SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [ सिद्धम० ] कान्तस्यात जं स्यमोः ॥ ३५४ ॥ क्लीचे ककारान्तनानोऽत 'चं ' स्यात् परयोः स्यमोः । परिभ तुच्छ, भग्गनं चाऽभिधीयते । सदेही ।। २५५ ॥ अभिधान राजेन्द्रपरिशिष्टम् । सर्वादीनामका रास्ता सदस्यां तहां किमो मिहे वा ॥ ३६ ॥ किमदन्ताद् उसेर वा स्थादू, 'मिहे' रूपं 'किहे यथा । डेहि || ३५७ || सर्वाद। नामकारान्तादू: डे: स्थाने 'हिं ' यथा 'जहि ' । यत्तरिया मावा ॥ ३५८ ॥ यत्ततकिभ्यो ङलो डासुर्, अदन्तेभ्यो विकल्प्यते । जासु तासु तथा कासु, सद्भिरेवं निगद्यते । स्त्रियां हे || ३५ ॥ यत्तत्कियो ' उहे ' वाऽस्तु, उसः स्थाने स्त्रियां यथा । जहे तहे कहे बेतत यं सिद्धि । यादः स्वमो मे ।। ३६० ।। यत्तदोस्तु पत्रे 'धुं' 'त्रं,' वा स्यातां परयोः स्यमोः । नाहु प्रङ्गणि चिदि, धुं रण करदि न । इदम इनुः क्लीवे ।। ३६१ ॥ 3 मुः स्यादिदमः की, स्वमोर, मुकुलु' स्मृतम् । एतदः स्त्री-पुं-की एह एहो एडु ।। १६२ ।। स्त्री-पुं-पह यहां पहु स्पा मोः। 'कुमारी यह' वा 'या' 'हो न स्मृत - शसोः ।। २६३ ।। " " " दोस्तो यह विति पेड़ या । दस || ३६४ ॥ अदसो जस-शस ओर, ओमिति पेच्छया । इदम आयः ।। २६५ ।। " आयः स्याद्, इदमः स्यादौ, आग्रहो श्रायां यथा । सर्वस्य साहो वा ।। २६६ ।। सर्वशब्दस्य सादी वा सिद्धं साहू विवि किमः काकवी वा ।। २६७ ।। चा किमः 'कवणो काई, काई दूरे न देक्खर । 'जण कज्जे कवणेण, ' पक्के 'गज्जहि किं खल' । सौ तुहुं ।। ३६८ ।। युष्मदः युष्मदः सौ 'तुहुं' इत्यादेशः स्यात् त्वं 'तुहुं' ततः । जम्- सांस्तुम्हे तुम्हई ।। २६ ।। युष्मदो जस-सोस तुम्हे तुम्हरे व पृथक पृथक। जाणढ तुम्ह तुम्हे, तुम्हे पेच्छा तुम्हई । यथासंख्यनिवृत्त्यर्थो, नेदोऽत्र वचनस्य तु ॥ " भिसा तुम्हेहिं ।। ३७१ ॥ • युष्मदस्तु भिसा खार्क, तुम्देदि इति पठ्यते । १३ टा-ङयमा पई तई ॥ ३७० ॥ 'मम दा ङि' इत्येतैः सार्ध, युष्मदस्तु 'तरं ' पई ' । ' त्वां त्वया त्वाय' इत्येषां स्थाने वाच्यं ' त' परं ' | Jain Education International (82) [अ००पा० ४] दिज्यांत तु तु ॥ ३७२ ॥ ङसिङज्यांसह 'तड, तुज्ऊ, तुभ्र ' च युष्मदः । 'तव त्वत्' अनयोः स्थाने, 'तुज्भ' 'तुध' 'त' त्रयम् । 4 न्यसाभ्यां तुम्हं ॥ २७३ ॥ युष्मदस्तु पदे, साकं भ्यसामभ्यां तुम्हहं मतम् । युष्मभ्यं तुम्हढं वाच्यं तथा युष्माकमित्यपि । तुम्हासु सुपा ।। ३७४ ॥ स्तुप, साकं सुपा 'तुम्हा सास्मदो हुई ।। ३७५ || अस्मदः सौ परे रूपं, 'ह' इत्यभिधीयत । उद ही कांगत निदर्शनम्। जम्-शसोरम्हे अम्हई ।। २७६ ।। अस्मदो जस्शसार 'अम्' पृथक पृथक टाङमा मई ॥ ३७७ ॥ 6 श्रम टा ङि' इत्येतैः सार्धम्, श्रस्मदस्तु भवेद् 'म' | 'मां मया माय' इत्येषां स्थाने वाच्यं 'म' सदा । अम्देहिं जिसा ।। २७८ ॥ अस्मदस्तु भिसा साकम, 'अम्हेहिं' इति पठ्यते । महु म हिज्याम् ॥ २७९ ॥ सिभ्यांसह 'महु मज्जु' सोऽथाऽस्मदः पदे । 'मत् ममेत्यनयोः स्थान, 'मडु मज्जु' यथाक्रमम् । अहं यमाभ्याम् || ३८० || श्रस्मदस्तु पदे, साकं भ्यसामभ्याम्, 'अम्हहं' मतम् । अस्मभ्यम् 'श्रम्हढं' वाच्यं तथा चास्माकमित्यपि । पाहा । ३०१ ॥ अस्मदस्तु पदे, साकं सुपा 'अम्हासु' पठ्यते । त्यादेराद्यत्रयस्य बहुत्वे हिं नवा ॥ ३८२ ॥ स्यादीनां पदार्थ विकमुच्यते। तद्बहुत्वस्य 'हिं' वा स्याद्, धरन्ति 'घरहिं' स्मृतम् । मध्यत्रयस्याद्यस्य हिः ॥ ३८३ || स्वादीनां तु विनां यन्मध्यकिमुच्यते । तदाद्यनस्पेट, हिरादेशो विकल्प्यते । "बप्पीड़ा ! पि पिच भणवि, कित्तिउ 'रुअहि' हयास ! | तुह जल मह पुल है, बिहुं विन पूरिअ आस । [श्रात्मनेपदे] वप्पीहा ! कई बोलियण निधिण चार बार । सायरि भरिअर विमलि-जलि, 'लहहि' न एक्कइ धार" # । 'दिहि' स्यात् रुसीत्यादि पाक्षिकम बहुदुः || ३८४ ॥ त्वादीनां तु विनां यन्मध्यकिमुच्यते। तद्वद्दुत्वस्य दुर्वा स्याद्, यथा- 'इच्छड ऽच्छह' । अन्त्यत्रयस्याद्यस्य जं ॥ ३८५ ॥ त्यादीनां तु विभक्तीनां यदन्त्यं त्रिकमुच्यते । 'उं' तदाद्यस्य वाऽऽदेशो, यथा- 'कठ्ठामि कडुडं' । * बप्पीह ! प्रिय प्रिय भणित्वाऽपि कियत् रोदिषि हताश ! | तव जलधरेण मम पुनर्वल्लभेन द्वयोरपि न परिता भाशा । बप्पीहक ! किं कथनेन निर्घृण ! वारं वारम् । सागरे भृते चिमनजलेन लभसे नैकामपि धाराम For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy