SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [सिघहेम.] अनिधानराजेन्धपरिशिष्टम् । [प्र. पा.४] व-तलोः प्पणः ॥ ४३७ ।। [पक्षे ] "गङ्ग गप्पिणु जो मुम्र, जो सिव-तित्थ गर्मपि । प्रत्यययोस् त्व-तलो स्यात्, 'प्पण', वडप्पा' स्मृतम्। कीलदि तिदसावास-गड, सो जम-लोच जिणेपि ॥" [१] प्रायोऽधिकारादू 'वडत्तणहो' इत्यपि सिध्यति । तृनोऽणः ॥ ४४३ ॥ तव्यस्य इएबाउं एकाउं एवा ।। ४३०॥ प्रत्ययस्य सृनः स्थानेऽण आऽऽदेशो विधीयते। पचउं एबउं एवा' तव्यस्य पदे त्रयः। बोलणउ वजण उ, तथा नसणउ स्मृतम् । "एउ गृगहेपिणु 5 मई, जइ प्रिउ नब्वारिज। इवार्थे नं-नन-नाइ-नावइ-जाण-जणवः ॥४४४॥ मह करिएव्य किं पिणवि, मरिएबउं पर देजइ । अपनश'जणि जण नाइ नावानं ननु'। देसुच्चाडणु सिंहिकढणु, घणकुट्टणु जे लो। इत्यमी पट प्रयुज्यन्ते, श्वार्थ कोविदैः सदा । मंजिट्रप पाइरत्तिए, सव्वु सहब्बाउं होइ। [ना] "वलयावनि-निवडण-भपण,धण नद्धन्तु जा। सोपवा पर वारिश्रा, पुष्फवहिं समाए। जग्गवा पुणु को घर, जइ सो वेउ पमाणु ?" ॥ [१] बल्लह-विरह-महाद हो, थाह गवेस नाइ॥"[२] __ क्त्व इ-उ-इवि-अवयः।। ४३ लिङ्गमतन्त्रम् ।। ४४५॥ ॥ अत्र लिङ्गं व्यभिचारि, प्रायो भवति तेन हि । 'अवि इवि इउ इ' इतीमे, चत्वारः क्वः पदे भवन्ति, यथा । []जइ[विचुम्विवि च [अवि] विछोडवि, स्त्रीपुनपुंसकं लिङ्गं, यथे; संप्रवर्तते । "अम्भा लम्गा कुरिदि, पहिउ रमन्त न जाइ। [] भज्जिन रूपाणि सिध्यन्ति । जो पहा गिरि-गिलण-मण, सो किंधण्हे धणार॥"[३] [अवि ] "बाह बिछोडवि जाहि तुहुं, हवं ते को दोसु?। हिअय-ट्टि उ ज नीसरह, जाणउं मुञ्ज! सरोसु ॥" [२] अत्र अब्जेति पुंस्त्वं हि, क्लीबस्य प्रतिपादितम् । एवमन्यासु गाधासु, स्वयं बुख्या विचार्यताम् । एप्प्येपिएवेन्येविण वः ॥ १४ ॥ शौरसेनीवत् ।। ४४६ ॥ चत्वारः क्त्वः पद 'एप्पि, पवि एपिणुए विणु' । सूत्रयोर्यः पृथग्योग उत्तरार्थः स ध्यते । अपभ्रंशे शौरसेनीवत् कार्य प्रायशः स्मृतम्। व्यत्ययश्च ॥ "जेप्पि अससु कसाय-बलु, दप्पिणु अभन जयस्सु । ७ ॥ लेवि महब्वय सिवु लहहिं, झापविणु तत्तस्सु ॥" [३] भाषाणां प्राकृतादीनां, सणानि तु यानि हि। तुम एवमणाणहमणहिं च ॥ ४४१ ॥ तेषां च व्यत्ययः प्रायो, भवेदित्युपदिश्यते। 'श्रणहिं अणहं एवं, अण एप्पिणु पविणु। तिष्ठश्चिष्ठति [धार] मागध्यां, यथा कायं प्रदर्शितम्। एप्पि पवि' अमी अष्टी, प्रत्ययस्य तुमः पदे । तत् पैशाची-शौरसेनी-प्राकृतेम्वपि जायते । "देवं दुकरु निय-धणु, करण न तउ पमिहा। अपनशे तु रेफस्याधो वा लुक स्यादितीरितम् । पम्वर सुह भुजणहं मणु, पर तुम्जणहि न जाइ । मागध्यामपि तत् कार्य, नवतीति निदर्शनम् । जेप्पिचपप्पिणु सया धर, लेविण तवु पालव । न केवलं हि भाषालवणानां व्यत्ययः कृतः । विषु सन्ते तित्थेसरण, को सक्क भुवणे वि?॥"[४] त्याद्यादेशानामपि तु, व्यत्ययो दृश्यते यतः। गमेरेपिएवेप्प्योरेलुंग वा ।। ४४२॥ वर्तमाने प्रसिका ये, ते नूनेऽपि भवन्ति तु। गम-धातोः परौ यो स्तः, 'एप्पि एप्पिणु' इत्यम् । भूतकाले प्रसिहास्तु, वर्तमान ऽपि वीक्विताः। तयोर् एतो मुम् अत्रास्तु,विभाषेति विधीयते । यथा 'पेच्छश्' इत्येतत् , 'प्रेवाश्चके ' क्वचिन्मतम् । "गम्प्पिणु वाणारसिहि नर,अह उजेणिहिं गम्पि। 'पानासायभाष,' इत्यर्थ कापि दृश्यते । मुत्रा परावहिं परम-पन, दिव्वन्तरई म जम्पि" | [] एवं 'सोहीअ' इति तु, शृणोतीत्यर्थक क्वचित् । शिष्टप्रयोगतः सर्वे, बोहव्यं सूक्ष्मदर्शिनिः । [१] एतद् गृहीत्वा यन्मया यदि प्रिय! उद्धार्यते । शेषं संस्कृतवत् सिछम् ॥ ४५८ ।। मम कर्तव्यं किमपि नापि, मर्तव्यं परं दीयते ॥ देशोचाटनं शिखिक्कथनं घनकुट्टनं यल्लोके । प्राकृताहिषु भाषासु, यत् कार्य नेह दर्शितम् । मजिष्टया अतिरक्कया सर्व सोढव्य जवति ॥ सप्ताध्यायीनिबन, संस्कृतेन समं हि तत् । स्वपितव्यं परवारिता पुष्पवतीनिः समम् । "हेछ-ट्टिय-सूर-निवारणाय, उत्तं अहो श्च वहन्ती। जागर्तव्यं पुनः को बिनर्ति यदि स वेदः प्रमाणम् ॥ जय ससेसा वराह-सास-दूरुक्खुया पुहवी" । [४] [२] बाहू विच्छोट्य यासि त्वं भवतु तथा को दोषः। याप्यत्र चतुर्थ्यास्तु, नादेशो दर्शितः कचित् । हृदयस्थितो यदि निःसरस जाने मुज! सरोषः॥ तथाऽपि सोऽतिदेशेन, सिद्धः संस्कृतवत् खलु । [३] जित्वाऽशेष कषायबलं दत्वाऽभयं जगतः । [१] गङ्गां गत्वा यो मृतो यः शिवतीर्थ गत्वा । लात्वा महावतानि शिवं लभन्ते ध्यात्वा तत्त्वम् ॥ क्रीडति त्रिदशावासगतः स यमलोकं जित्वा । [४] दातुं दुष्करं निजकधनं कर्तुं न तपः प्रतिनाति । [२] वलयावविनिपतनभयेन नायिका कर्घजा याति । वमेव सुखं भोक्तुं मनः परं नोक्तुं न याति ॥ वल्लनविरहमहादस्य स्ताघं गवेषयति श्व॥ जेतुं त्यक्तुं सका धरां लातुं तपः पालयितुम। [३] अचाणि लग्नानि पर्वतेषु पथिको रटन याति । विना शान्तिना तीर्थश्वरेण कः शक्नोति भुवनेऽपि?॥ य इच्छति गिरिगलनमनाः स किं नायिकायाः धनानि?॥ [५] गत्वा वाराणस्यां नरा अथोज्जयिन्यां गत्वा । [४] अधास्थितसूरानवारणाय छत्रमध श्व वहन्ती। मृताः (नियन्त) प्राप्नुवन्ति परमपदं दिव्यान्तराणि मा जप ॥ जयति सशेषा वराहश्वासदूरोकिप्ता पृथिव। ॥ १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy