SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ (४८) [सिघहेम.] श्रभिधानराजेन्द्र पगिशष्टम् । [अ०८ पा०४] "दूरुड़ाणे परिउ खबु, अप्पणु जणु मारेर । "विपित्र-आरउ जवि पिन, तोवि तं प्राणहि अज्जु । जिद गिरि-सिङ्गहु पमिअसिन अन्नु वि चूरु करे।" [१]। अग्गिण दला जइवि घरु तो ते अग्गि कज्जु"[१] ॥ डन्तः सु-हो-स्सवः ॥ ३३०॥ स्यम् जस-शसां बुक् ।। ३४४।। अतः परस्य सः पदे 'स्सु सु हो' इमे भवन्ति । . स्यम-जस्-शमां लुगवास्तु, स्यम्-जसा स्यम-हासां यथा-1 'तमु सुमणस्सु परस्सु वा, दुष्यहहो' निगदन्ति । "ए ति घोडा एह थबि ए ति निसिआ खग्ग । " जो गुण गोवा अप्पणो, पयडा करह परस्सु । एत्यु मुणीसिम जाणिभर जा नवि वान वम्ग"। तसु हउं कलिजुगि उल्लहहो बलि किम्जउंसुअणस्सु"[२]॥ [अत्र स्यमजसा सुक] आमो हं ॥ ३३ ॥ "जि जिव बंकिम लोश्रणहं णिरु सामलि सिक्ख। अतः परस्य 'ह' श्रामः, पदे स्यात, 'तणहं' यथा। तिव तिव वम्मदु निप्रय-सरु खर-पत्थरि तिक्खइ" [२]। " तणहं तइज्जी भङ्गि नवि ते अवड-यमि वसन्ति । [अत्र स्यमशसां लुक् ] अह जणु लग्गिवि उत्तर अह सह सई मज्जन्ति " [३] ॥ षष्ठयाः ॥ ३४॥ हूं चेदुदज्याम् ॥ ३४०॥ षष्ठ्याः प्रायो सुगत्रास्तु, तदाहरणं यथा। भ्यां तु परस्याऽऽमो, भवेतां हुं हम' इत्यम् । "संगर-सअपहिं जु वमिअइ देक्यु अम्हारा कन्तु । सिकं 'सउणिहं' तेन, 'तरुडे'च पदद्वयम् । अइमत्तहं चत्तकसहं गय-कुम्भ दारन्तु" [३] । प्रायोऽधिकाराद् 'हुँ' काऽपि, सुपोऽपि 'हुम्' इत्यपि । पृथभ्योगः कृतो वक्ष्यानुराधार्थोऽत्र सूत्रयोः । "दइव घडाव वणि तरुहुँ सउणिहं पक्क फलाई । आमन्त्र्ये जसो होः॥ ३४६ ।। सो बरि सुक्खु पर णवि, कमहिं खल-वयणाई" [४]॥ श्रामव्यर्थे जसः स्थाने 'हो' स्याल्लोपस्य बाधकः । डासि-ज्यस्-डीनां हे-हुं-हयः ॥ ३४१ ।। म्याद् अप्पहो तरुणिहो, तथा तरुणही यथा । दुदुन्यां तु परेषां भ्यस्-ङसिङीनां हि-दु-हयः'। निस्सुपोहि ॥ ३४७ ॥ [ङसेहें] तरुहे [भ्यसो हुँ ] तरुडं रूपं, भिस्सुपोर् 'हिं' भवेत, सुप] मम्गहिनिस्] गुणेहिं प्रयुज्यते। तथा [ र्हि ] कलिहि सिध्यति ॥ . स्त्रियां जस्-शसोरुदोत् ।। ३४८ ।। "गिरिहे सिलायमु तरुहे फझु घेप्पइ नीसावन्नु । स्त्रियां लोपापवादौ द्वावुदाती जस्-शसोः पृथक । घरु मेवेप्पिणु माणुसहं तो वि न रुश्चइ रन्नु । यथा-जजीरयाओ अंगुलिउ स्याद द्वयं जसः। तरहुं वि वलु फझु मुणि वि परिहणु असणु बहंति । 'विलासिणीओ सुन्दर-सम्वङ्गान' शसः स्मृतम् । सामिहुँ पत्तिउ अगलउं पायरु भिच्चु गृहन्ति" [५]॥ यथासंख्यनिवृत्यर्थो, भेदोऽत्र वचनस्य तु । प्राट्टो णानुस्वारौ ॥ ३४२ ।। टए ॥ ३४॥ अतः परस्याष्टायास्तु, णानुस्वारी मती, पदे । 'दइएं पवसन्तेण,' द्वाविमौ सिकिमृच्चतः । स्त्रियां टायाः पदे म्याद 'ए' चन्दिमए च कन्तिए । “नियमुह फराहि वि मुद्ध कर अन्धार पडिपक्खा ॥ एं चेदुतः ॥ ३४३ ॥ ससिमरामन चन्दिमए पुणु कान दूरे देवस्व"[v] ज्यां टा-पदे 'पं'चात् णानुस्वारी, मसालयः। डन्स-डन्स्योहे ॥ ३५ ॥ अतः सिध्यन्ति रूपाणि, 'अगि अग्गिण अग्गिएं। "अम्गिएँ उएहन होइ जगु, वाएं सीयल तेवें। त्रियां 'हे' अस्डस्योः स्याद् , धणहे बालहे यथा । जो पुण अग्गि सीअला, तसु उण्डत्तणु केव" [६] ॥ ज्यसामोर्तुः ।। ३५१ ॥ [१] दूरोडानेन पतितः स्खल आत्मानं जनं मारयति । स्त्रियां च्यसामोः स्थाने हुः, 'वयंसिअहु' गद्यते । यथा गिरिशुओं पतिता शिला (स्वम) अन्यमपिचूर्णीकरोति डेहि ।। ३५॥ [१] जो गुणान् गोपयति आत्मनः, प्रकटीकरोति परस्य । त्रियां उहि, यथा 'मह्याम् ' श्त्येतत् 'महिहि' स्मृतम् । तस्याहं कलियुगे दुर्लनस्य वलिं क्रिये सुजनस्य ।। क्लीवे जस्-शसोरिं ।। ३५३ ॥ [३] तृणानां तृतीया भङ्गी नापि, ततो अवटतटे वसन्ति । अथ जनो लगित्वाऽपि उत्तरति अथ सह स्वयं मजन्ति"॥ कीये'ई' जस्-शसाः स्थाने, 'गएमाई''कु' यथा । [U] देवो घटयति बने तरुणा शकुन्तानां पकफलानि । [३] विप्रियकारको यद्यपि प्रियस्तथाऽपि तमानयाद्य । तद् वरं सुखं प्रविष्टानि नापि कर्णयोः खलवचनानि "॥ अग्निना दग्धं यद्यपि गृहं ततोऽपि तेनाग्निना महत्कार्यम् ॥ [५] गिरेः शिलातलं तरोः फलं गृह्णाति निःसामान्यः। [२] यथा यथा वक्रत्वं लोचनानां श्यामला शिकते। गृहं मुक्त्या मनुष्येन्यः ततोऽपि न रोयतेऽरण्यम् ॥ तथा तथा मन्मथो निजशरान् खरप्रस्तरे तीक्ष्णयति ॥ तरुन्योऽपि बटकलं फलं मुनयोऽपि परिधानमशनं लभन्ते । [३] संगरशतषु यो वर्यते पश्य मदीयं कान्तम् । स्वामिन्य इयदलमायं भृत्या गृहन्ति । अतिमत्तानां त्यक्ताङ्कशानां गजानां कुम्भान् दारयन्तम् । [६] अमिनोष्णं भवति जगत् वातेन शीतलं तथा। [] निजमुखकरैरपि मुग्धा करमन्धकारे प्रत्यवेक्वते । यः पुनराननाऽपि शीतलस्तस्योष्णत्वं कथम?॥ शशिमएकलं चन्छिकया पुनः कथं न दूरे पश्यति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy