SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (५४) [सिरहेम.] अभिधानराजेन्द्र पगिशष्टम् । [अ०८ पा० ४] उकं चापि भवत्यत्र, कार्य संस्कृतवत् क्वचित् । अथ सूत्रनिर्दिष्टानां गणानां नामानि । 'उरे उरम्मि' इत्येतो, प्रयोगौ प्राकृते मतौ। उरसीत्यपि तस्यार्थे, क्वापि संस्कृतवन्मतम् । सिरे सिरम्मि सिरसि, सरम्मि सरसि सरे । । पादे. सूत्रे पादे. सूत्रे इत्याद्यपि बुधैरेवं, वेद्यं लक्ष्यानुसारतः । सिम्स्य ग्रहण सूत्रे, मङ्गलार्थे प्रकीर्तितम् । २।१७ अक्ष्यादिः ।१।७० मांसादिः येन वाचकवृन्दस्य, नित्यमभ्युदयोऽस्त्विति । १ । ३५ अंजल्यादिः १।१०७ मुकुलादिः या भाषा भगवदनचोजिरगमत ख्याति प्रतिष्ठा परां । ४। २५८ अप्फुमादिः ४।३१७ यादृशादिः यस्यां सन्त्यधुनाऽप्यमूनि निखिलान्यकादशाङ्गानि च । १।५६ अभिज्ञादिः ४।४३४ युष्मदादिः तस्याः संप्रति दुःषमारवशतो जातोऽप्रचारः पुनः ३ । १७२ इजादिः४।२३६ रुषादिः संचाराय मया कृते विवरण पादश्चतुर्थो गतः ।।१।। १ । ६७ नत्वातादिः | १।२६ वक्रादिः इति श्रीबृहत्सौधर्मतपागच्छीय-कलिकालसर्वज्ञ- १ । १३१ ऋत्वादिः १। ३३ वचनादिः श्रीमद्भट्टारक-श्रीविजयराजेन्प्रसूरिविरचि- १।१२० कृपादिः ४ । ४२२ वहिल्लादिः तायां प्राकृतच्याकृतौ चतुर्थः पादः । ६ वेटकादिः पा२३५ वृषादिः ४।२४ए गमादिः तत्समाप्तौ समाप्ता चेयं प्राकृतव्याकृतिः। १ । १५२ वैरादिः १। ३४ गुणादिः १। २० विंशत्यादिः । १७४ गोणादिः ४।२३० शकादिः अथ प्रशस्तिश्लोकाः-- ४।४२४ घइमादिः १। ५७ शय्यादिः ४।२३ घुग्धादिः १।१८ शरदादिः श्रीसौधर्मबृहत्तपेतिविदिते गच्छे पुरा धर्मराट् ४। ३५ छोसादिः २२ शीघ्रादिः संजातः खलु रत्नसूरिस्परः सूरिः दमाऽऽख्यस्ततः।। ४।३एए तक्ष्यादिः | । १४५ शीलादिः देवेन्द्रश्च ततो बभूव विबुवः, कल्याणसूरिर्महान् । ए तैलादिः १। ७२ सदादिः प्राचार्यः सकलोपकारनिरतः सूरिः प्रमोदस्ततः ॥१॥ १।४० त्यदादिः १। धन समृध्यादिः तच्छिष्यो निजगच्छकृत्यविशदीकर्ता स नट्टारको २।१७२ त्वादिः । ३ । ५० सर्वादिः १ । १५१ दैत्यादिः | । सेवादिः राजेन्द्रानिधकोशसंप्रणयने संजातनरिश्रमः । २।३० धूर्तादिः ३ । १७२ सोच्ादिः ग्रन्थानां सुविचारचारुचतुरो धर्मप्रचारोद्यतो १ । १०१ पानीयादिः १। १६० सौन्दर्यादिः जैनाचार्यपदाडिन्तोऽहमधुना राजेन्प्रसूरिर्बुधः ॥२॥ १ । १६५ पौरादिः १। ४६ स्वमादिः दीपविजयमुनिना वा यतीन्प्रविजयेन शिष्ययुग्मेन। ।२२७ प्यादिः ३ । ३५ स्वसादिः विज्ञप्तः पद्यमयीं प्राकृतविवृति विधातुमहम् ॥३॥ १।२०६ प्रत्यादिः १ । २५४ हरिद्रादिः मोहनविजयेन पुनः प्रधानशिष्येण नूरि विज्ञप्तः । । १२ए मांसादिः ४। ५२३ हुहुर्वादिः सकलजनोपकृतिश्चेदेवं करणे महान् लाभः ॥४॥ अथ प्राकृतसूत्राणां सूत्रसङ्ख्या । अत एव विक्रमाब्दे, भूरसेनवविधुमिते दशम्यां तु । विजयाख्यायां चातुर्मास्येऽहं कूकसीनगरे ॥५॥ सुत्रसङ्ख्या हेमचन्प्रसंरचितप्राकृतसूत्रार्थबोधिनी विवृतिम् । २७१ पद्यमयी सन्छन्दोवृन्दै रम्यामकार्षमिमाम् ॥६॥ १० श्रीवीरजिनप्रीत्यै, प्रायो विवृतिः कृताऽवधानेन । स्खलनं क्वापि यदि स्यान्मिथ्या मे दुष्कृतं भूया ॥७॥ -- २२२६ पादे १०२ पवन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy