SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ (३६) [सिघहेम]] अभिधानराजेन्द्रपरिशिष्टम् । [अ०७ पा० ४ ] आदेशास्तु निलीडो धातोः षर या प्रवर्तन्ते । मालिनीकुरुते स्वौष्ठं कुधा, 'णिवोलइ' स्मृतम् । मुकर लिकर लिहक भवति णिलीअाइ तथा णिलुक्कर च । शैथिल्यसम्बने पयल्लः ॥ ७० ॥ तथा णिरिग्घा रूपं, पके वेद्यं निलिज्जतु । शैथिल्ये लम्बनेऽर्थे च, 'पयल्लो' बा कृगो यथा । विलीविरा ।। ५६ ।। लम्बते वा च शिथिलीभवति स्यात् 'पयख' । विरा बिलीरादेशो वा, विराइ विविज्जइ । निष्पाताच्छोटे णीबुञ्चः ॥ ७१ ।। रुते रुज-रुएटौ ॥५७ ॥ आच्चोटेऽर्थे च निष्पाते, ‘णीलुञ्छो' वा कृगो भवेत् । रौतेः स्थाने विकल्पेन रुज-रुण्टौ प्रकीर्तितौ । 'णीबुञ्छ' निष्पतति, वाऽऽच्छोटयति कथ्यते । रुज रुएटइ ततः, पके रवर सिध्यति । कुरे कम्मः ॥ ७ ॥ श्रुटेईणः ॥७॥ सुरार्थस्य कृगः 'कम्म,' इत्यादेशो विभाषया । शृणोतेर्वा दणो, हण-इ सुण सिसिमितः । 'कुरं करोति' इत्यर्थे, पदं 'कम्मर' नएयते । धृगेधुवः ॥ एए चाटौ गुललः ।। ७३ ॥ धुनातेर्वा धुवो धुवइ स्याद् धुण पाक्विकम् । चाटुविषयस्य कृगो, 'गुमलो' वा विधीयते । जुवेहो-हुव-हवाः ।। ६०॥ प्रयुज्यते 'गुललइ,' चाटुकारं करोत्यतः । 'हो हुव हव' इत्येते नुवः स्थाने विकल्पिताः। स्मरमर-झर-जर-भल-लढ-बिम्हर-सुमर-पयर-पम्हा : ७वा 'होइ दुवइ हव' स्युर् , 'दोन्ति हुवन्ति च हवन्ति' बहुवचने । पम्हहो विम्हरो झरः पयरः, सुमरी भरः । पके भव भवन्ति च, नविचं पभवरच परिभवः । भलो बढो करो वैते, नवादेशाः स्मरेर्मताः। कचिदन्यदपि यथा-मत्तं, नन्तु अइ स्मृतम् । झूर झर विम्हरह, सुमरइ पयर च पम्हुह सरह । अविति हुः ।। ६१॥ नरइ भला ढलइ ततः, स्मरेजवन्तीह रूपाणि । विद्वर्जे प्रत्यये 'हु' स्याद्, भुवः स्थाने विनापया। विस्मुः पम्हस-विम्हर-वीसराः ॥ ७५ ॥ यथा हुन्ति, भवन् हुन्तो, किम ? अवितीति, 'होइ' च । 'पम्हुस विम्हर वीसर' इत्यादेशा भवन्ति विस्मरतेः । पृथक स्पष्टे णिव्वमः ।। ६२ ।। 'पम्हुस विम्हर वासरह ' च सिद्धयन्ति रूपाणि । पृथग्भूते तथा स्पष्ट, कर्तरि' गिब्बडो' भुषः। व्यागेः कोक-पोको ।। ७६ ॥ पृथक् स्पष्टो वा अवती-त्यर्थे । णिचम' स्मृतम् । व्याहरतेर्वा स्याता-मादशौ द्वौ हि कोक्क-पोको' च । प्रजौ दुप्पो वा ॥ ६३ ।। कोक्कर, हस्वत्वे कुक्का पोक्कर, बाहर' पक्के। प्रनुकर्तृकस्य नुवः, स्थाने हुप्पो विकल्प्यते । प्रसरेः पयहोवबौ ।। ७७॥ प्रभुत्वं च प्रपूर्वस्य-वार्थो ऽत्रेति विभाव्यताम् । उवेवश्च पयल्हो वा, स्यातां प्रसरतरिमौ । अङ्ग चित्र पहुप्पइ, न, पक्के पभवेइ च । उवेल्ल पयल्लर, पक्के पसर स्मृतम् । ते हः॥ ६४ ।। महमहो गन्धे ॥ ७ ॥ के नुवो हर' अणहवं, पहुअं दृअमीदृशम् । गन्धार्थस्य प्रसरतेः, स्थाने महमहोऽस्तु वा। कृगेः कुणः ।। ६५ ॥ 'मालई महमहइ,' गन्धे किं ? पसर च । रुगः कुणो वा, कुणइ, करइ स्यात्तु पाक्विकम् । निस्सरेणीहर-नील-धाम-वरहाडाः ।।७।। काणेदित णिारः ॥ ६६ ॥ निस्सरतेर् 'वरहाडो, मीलो धाडो च णीहरो' वा स्युः । काणेवितविषयस्य तु, कृगः पदे वाणिभार आदेशः। वरहाड नीलइ णीहरइ च धाड च, नीसरह । काणेवितं करोतीत्यर्थे वाच्य 'णिश्रार' हिं। जाग्रेजेग्गः ।। ७ ।। निटम्नावष्टम्भे णिह-संदाणं ॥६७ ॥ जागर्तेर् 'जग्ग' इति तु, स्यादादेशो विभापया। अयष्टम्भे च निष्टम्भे, कृगः सदाण-णिहौ । रूप 'जग्गइ' तेन स्यात, पक्के 'जागर' स्मृतम् । इत्यादी यथासंण्यं, विकल्पनेह बुध्यताम् । व्याप्रेराअड्डः ॥८॥ णिहरु तु निष्टम्भं करोती-त्यर्थबोधकम् । धातोर्व्याप्रियतेः स्थाने, 'अाश्रहो' वा विधीयते । 'सदाणाई' अवयम्भं करोतीत्यर्थवाचकम् । आअ तथा 'वायरे' रूपं तु पाक्तिकम् । श्रम वावम्फः ।। ६७ ।। __ मंगेः साहर-साहटो ।। ३ ।। श्रमविषयस्य तु कृगो, वावम्फो वा विधीयते । संवृणोतस्तु साहर-साहट्टौ वा पदे मतौ । श्रमं करोति इत्यर्थ, 'वायम्फ' निगद्यत । साहवर साहरइ, पले 'संवर' स्मृतम् । मन्युनौष्ठमालिन्ये गिव्योलः ।। ६६॥ श्रादृङः सन्नामः ॥ ३॥ मन्युनोष्टानिमालिन्य, 'णिबोलइ' कृगोऽस्तु वा। वाऽऽपिङः स्यात्तु 'सन्नामो,' श्रादर सन्नामइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy