SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (१७) [सिद्धहम०] अभिधानराजेन्द्र परिशिष्टम् । _ [अ० ८ पा० ४] नगर नकर तेन, मेघो मेखः प्रयुज्यते। अन्यासां च विभक्तीनामेवमृह्यं निदर्शनम् । एवं पञ्चसु वर्गेषु, लक्ष्य बोध्यं मनीषितिः। स्यमोरस्योत् ।। ३३१ ॥ कविल्लाकणिकस्यापि, पदे कार्यमिदं भवेत् । अत उत्वं स्यमोः, 'चमुह छमुहु' सिध्यतः । दाढा ताना ततो बोध्या, पमिमा पटिमा तथा । "दहमुह जुवण-भयंकरु तोमिय-संकरुणिग्गउरहवरि चमिअउ। रस्य सो वा ॥ ३२६॥ चनमुदुग्मुहु मावि एकहि बाइविणावर दवे घडिअ[१]॥ रस्य स्थाने लकारः स्यात्, गौरी 'गोली हरो 'हलो'। "पनमथ पनय-पकुपित-गोली-चसनम्ग-लग्ग-पतिविम्बं । सौ पुंस्यौदा ॥ ३३॥ तससु नव-तप्पनेसुं, एकातस-तनु-थलं लुई। नाम्नोऽकारस्य सौ पुस्योद् वा, 'जो' 'सो' यथा भवेत् । नच्चन्तस्स य लीला-पातुक्खेवेन कम्पिता वसुथा। "अगलिश्र-नेह-निचट्टाहं जोअणनक्खुवि जाउ । सच्चल्लन्ति समुद्दा, सइला निपतन्ति तं हझं नमथ" [२] वरिस-सपण वि जो मिल सहि सोक्खहं सो गाउ"[२]॥ नादि-युज्योरन्येषाम् ॥ ३७॥ पुमीति किम्अन्येषां तु मते, धाता युजि चाऽऽदिमवर्णयोः । "अङ्गर्हि अङ्गन मिलित हलि! अहरें अहरु न पत्तु । तृतीय-तुर्ययोराद्यद्वितीयौ जवतो न तौ । पिय जोअन्तिहे मुह-कमलु एम्बइ सुरउ समनु" [३] । यथा नियोजितं' इत्येतद् अत्रापि नियोजितं'। गतिर् 'गती' तथा घर्मो, 'धम्मो' विद्वद्भिरुच्यते। टायाम एवमकारस्य, वसन्तेण बहेण च । शेषं प्राग्वत् ।। ३२० ॥ "जे महु दिमा दिअहडा, दश्ए पवसन्तेण । अत्रानुक्तं तु यत् कार्य, तत् पैशाचीवदिष्यते । ताण गणतिएँ अहलिउ जजरिबान नहेण" [४] ॥ यथद नस्य गात्व म, णस्य नत्वं तु सर्वतः । डिनच ॥ ३३४।। इति चूलिका-पैशाचिकभाषा समाप्ता। श्देती स्तो डिना साकम् , अकारस्य पदे यथा। अथापभ्रंशभाषाऽऽरभ्यते। 'तल घल्सर' इत्यत्र, 'तलि घल्लइ' वेष्यते । "सायरु उपरि तणु धरइ तसि धब्बइ रयणाई। स्वराणां स्वराः प्रायोऽपनशे ॥ ३२॥ सामि सुभिच्चु वि परिहर३, संमाणेइ खलाई" [५] ॥ अपभ्रंशे स्वराणां तु, स्थाने प्रायः स्वरा मताः। जिस्यद्वा ।। ३३५।। यथा-बाहा बाह वाहु, किनी च किलिनो। अत एत्वं वा भिसि स्याद्, 'गुणेहिं गुणहिं' यथा । 'अत्रापञ्चश-भाषायां, विशषो यस्य वक्ष्यते । " गुणहिं न संपद कित्ति पर फल लिहिश्रा नुञ्जन्ति । तस्यापि शौरसेनीवत् , कार्य प्राकृतवत् क्वचित् । केसरि न लहर बोडिअवि गय लक्खदि घेप्पन्ति" [६] ॥ इत्यर्थबोधकः 'प्रायःशब्दः' सूत्रे नियोजितः । स्यादौ दीर्घ-हस्त्रो॥ ३३०॥ प्रायः स्यादौ दीर्घ-हस्वी, स्तो नाम्नोऽन्त्यस्वरस्य तु । अतः परस्य 'हे हु'इत्यादेशी स्तो ङसेः पदे । वच्छहे वच्चहु यथा, रूपं वैज्ञापिकं मतम् । [सौ] "ढोल्ला सामत्रा धण चम्पा-वमी। "वच्छहे गिराहइ फलई जणु कपल्लव बजे। णा सुवा-रह कस-वट्टर दिली ॥ [आमन्व्ये ] ढोखाम तुहुं वारिया, मा कुरु दीहा माणु। तो वि महहमु मुभा जिव, ते उच्छनि धरेड" [७] ॥ निदएँ गमिही रत्तमी, दडवर होश विहाणु ॥ ज्यसो हुँ ।। ३३७॥ खियाम 1 विट्रोए ! म भणिय तुहुँ, मा कुरु वङ्की दिछ। अतः परस्य त पश्चमी-बहुवचनस्य हुम् पात। पुत्ति ! सकम्मी नव जिवं, मार दिप पइदि। [जसि ] ए ति घोडा एह थलि ए ति निसिश्रा स्वग्ग । [१]दशमुखोभुवनजयङ्करस्तोषितशङ्करो निर्गतो रयवरेचटितः। पत्थु मुणसिम जाणिक, जो नवि वाला वग" [२] ॥ चतुर्मुखं पम्मुखं च ध्यात्वैकस्मिल्लागत्वा शायते देवेन घटितः॥ [३] प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलमप्रतिविम्बम् । [२] अगलितस्नेहनिवृत्तानां योजनल कमपि यात।' वर्षशतेनापि यो मिलति सखि! सौख्यानां स स्थाने । दशसु नखदपेणषु एकादशतनुधरं रुम । नृत्यतश्च लालापादोरकेपेण कम्पिता वसुधा । [३] अङ्गैरङ्गंन मिलितं सखि ! अधरेऽधरो न प्राप्तः । उच्छलन्ति समुद्राः शैला निपतन्ति तं हरं नमत । प्रियस्य पश्यन्त्या भुखकमलमेवमेव सुरतं समाप्तम् ॥ [२] नायकः श्यामलः प्रिया चम्पावर्ण । [४] ये मम दत्ता दिवसा दयितेन प्रवसता। प्रायते सुवर्णरेखा कपपट्टके दत्ता ॥ तान् गणयन्या अइल्यो जर्जरिता नखन ॥ नायक ! मया त्वं वारितो मा कुरु दीर्घमानम् । [५] सागर उपरि तृणं धरति तले विपति रत्नानि । निध्या गमिष्यति रात्रिः शीघ्रं भवति विभातम् ॥ स्वामी सुभृत्यमपि परिहरति समानयति सलान् ॥ पुत्रिके ! मया त्वं भणिता मा कुरु वक्रां दृष्टिम् । [६] गुणैन संपदः कीर्तिः परं, फलानि विस्मितानि नुञ्जन्ति । पुत्रि! सकी भल्लियथा, मारयति हृदय प्रविष्टा ॥ केसरी न लजत कपर्दिकामपि गजा लकैगृह्यन्ते ॥ एते ते घोटका एषा स्थली एते ते निशिताः खगाः। [७] वृक्काढ गृह्णाति फलानि जनो कटपल्लवान् वर्जयति । अत्र मनुष्यत्वं ज्ञायते यो नापि वायति वल्गाम ॥ ततोऽपि महाद्रुमः सुजनो यथा, तान् उत्सरे धरति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy