SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [ सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम् । [अ० पा० ४] विरिचेरोलुएमोल्लुएम-पहत्थाः॥ २६ ॥ यापेजवः ॥ ४०॥ विरेचतेर्यन्तस्य तु वा, म्युरोलुण्डोल्लुएफ-पल्हत्थाः। जवो यापयतेर्वा जवइ, जावेद वेष्यते । भोलुएडा समुण्डर पल्हत्य वा विरेश् च । प्यारोम्बाल-पवाझौ॥ ४१ ।। तमेराहोम-विहोमौ ॥१७॥ स्याताम् 'प्रोम्बाल-पाबली' स्थाने प्वावयतेस्तु वा। तडेएर्यन्तस्य चाऽऽहोम-विहोमौ भवतः क्रमातू । प्रोम्बालइ पन्चालन, पक्के 'पावेह' सिद्ध्यति। माहोमा विहोडर, पके 'तामेई' सिध्यति । विकोशेः पक्खोडः ॥ ४॥ मिश्रेवासाल-मेलवौ ॥ २० ॥ वा विकोशयते मधातोः 'पक्खोड ' इण्यते । मिश्रयतेय॑न्तस्य तु, वा स्तो वसास-मेलवौ । 'पक्खोडा' ततः सिहं, पते रूप 'विकास'। बीसाल मेवर, पक्षे 'मिस्सई' जायते । रोमन्थेरोग्गाल-वग्गोलौ ॥ ३ ॥ उफनर्गुण्ठः ।। २६ ॥ स्याताम् 'श्रोग्गाल-वग्गोलो' रोमन्येस्तु विनाषया । एयन्तस्योद्धूलि-धातोः स्याद्, गुएगाऽऽदेशो विभाषया । प्रोग्गालइ वग्गोलइ, रोमन्थ तु पाक्षिकम् । तता गुण्ठह पके स्थाद्, 'उद्धृले' क्रियापदम् । कमेणिदुवः ॥ ४॥ भ्रमेस्तासिएट-तमाडौ ॥ ३० ॥ स्यात् कमेः स्वार्थएयन्तस्य, णिदुवोऽत्र विकल्पनात् । तालिपट-तमामौ द्वा, चमेपर्यन्तस्य वा मता। प्रयुज्यते णिहुवइ, तथा कामेश् पाकिकम् । स्यात् तालिपटइ तमाडा चेति द्वयं, तथा । प्रकाशेप्न्यः ॥१५॥ नमाडेइ भमावेश, भामेह त्रयमीरितम् । ब्वः प्रकाशेय॑न्तस्य, वा पयासह गुब्वः । नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः ॥ ३१ ॥ कम्पर्विच्छोलः ॥ ४६॥ पलायो विउमो विप्पगासो नासव-हारवौ । कम्पपर्यन्तस्य विच्छोलो वा, विच्छोबइ कम्पॅइ । एते पश्च विकल्पेन स्युर्यन्तस्य नशरिह । आरोपेर्वनः ॥ १७ ॥ बिप्पगालाच पक्षा-बइ हारवइ स्मृतम् । विउड नासवर, पके 'नासई' सिध्यति । एयन्तस्य वाऽऽरुदेः स्थाने वलाऽऽदेशोऽभिधीयते । रूपं 'वाइ 'संसिरूम, आरोवेश् च पाकिकम् । दृशेर्दाव-दस-दक्खवाः ।।३।। दायो दंसो दक्खयश्च, दृशेयन्तस्य वा त्रयः । दोले रखोलः ॥ ४ ॥ दावह दंसर दक्खवइ दरिसर स्मृतम् । स्वार्थे ण्यन्तस्य तु दुः, रसोलो वा विधीयते । सिकं रूपं ततो रखाबाइ'दोबइ' पाक्षिकम् । नघटेरुग्गः ॥ ३३ ॥ रजेः रावः ॥ ४ ॥ एयन्तस्य वोद्घटेर जग्गः, उग्घाडइ च उग्गर । रहजेर्यन्तस्य वा रावो, यथा-रावेह रजें। स्पृहः सिहः ॥ ३४॥ घटेः परिवाडः ।। १०॥ स्पृहो ण्यन्तस्य 'सिंह' इत्यादेशः, सिहर स्मृतम् । परिवामो विकल्पेन घटेराय॑न्तस्य जायत । संजावेरामतः॥३५॥ संसिद्धं परिवार, पक्षे रूपं घमेश च। संभावयतेर्धातोरासको वा विधीयते । वेष्टेः परिपालः ॥ ५१ ।। भवेद् अासङ्घइ तथा, संभावश् च पाकिकम् । वेटेगर्यन्तस्य तु स्थाने 'परिआलो' विकल्पनात् । नन्नमेरुत्यड्डोल्लाल-गुलुगुञ्छोप्पेलाः ।। ३६ ।। 'परिश्राबेइ वेढेरे, द्वयं संसिस्मृिच्छति । सत्थनेल्लाल-गुलुगुञ्छोप्पेशा वा स्युर् जनमः । क्रियः किणो वेस्तु के च ।। ५२ ।। उत्थक नल्लाब, उप्पेबइ तथा पुनः । णेरित्यत्र निवृत्तं च, क्रीणातेः किण इभ्यते । गुलुगुञ्चर, पके तु पदम् उन्नाव स्मृतम् । वः परस्य द्विरुक्तः के चात किणश्चेति बुभ्यताम् । प्रस्थापेः पटव-पेएमवौ ॥ ३७॥ रूप किण विकेड, तथा विक्किण स्मृतम् । प्रस्थापयतेरादेशौ वा पच्च--एकवौ । लियो भा-बीहौ ।। ५३ ॥ पटुवा पेण्डवः, पके पठावर स्मृतम् । भा-बी हो च विनंतः स्तः, नाद बीहइ भाइवे । विझोंकावुको ॥ ३८ ॥ बीहिअं, बहुलाद् 'जीओ,' इति रूपं च सिध्यति । वकाबुक्की विजानातेः,स्थान स्यातांविनापया। आलीडोऽवी ॥ ५४ ॥ स्याद् अवुकर वोक्का, पके विएणव स्मृतम् । प्रालीयतेर् भवेद् अल्बी, अल्लीणो च श्रलिअ । अगद्विव-चच्चुप्प--पणामाः।। ३।। निमीडेणिनीय-णिलुक-णिरिग्य-बुक्क-निक-बिहप्रयो वाऽर्पयतेः स्थाने, पणामश्चच्चुपोऽल्लिवः । काः ।। ५५॥ अल्लिवरचच्चुष्पा पणामइ, अप्पेशवा । 'लुक-णिली प्र-णिझुका, लिको लिहको णिरिग्ध' इत्येते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy