SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम् । [अ०७ पा०४] [घडलः]"जिव सुपुरिस तिव यालरंजिव नइ तिवं वलणाई।। "विरदानल-जाल-करालिबउ पहिन पन्थि ज दिट्ठउ । जिवे डोगर तिव कोट्टर विश्रा विसूरहि काई" [१] तं मेलवि सम्वहिं पंथिप्रार्ह सोजि किअउ अग्गिन" [१] ॥ 'विद्यालो'ऽस्पृश्यसंसर्गो, 'द्रवक्को' जयवाचकः । ममस्य 'दोसडा' दुल्लस्य कुमुली निदर्यते । आत्मीया'ऽप्पण, इत्युक्तो ' निचट्टो' गाढ ईरितः। योगजाश्चेषाम् ।। ४३०॥ देहि दृष्टौ, रवण्णस्तु रम्ये, खडस्तु कोमने । एषाम् अ-डड-मुल्लानां, योगन्नेदेन निर्मिताः । स्यात् कोडः कौतुके सफुलस्त्वसाधारण तथा । जायन्ते प्रत्यया येऽत्र, तेऽपि स्वार्थ क्वचिन्मताः । अद्भुते ढक्करिः, हेल्लिः हेखि, नवखो नवे । [] 'फोमेन्ति जेहिश्रमउं' किसबेति[१।२६६] यमुक्मतः। अवस्कन्दे दडवमः, पृथगर्थे जुजुश्रः। [ सुखन] 'चुन्नी होइसर चूमुदउ' मुल्लम श्रृणुसम्बन्ध्यर्थ कर-तणा, मुढेऽर्थे वढ-नालिऔ। [उल्लम्म ] "सामिपसाउ सलज्जुपित सीमा-संधिर्हि वासु । मा नैषीरिति मम्भौसा, यद्यर्थे बुडर् इप्यते । पेक्खिवि बाहु-बलुल्लमा धण मेहर नीसासु"[२] ॥ 'यद्यद्रष्टं तत्सद्' इत्यर्थ जाइहिश्रा स्मृता । आमि 'स्यादौ दीर्घ-इस्वो'-[४॥३३०]इति दीघोऽत्र युध्यताम् । हुहुरु-घुग्घादयः शब्द-चेष्टानुकरणयोः ।। १३३ ।। 'बाहु बबुल्ल डउ' तु, प्रत्ययत्रयसंभवम । स्युर् हुहुरु-प्रभृतयः, शब्दानुकरणे तथा । खियां तदन्ताहीः॥ ४३१ ।। चेपाऽनुकरणे घुग्घादयः शब्दा व्यवस्थिताः। पूर्वसूत्रद्वयोक्तप्रत्ययान्ताद् मीः श्रियां नवेत् । "मई जाणिउं बुद्धीस हउं पेम्म-ब्राहि दुदुरु त्ति । "पहिश्रा दिही गोरमी दिट्ठी मगु निअन्त । नवरि भचिन्तिय संपमिश्र विप्पिय नाय झडत्ति । अंसूसासेहि कञ्चुत्रा तिंतुवाण करन्त" [३] ॥ अज्जवि नाडु महुजि घरि सिद्धत्था वन्देह । आन्तान्ताहाः ॥ ४३२ ।। ताजि विरह गवक्खेहि मक्का-घुग्घिन देह"। [२] स्त्रिया अप्रत्ययान्त-प्रत्ययान्ताद् 'मा'ऽस्तु नैव डी। घइमादयोऽनर्थकाः ॥ ४२४॥ "पिउ आउ सुत्रवत्तडीणि कन्नडा पश्छ। तहो विरहहो नासंतश्रहो धूलडिष्ण वि न दिट्ठ"[४]॥ 'घरम्' इत्यादयः शब्दाः, निपाताः परिकीर्तिताः । वेद्या अनर्थकास्तेऽत्र, 'घई स्वाई' निदर्शनम् । अस्येदे ॥४३॥ तादध्ये केहि-तेहिं-रेसि-रेसिं-तणेणाः ॥ ४२५ ॥ खियां नाम्नोऽत त्वं स्याद अाकार प्रत्यये परे । 'धूलडिया वि दिन' इति वाक्ये विभाव्यताम् । 'कहि-तहि-रसि-रेसिं-तणेणा' इति पञ्चतु । युष्मदादेरीयस्य डारः॥ ४३४॥ निपाताः संप्रयोक्तव्यास्तादयं यत्र गम्यते । "ढोला एह परिहासडी अइभ न कवणहि देसि । युप्मदादिज्य ईय प्रत्ययस्य 'डार' प्यते । "संदेसे काई तुहारेण जे साहो न मिलिज। हर छिज्जवं तउ केहिं पित्र! तुडुं पुष्णु अनीह रेसि" । [३] सुश्णन्तरि पिएं पाणिपण पित्र!पिआस किं विज्ज" [५]. पुनर्विनः स्वार्थे डुः ॥ ४२६ ॥ अम्हारा च महारा च. वेद्यं चैवं निदर्शनम् । 'पुनर् विना' इत्येताभ्यां, स्वार्थे छुः प्रत्ययो भवेत् । अतोर्मेत्तुनः॥ ४३५ ।। पुनर| पुणु ततो, विनाऽर्थे 'विणु' सिध्यति । दकिंयत्तदेतद्भयोऽतोः स्थाने 'डे तुलो' भवेत् । अवश्यमो में-दौ ॥ १७॥ एनुलो केनुलो जत्तुलो च तेनुला पसलो। अवश्यमः परौ में-मो,' स्वार्थिको प्रत्ययौ स्मृतौ । त्रस्य मेत्तहे ।। ४३६ ॥ तस्माद् अवश्यम् 'श्रवसे अवस' स्मर्यते बुधैः । सर्वादेस् त्र-प्रत्ययस्य, पदे स्यात् 'उत्तहे' यथा-। एकशमो मिः ॥ ४२७ ।। "एत्तहे तेत्तहे वीरघरि लच्छि विसठुल ठाइ । पिभ-पभट्टव गोरडी निघल कहिंविन गर"[६] ॥ स्वार्थे डिर् एकशस् शब्दाद, रूपम 'एक्कसि' संस्मृतम् । अ-मह-मुल्लाः स्वार्थिक-क-लुक् च ।। ४२ए । [१] विरहानलज्वालाकरालितः पथिकः पथि यद रयः । नाम्नः परे-'झम हुस' इत्यमी स्वार्थिकास्त्रयः। तत् मिलित्वा सर्वैः पथिकैः स एव कृतोऽग्निष्टः ॥ तत्सन्नियोगे स्वार्थे क-प्रत्ययश्चह लुप्यते । [२] स्वामिप्रसादः सलज्जप्रियः सीमासंधी वासः। प्रेक्ष्य बाहुवलं नायिका मुश्चति निश्वासम् ॥ [१] यथा सुपुरुषास्तथा झगटका यथा नद्यस्तथा वक्षनानि । [३] पथिक! दृष्टा गौरी दृष्टया मार्ग पश्यन्ती। यथा गिरयस्तथा कोटराणि हृदय ! खिद्यसे कथम् । अधूच्यासाभ्यां कञ्चुकं तमिताद्वातं कुवंती॥ [२] मया ज्ञातं त्रुडिष्यामि अहं प्रेमहदे दुहरुरिति । [४] प्रिय पागतः श्रुता वार्ता ध्वनिः कर्णप्रविष्टः । केवलमचिन्तित्वा संपतिता (संप्राप्ता) विप्रियनाः झटिति ॥ तस्य 'घिरहस्य नश्यतो' धूलिरपि न रष्टा ॥ श्रद्यापि नाथा ममैव गृहं सिद्धार्थान् वन्दते। [५] संदर्शन कियत युष्मदीयन यत सङ्गाय न मिल्यते। जावदेव विरहो गवाक्षेषु मर्कटचेष्टाः ददाति ॥ स्वमान्तरे पीतन पानी येन प्रिय ! पिपासा किं विद्यते । [३] नायक! एपा रीतिः अत्यद्भुता न कुत्रापि रष्टा । [६] अत्र तब वीरगृहे लक्ष्मी विसंस्थुला तिष्ठति । अहं कीये तव कृते प्रिय ! त्वं पुनरन्यस्यार्थे । प्रियप्रनष्टा गौरी निश्चला कापि न तिष्ठति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy