SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अश्सेस अभिधानराजेन्द्रः। अइसेस अप्पमिलेह दुपेहा, पुच्चुत्ता सत्त नंगा न॥ विपुलाए अपरिभोगे, अप्पणो वासए वविधस्स । भाचार्यः कुलादिकार्येण निर्गतः प्रत्यागत उत्सर्गेण तावद्वसन् एमेव निक्खुयस्स वि, नवरिं वाहिं चिरयरं तु ।। वसतेबहिरेव पादान्प्रस्फोटयति प्रत्युपेक्वते प्रमार्जयति चेत्यर्थः। यदि विपुला वसतिस्तर्हि तस्यां विपुलायां वसतावपरिभोगे यदि पुनर्निष्कारण बहिः पादान स्फोटयति तदा बहिरप्रमार्जने अवकाशे आचार्येण स्थित्वा पादाः प्रस्फोटयितव्याः। अथ संकगणिन प्राचार्यस्य प्रायश्चित्तं पञ्चकं शेषके साधौ बहिः पादान् टा वसतिस्तर्हि य श्राचार्यस्य प्रात्मीयो वएटकाद्यवकाशस्तत्र अप्रमार्जयति लघुको मासः प्रायश्चित्तम् । तस्मात् बहिः पादान् एर्यापथिकी प्रतिक्रम्योपविष्टस्य पादाः प्रमार्जनीयास्ते च कुश. प्रस्फोट्यान्तः प्रवेष्टव्यं तत प्रस्फोटनं विधिना कर्त्तव्यम्। सचा. लेन साधुना तथा प्रमार्जनीया यथा अन्ये साधवो धृल्या न सं विधिः प्रत्युपेक्वते ततः प्रमार्जयति । प्रविधिः पुनरयं न प्रत्युपे- वियन्ते । यथा श्राचार्यस्योक्तमेवं निकोरपि व्यं नवरं यदि कते न प्रमार्जयति ॥ १ ॥न प्रत्युपेक्वते प्रमाजयात ॥ २ ॥ बहिर्वसतेः सागारिकस्तिष्ठति ततश्चिरतरमपि कानं प्रतीकेत प्रत्युपेकते न प्रमार्जयति ॥ ३ ॥ प्रत्युपेकते प्रमार्जयति च ॥४॥ यावचनसागारिको व्यतिक्रामति । यदि पुनर्निभुर्वसतबहिः साअत्रायेषु त्रिषु भनेषु प्रत्येक प्रायश्चित्तं मासिकं चतुर्थे नङ्ग गारिकाभावेऽपि पादावप्रस्फोट्य वसतेरन्तः प्रविशति तदा तस्य भङ्गाश्चत्वारस्तद्यथा दुष्प्रत्युपेकते दुषमार्जयति ॥१॥ पुष्प- प्रायश्चित्तं मासलघु ॥ क्युपेकते सुप्रमार्जयति ॥२॥ सुप्रत्युपेकते दुष्प्रमार्जयति ॥३॥ निगिजिकय पंमज्जाहि, अभयंतस्सेव मासियं गुरुणो । सुप्रत्युपेक्वते सुप्रमार्जयति ॥४॥ अत्र चतुर्थो भङ्गः शुद्धः पायरयक्खमगादी, चोयग कज्जागते दोसा ।। शेषेषु तु त्रिषु भङ्गेषु प्रत्येक प्रायश्चित्तं पञ्चरात्रिन्दिधम् पत यदि बहिः सांगारिक इति कृत्वा वसतेरन्तः पादाःप्रस्फोटयिदेवाह ॥ अप्रत्युपेवणे उपत्रकणमेतत् अप्रमार्जने च । तथा तव्यास्ततः संकटायां वसतौ पादान प्रमायितुमुरस्थित सापुष्पेक्तायामत्राप्युपश्नकणं झेयमिति दुष्प्रमार्जनतायां च पूर्वो धुमाचार्यो ब्रूते आर्य ! निगृह्य पादान्त्रमार्जय । किमुक्तं. भवति काः कल्पाध्ययनोक्ताः सप्त भङ्गाः। तत्र चोक्तःप्रायाश्चत्तविधिः। तथा यतनया पादान् प्रमार्जय यथा पादधूल्या न कोऽपि साधुयहि अंतो विवज्जासो, पणगं सागारिय असंतम्मि ।। वियते । अथैवं न व्रते तत एवमभणतो गुरोः प्रायश्चित्तं मास सागारियम्मि उ चने, अत्यंति मुहत्तगं थेरा। रघु। तथा पादरजसा कपकादयः खरण्टन्ते तथा सति वत्ययदि सागारिके असति अविद्यमाने बहिरन्तर्विपर्यासो नवति माणाः दोषाः । अत्र चोदक आह आचार्यः कस्मादहिगच्छति। बहिरनास्फोट्यान्तः प्रस्फोटयतीत्यर्थः तदा गणिनः प्रायश्चित्तं सूरिसह कार्यागते कार्येषु समापतितप्वगत दोपास्तस्माच्चपञ्चकम् । अथ सागारिको बहिस्तिष्ठति सोऽपि च चबधतो ति । अधुना “ पायरयक्खमगादी" इत्येतत् व्याख्यानयति ॥ नाम मुद्दतमात्रेण गन्ता तस्मिन्सागारिके चले तिष्ठति मुहर्तका तवसोसितो व खमगो, हिमवतो व कोवितो वा वि। मल्पार्थे कप्रत्ययोऽस्पं मुहूर्त किमुक्तं जवति सप्ततावातिमात्र सप्तपदातिक्रमणमा वा कालं स्थविरास्तिष्ठन्ति । मा भणखमगादी, इति सुत्त निगिज्झिए जयणा ।। थिरविक्खित्ते सागा-रिय अणुव उत्ते पमज्जि पविसे । तपसा शोषितस्तपःशोषितः कपकस्तस्य त्वरूपेऽप्यपराधे निविक्खि तुवउत्ते, अंतो अपमज्जणा ताई ।। कोपो जायते ततः स प्राचार्यपादप्रमार्जनधृल्या विकीर्णः कुपि तो नवेत् कुपितश्च सन् नरामनं कृत्वा अन्यत्र गच्छेतू प्रविशत् स्थिरो नाम यत्रावस्थायां ध्रुवकमिको व्याक्तिप्तः कर्मणि प्रतिपद्येत वा । अथवा कोऽपि ऋद्धिमान् वृद्धो राजादिः प्रवकर्तव्ये व्याकुत्रस्तद्विपरीतोऽध्यातिप्तः । उपयुक्त श्राचार्यान् जितः स पादधूल्याऽवकीर्णो रुष्टः सन् नएमनादि कुर्यात् । हा निरीकमाणस्ताविपरीतोऽनुपयुक्तः । तत्र स्थिरे व्याकितेऽ. कोपितो नाम शककः कोऽपि रुष्टः प्रतिपद्येत तस्मात्कपकादि. नुपयुक्त 'सागारिके विद्यमाने बहिः पादान प्रमृज्य प्रविशत् माभिराम कादिति सूत्रेनिगिज्जिय निगिकियेत्युक्तमस्याप्यस्थिर निर्व्याक्तिले उपयुक्ते बहिः सागारिके सति वसतेरन्तः यमों यतनयेति । प्रमार्जना पादानाम् । अथाचार्यस्य पादाः किं स्वयमेवाचार्य संप्रति " चोयग कजागते दोसा" इति व्याख्यानयति ॥ ण प्रस्फोटयितव्याः नतान्येन साधुना तत प्राह । आजिग्गहियस्म अमति, तस्सव रोहरेण अम्पायरे । थाणे कुप्पति खमगो, किं चेव गुरुस्म निग्गमो भणिता। पाउंछणुमिपणव, पुस्मति य प्राणानुत्तणं ॥ भाइ कुनगणकज्जे, चेइ यनमणं च पव्वेमु ॥ केनापि साधुना अनिग्रहो गृहीतो वर्तते यथा मया आचार्यस्य स्थाने कुप्यति कपकस्तथा हि स पादधल्या अवकीर्यते ततो बहिर्निर्गतस्य प्रत्यागतस्य पादाःप्रस्फोटयितव्या इति स यद्य मा कोपं कार्षीत् । किं चैवं गुरोराचार्यस्य निर्गमः केन कारणेन स्ति तर्हि तेन प्रमार्जनायोपस्थातव्यं तत्र चाचार्यस्यात्मीयमन्य भणितस्तत्कारणमेव नास्ति येन कारणेन बहिराचार्यस्य निर्गदौर्णिकं पादप्रोचनकमन्येन साधुना पादप्रमार्जनेनापरिनुक्तं ते मनमाभाचार्य प्राह भायते अत्रोत्तरं दीयते ।कुबकायें उपलक्षनाचार्यस्य पादान् प्रस्फोटयति । अयाभिग्रहिको न विद्यते तत णमेतत् सङ्घकार्ये च बहुविधे समापतिते तथा पर्वसु पाक्तिश्राभिग्रहिकस्यासत्यनावे अन्यतरेण तस्यैवाचार्यस्य रजोहरणे कादिषु चैत्यानां सर्वेषामपि नमनमवश्यं कर्तव्यमिति हेतोन आणिकेन वा पादप्रोञ्चनकनानन्यनुक्तेन पादान् प्रोयति । इचाचार्यस्य वसतेयहिर्निर्गमनम् ॥ पुनश्चोदक आह॥ यदि पुनरव्यापृतोऽपि निष्कारणमाचार्यस्य पादाम्न प्रमार्जयति तदा मासबघु । अथामायेन रजोहरणेन पादानकेन वाऽन्य जति एवं निग्गमणे. जणाति तो बाहि चिट्ठिए पुंछ। पादप्रमार्जनतः परिनुक्तेन प्रमार्जयति तदापि मासलघु । यदि वुच्चति बहि अत्यंते. चोयग गुरुणो मे दोसा ।। बहिर्वसतः सागारिकस्तिष्ठतीन्याचार्यस्य पादा न प्रस्फोटिता- चोदको नणति यदि एवं कुलादिकार्यनिमित्तमाचार्यस्य मिर्ग. स्तहि वसतेरन्तः प्रविपस्थ प्रस्फोटनीवास्तत्रायं विधिः । मनं ततो निर्गमने सति प्रत्यागतो यदि वसतेबहिःसागारिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy