्णसंसांप्रतमेनामेव विवरीषुः प्रथमतः “तएहुएहादिअभाविय" तापस्तेषां स प्राचार्यनिमित्तकस्तथा श्राके अपम्यादिषु पर्वश्त्येतद् व्याख्यानयति सुकृताभक्त पारपके प्राचार्य प्रतीकमाणे अन्तरायं कृतं भवति। उपसंहारमाह । ताहुएहलावियस्स, पडिच्चमाणस्स मुच्चमादी य । जम्हा एते दोसा, तम्हा बाहिं चिरं तु वसहीए । खछादिए गिलाणे, मुत्तत्थविराहणा चेव ।। गुरुणा न चिट्टियवं, तस्स न किं दोस होते य ॥ प्राचार्यः स्वरूपत उष्णेन भावितः क्वचित्कदाचित्प्रयोजनव यस्मादेते दोषास्तस्मात् गुरुणा न वसतेहिश्चिरं स्थातव्यं शतो बहिर्गमनात् ततः कुत्रादिकार्येषु निर्गतस्तृष्णाभिनूतो वसतिमागतोऽपि यदि साग़ारिकमपगच्छन्तं यावत्प्रतीक्षते निक्षुणा पुनश्चिरमपि स्थातव्यं यावश्चलसागरिको न प्रयाति ततः प्रतीकमाणस्य तृष्णया उणेन च तापितस्य मूळदयो ततो बहिः पादान्प्रमृज्यान्तर्वसतेः प्रवेशव्यम् । अत्र चोदक भवन्ति आदिशब्दादागाढादिपरितापनापरिग्रहस्तथा वसति आह तस्व निकोः किमेते अन्तरोदिता दोषा न भवन्ति । प्रविष्टोऽतीव तृष्णाभिनूतः खस्य प्रचुरस्य पानीयस्या - आचार्य श्राइ । दानं ग्रहणं कुर्यात् प्रचुरं पानीयं पिवेदित्यर्थः । ततो नक्ता अणेगवहुणिग्गमणे, अब्लुट्ठएनाविया य हिंडंता । जीमतया ग्बानो नवेत् तस्मिश्च ग्लाने सूत्राथपरिहाणि- दस विह वेयावच्चे, सग्गामे बहिं च वायामो । विराधना च तस्याचार्यस्य स्यात् सानत्वेनाचार्यों नियेते- सीउएहसहा निक्खा, न य हाणी वायणादिया तेसिं । तिनावः । अथवा सूत्रार्थपरिहाण्या अजानतां साधूनां ज्ञाना गुरुणो पुण ते नत्यी, तामकितो य खेयमे ॥ दिविराधना स्यात् । सूत्रार्थानावतो जानन्तः साधवा ज्ञानादिविराधनां कुर्युरिति नावः । अनेकैः कारणबहूनां निर्गमनमनेकबहुनिर्गमनं तस्मिन् तथा गु दीनामयुत्याने प्रासनप्रदानादौ च तथा निकार्य हिराममाअधुना “वुधावेति" व्याख्यानार्थमाह । ना जाविता व्यायामितशरीराः । यदुक्तमनेकैः कारणैर्बहुवारं वुलासहसेहादी, खमगो वा पारणे विनुक्खुत्तो । निगमनं तत्रकारणान्याह दशावधवैयावृत्त्यानमित्तं स्वग्रामे बहिः चिट्ठइ पमिच्छमाणो, न भुजेण लोइयमदिर्से ।। परग्रामे अनेकवारमनेकधा व्यायामोऽभवत् तथा शीतोष्णसहा वृक्षा वयोवृद्धा असहाः प्रथमद्वितीयपरीषहान् सोदुमसम भिकवो न च तेषां निक्षणां वाचनादिका वाचनादिविषया हार्थाः शकका आदिशब्दात् ग्लानाश्चाचार्य प्रतीकमाणास्तिष्ठन्ति निर्गुराः पुनरनेके बहुनिर्गमनादयो न सन्ति ततस्तृष्णाद्यध्यासितेच तथा तिष्ठन्तस्तृष्णादिभिःपीमिता मूर्छाद्याप्नुवन्तिमानस्य तुमसहिष्णव आचार्या वसतेबहिः सागारिके तिष्ठति लघु वसच गाढतरं मानत्वमुपजायते । यदि पुनरागतमात्र एव वसती | तेरस्तः प्रविशन्ति ततः खदझेन कुशलेन पादान् प्रमार्जयन्ति । प्रविशति ततो यथायोगं वृक्षादीनामकालदीनं संपद्यते इति इदानी भिक्षोरपि द्वितीयपदापवादमाह । न कश्चिद्दोषः अधुना " विनयगित्राणादि" इत्येतद्वयाख्यानय--1 धुवकम्मियं व नाउं, कजेणोण वा अणतिपानि । ति (समगो वा इत्यादि) कपको वा कोऽपि विलिऐन तपसा अनक्खित्तानतं, न उ दिक्खति बाहि भिक्खं वि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy