SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ । ४५) [सिबहेम.] अनिधानराजेन्द्र परिशिष्टम् । [प्र. पा.४] नमोत्थु णं, जया णं च, तया णं, चैवमादयः। [स्थ ] ग्वस्तिदे हास्तिदे [2] शस्तवाहेऽस्तवदी यथा । अम्महे हर्षे ।। २८४ ॥ ज-ध-यां यः ॥ २॥२॥ 'अम्महे ' इति निपातो, हर्षे ऽर्थे संप्रयुज्यते । पदाऽवयवभूतानां, ज-द्य-यानां पदेऽस्तु यः। 'भव सुपलिगढिदो, सुम्मिनाए च अम्महे'। [ज ] अय्युण दुय्यण [I] मध्य,अय्ये विख्याहने [य] यदि । हीह। विपकस्य ॥ २०५॥ श्रादेयों ज-[२२२४५] स्य बाधाथै, यस्य यत्वं विधीयते। ड विदूषकाणां तु, द्योत्ये 'हीही 'निपात्यते । न्य-एय-इ-जां नः ॥ २६३ ।। 'हाह। पियवयस्सस्स, भो संपन्ना मणारधा' । 'न्य-य--ज' अमीषां तु, द्विरुक्तो ओ विधीयते । शेष प्राकृतवत् ।। १८६ ।। [न्य ] का [ण्य ] पुनं च [क] शब्ब, दीर्घ[१४]तो दो-[४।२६०]ऽनयोर्मध्ये,सत्रयोर् यद्यदीरितम्। [ज] अमली च धणजए। तत् सर्व कार्यमत्रापि बोध्यं, भेदस्तु दर्शितः [१]। वजा जः॥ एव॥ इति शरसेनी भाषा समाप्ता। बजे जस्य हिरुको ओ, यापवादोऽस्तु, 'वादि'। ॥ अथ मागधी नाषाऽऽरज्यते ॥ छस्य श्चोऽनादौ ॥२५॥ अनादौ वर्तमानस्य, ग्स्य श्वः संविधीयते । अत एत सौ पुंसि मागध्याम् ॥ १८७॥ 'पिश्चिले, उश्चयदि, पुश्चदि, गश्च' निदर्शनम् । मागध्यां सौ परऽकारस्यैकारः पुंसि जायते । अयं लाक्षणिकस्यापि, यथा आपन्नवत्सलः। एशे मेशे एष मषः, एशे च पुलिशे तथा । 'भावनवच्छो' चैतद्, भवेद् 'आवन्नवचने'। 'भो भदन्त ! करोमीति भवेद् 'जन्ते! करेमि भो'। अनादाविति किम ? 'गो' नेह श्चत्वं भवद् यथा । अतः किं नु ? 'कली' रूपं, किं पुंसीति ? 'जा' यथा। [२] क्षस्य ४ कः॥५६॥ र-सोल-शौ ॥ २८ ॥ ल-तालव्यशकारौ स्तो, रेफ-दन्त्यसकारयोः। अनादौ क्षस्य को जिह्वामूलीयो, 'लकशे' यथा । [२] नल कने [स] शुदं हंशे (उभयोः) शालशे पुलिशे'तथा। स्कः प्रेक्षा-चक्षोः॥॥७॥ "लहश-वश-नमित्र-शुस-शिव-विअसिद-मन्दान-सायिदहि-युगे। प्रेक्षेर् धातोस्तथाऽऽचक्के, तस्य स्कः कस्य बाधकः । वील-यिणे पक्खाल, मम शयलमवय्य-यम्बालं"। प्राचस्कदि पेस्कदि च, वयं सिकिं समश्नुते । स-पोः संयोगे सोऽग्रीष्मे ॥ ६ ॥ तिष्ठश्चिष्ठः॥२ ॥ संयोगे स-षयोः सः स्याद्, न तु ग्रीष्मे कदाचन । कल लोपादिसूत्राणामपत्रादोऽयमीरितः। स्थाधातोस् 'तिष्ठ' इत्यस्य, 'चिष्ठो' भवति, चिष्ठदि । [स] हस्ती वुहस्पदी मस्कली पस्खबदि विस्मये । अवर्णाद्वा सो डाहः॥ २७॥ [प] कस्टं, विस्नु, शुस्क-दालुं, धनुस्खएमं च निस्फलं। प्रवर्णात् परस्य तु उसः, स्थाने डाहो विकल्प्यते । * अग्रीमे' इति किम् ? 'गिम्ह-वाशो' नेह सो भवत् । 'एलिशाह हगे काली न कम्माह' प्रयुज्यते । ह-ठयोः स्टः ॥ २० ॥ 'भीमशेणस्स पश्चादो हिण्डीअदि' तु पाक्तिकम् । द्विरुक्त-टस्य, पाऽऽक्रान्त-उस्य 'स्टो' भवति द्वयोः। प्रामो माह वा ॥ ३००॥ [] पस्टे, जस्टालिका,[ष्ठ] कोल्टागालं, शुस्टु कदं'यथा। प्रवाद उत्तरस्याऽऽमो, विभाषा 'माह. हन्यते । स्थथयोस्तः ॥१॥ शयणाई सुहं, पक्षे 'नबिन्दाणं' इति स्मृतम् । 'स्थ-र्थ' स्स्येतयोः स्थाने, साक्रान्तस्तो विधीयते ।। व्यत्ययात् प्राकृतेऽपि स्यात्, तदाहरणं यथा । [१] शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोऽन्यच्छौर- ताहँ तुम्हार अम्हाह, कम्माहँ सरिमाह च । सेन्यां प्राकृतवदेव भवति । 'दीर्घ-हस्थी मिथो वृत्ती' [१४] अहं-वयमोहगे ॥ ३०१॥ इत्यारज्य. 'तो दोऽनादौ शौरसेन्यामयुक्तस्य' [४॥२६०] ए. तस्मात् सूत्रात् प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तंषु 'हगे' इत्यमादेशः, पदेऽहं-वयमोर् भवेत् । मध्य प्रमूनि तदवस्थान्येव शौरसेन्या भवन्ति, अमूनि पुनरेवं. 'शकावदालतित्य-णिवाशी च धीवसे हंगे। विधानि जवन्तीति विनागः प्रतिसूत्रं खयमन्यूय दर्शनीयः। शेषं शौरसेनीवत् ॥ ३०॥ यथा अन्दावेदी । जुवदि-जयो । मणसिला इत्यादि। [२] बदपि "पोराणमय-मागह-भासा-निययं हवा मागध्यां यदनुक्तं तच्चौरसेनीवदिप्यते [१]। सुतं"श्त्यादिनाऽर्षस्य अर्द्धमागधनापानियतत्वमानायि बृ. [३] 'शष प्राकृतवत्' [४-१७६] मागभ्यामपि दोघंहस्थी मिबैस्तदपि प्रायोऽस्यैव विधानान वक्ष्यमाणलक्षणस्य । कयरे थो वृत्ती'[१-४] इत्यारभ्य 'तो दोऽनादी शौरसेन्यामयुप्रागरुका।से सारिसे दुक्खसहे जिइन्दिए इत्यादि । तस्य'[४-२६०] इत्यस्मात् प्राग यानि सूत्राणि तेषु यान्यु* रभसवशननसुरशिरोविगलितमन्दारराजिताहियुगः। दाहरणानि सन्ति तेषु मध्ये अनि तदरस्थान्येव मागभ्याममूबीरजिनःप्रक्षालयतु, मम सकलमवाजम्बालम। नि पुनरेवंविधानि भवन्तीति विभागः स्वयमत्यूख दर्शनीयः। १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy