SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [सिबहेम.] अभिधानराजेन्द्र परिशिष्टम् । [अ०८ पा. ४] यथा 'हजे'[ ४।२८१] चदुरिके, हज्जे चदुलिके, इह । कृगो मीरः॥३१६॥ इति मागधी जाषा समाप्ता। कृगः परस्य 'मोर' तु, क्यस्य स्थाने, विधीयते । 'सम्मान कीरते सम्वस्स य्येव' तु निदर्शनम् ॥ ॥अथ पैशाची नाषाऽऽरज्यते ॥ __यादृशादेऽस्तिः ॥ ३१७ ॥ यारशादिपदे यो ',' तस्य तिः क्रियते पदे। झो अः पैशाच्याम् ॥ ३०३ ॥ यातिसो तातिसो युम्हातिसो अम्हातिसो तथा । पैशाच्यां भाषायां, इस्य पदे तो विधीयते, स यथा। केतिसो पतिसा अनातिसो चैव नवातिसो। पञ्मा सञआ सवओ विज्ञान तथा प्रानं । इचेचः ॥ ३१ ॥ राझो वा चिञ् ॥ ३०४॥ 'इचे चोः'(३।१३६] तिः, नेति तेति,वस्त्राति च भोति च । 'राक' इत्यत्र शब्दे यो, कारस्तस्य वाऽस्तु चिम् । श्रात्तश्च ॥ ३१॥ राचिप्रा लपितं, रआ अपित, राचिनो धनं । अतः परयोर् श्वेचोः, पदे ' ते ति' इमौ मतो। रमो धन, इत्येव, 'राजा' नेह प्रवर्तते । गच्छते गच्चति यथा-ऽऽदिति किम् ? नेति होति च॥ न्य-एयोजः ॥ ३०५ ।। भविष्यत्येय्य एव ॥ ३२०॥ न्यायोः स्थाने 'अ' श्रादेशः, 'पुजाहं, कमका' यथा। एग्य एव न तु स्सिः [धा२७५] स्याद्, इचेचोस्तु, भविष्यति । यो नः ॥ ३०६ ॥ तद्भून चिंतितं रञा, का एसा तं हुवेय्य च ॥ अतो डसेर्मातो-डातू ।। ३२१ ॥ णस्य नः स्यात्, 'गुनगनयुत्तो' यद्वद् 'गुनेन' च । अतः परस्य तु उसेः, 'डातो मातू' श्मौ मतौ। तदोस्तः ॥ ३०७ ॥ यथा-तूरातु तूरातो, तुमातो च तुमातु च ॥ त-दयोस्तो, [नस्य भगवती पव्वती च सतं यथा । तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ३२॥ [दस्य पतेसो सतनं तामोतरो रमतु होतु च। सार्धं टा-प्रत्ययेन स्याद्, 'नेनो' तदिदमोः पदे । तकारस्यापि तादेश आदेशान्तरबाधकः। स्त्रीलिङ्गे तु तयोरेव, 'नाए ' इत्यनिधीयते ॥ 'पताका, वेतिसो' इत्याद्यपि सिकं ततः पदम् । •नेन कत-सिनानेन तत्थ' पुसि, स्त्रियां पुनः । लो ळ: ॥३०॥ पातम्ग-कुसुम-पतानेन नाए च पूजितो॥ लस्य ळः स्यात्. कुळं सीळं कमळं सळिळं जळं । टेति कि? चिन्तयन्तो ताए समीपं गतो च सो।' शपोः सः ॥ ३०६ ॥ शेषं शौरसेनीवत् ।। ३३ ।। श-पयोःसः शस्य]ससी सको,[षस्य किसानो विसमो यथा। पैशाच्यां यदनुक्तं तच्चौरसेनीवदिष्यते ॥ 'न कगचेति' [४।३२४] सूत्रस्य, बाधकोऽयं विधिः स्मृतः। विशेषो दर्शितः सर्वः, तथापीपन्निशम्यताम । [१] हृदये यस्य पः ॥ ३१० ।। न क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ॥ ३२४ ।। हदये वस्य पस्तेन, सिर्फ हितपक' पदम् । क-ग-चः [१।१७७ ] षट्-शमी-[ ११२६५] इत्येटोस्तुर्वा ।। ३११ ॥ तयोर् मध्येऽपि सूत्रयोः। यत् काय दार्शतं सर्व, न तदत्र प्रवर्तते । टोः स्थाने तु तुरादेशो, विभाषा संप्रवर्तते। मकरकेतू, सगरपुत्त-वचनं, अपितं । कुतुम्बकं ततः सिद्ध, तथा रूपं कुटुम्बकम् । विजयसेनेन, पाप, श्रायुधं चैव तेवरो। क्त्वस्तूनः ॥ ३१२ ॥ अन्येषामार्प सूत्राणामेवमूह्यं मनीषया । तूनः क्त्वाप्रत्ययस्यास्तु, गन्तून हसितून च । इति पैशाची भाषा समाप्ता। छून-त्नौ ष्ट्वः ॥ ३१३ ॥ 'हा' इत्यस्य पदे 'खून-त्थूनौ' तूनस्य बाधकौ । ॥ श्रथ चूलिकापैशाचिकनाषा प्रारज्यते ॥ नवून नत्थून तन तत्थून इति स्मृतम् । र्य-स्न- रिय-सिन-सटाः कचित ॥ ३१४ ॥ चधिका-पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ॥ ३२५ ॥ स्न-य-टानां सिन-रिय-सटाः स्युः फमतः कचित् । नापायां चूलिका-पैशाचिकारुयायां यथाक्रमम । भार्यात भारिया वेद्या, सिनातं स्नातमुच्यते । तृतीय-तुर्ययोर् आद्य-द्वितीयौ वर्गवर्णयोः। कष्टं तु कसटं बोध्यं, अयमेतदुदाहृतम् । [१] अध ससरीरो जगव मकरधज।। एत्थ परिभमन्तो हकचिदिति कि ? सुनुसा, सुज्जो ति हो यथा भवेत् ॥ वेय्य । एवंविधाए भगवतीए कधं तापस-वस-गहन कतं । क्यस्येय्यः ॥ ३१५॥ एतिसं भतिहपुरवं महाधनं तद्धन । जगवं यदि मं वरं पयसि क्यप्रत्ययस्य तु स्थाने, श्य्यादेशोऽनिधीयते । राजं च दाव लोक । ताव च तीए दूरातो य्येव तिछो सो भागरमिय्यते गिय्यते दिय्यते चैव पचिय्यते। च्चमानो राजा। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy