SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थः पादः ॥ [सिरहेम.] अभिधानराजेन्स परिशिष्टम् । [अ०८ पा०४] ॥ * अहम् ॥ उघातरोरुम्मा वसुबा ॥ ११॥ 'प्रोरुम्मा वसुधा' च स्यातामुत्पूर्व-वातिधातार्वा । 'ओरुम्मा' च 'वसुधा' च पक्के भवति 'उब्वाइ' । 2000*on निजातेरोहीरोड्यौ ।। १२॥ ___ इदितो वा ॥ १॥ 'सोहीर [ो] ' इत्येतो, वा नि-जातेः पदे मता। पदितो धातवः सूत्रे ये वक्ष्यन्तेऽत्र नृरिशः। यथा-'- [ो] वर निद्दार श्रोहीर' भवेत् त्रयम् । तेषां विकल्पनाऽऽदेशा भवन्तीत्यवगम्यताम ॥ आघेराग्यः ।। १३ ॥ कथेजर-पज्जरोप्पाल-पिमुण-सह-बोस-चव-जम्प वाऽऽजिघ्रतेः स्याद् आश्ग्यः, प्राइग्रह अग्घाइच । सीस-साहाः॥॥ स्नातेरन्तुत्तः॥१४॥ 'सह-बोल-चवाः जम्प-पज्जरोप्पास-वजराः। स्नातेर् 'प्रभुत्त' इति वा स्याद् अन्जुत्त रहार च । साहो सीसो च पिसुण' आदशा या कथेदंश । समः स्त्यः खाः ॥ १५ ॥ पिसुण सवड बोल, उप्पाला वजरइ च पज्जरइ । संपूर्वस्य स्त्यायतेः 'खाः' स्यात् 'संखाई' यथा भवेत् । साद जम्पर सीस, चवद कथयतीति संवेद्यम् ॥ 'बुक्क जपण' इति धातोरुत्पूर्वस्यैव तस्य उम्बुक्का । स्थष्ठा-थक्क-चिट्ठ-निरप्पाः ॥ १६ ॥ पक्षे 'कहर' इतीदं रूपं वेद्यं हि कधधातोः॥ 'थक्को चिठो निरप्पः, वग' स्था-धातोः स्युरिमे यथा । प्रन्यैरेते तु देशीषु पविता अपि सरिन्निः । गर थक्क चिट्टर चिटुिऊण निरप्पश् । 'विविधेषु प्रत्ययेषु प्रयुक्ताः' इत्यतो मया ॥ पछिी उठिो पहाविओ उहाविमो तथा । धात्वादेशीकृता होते, तत्सर्व श्रूयतामिह । कचिन्न बहुलात-थाणं थिभं थाऊण थियो । वज्जरियो कथितो, वज्जरिअव्वं कथयितव्यमिति भवति । नदष्ठ-कुकुरौ ॥ १७॥ बज्जरणं कथनं, वज्जरिऊणं चापि कथयित्वा। उदः परस्य स्था-धातोः, स्यातामत्र -कुक्कुरौ। कथयन् हि वज्जरन्तो, सहस्रशः सन्ति चास्य रूपाणि ॥ 'उहर स्यात् तथा 'उक्कुक्कुरई' द्वयमत्र तु। संस्कृतधातुवदत्र प्रत्ययस्रोपागमादिविधिः । म्ना-पव्यायौ ।।१८।। दु:खे णिब्बरः ॥३॥ 'पब्वाय वा इत्यादेशी, म्लायतेऽत्र संमती। पुःखविषयस्य कथेः, 'णिबरो' या विधीयते । 'वाइ पव्वायई तथा, पक्षे रूपं 'मिलाइ' च । दुःखं कथयतीत्यर्थे, क्रिया - णिव्वरर ' स्मृता। निर्मो निम्माण-निम्मवौ ॥ १५ ॥ जुगुप्सेर्पण-गुच्च-मुगुञ्चाः ॥४॥ 'निम्माण-निम्मवौ' स्यातां, निर्मिमातेरिमा यथा । 'फुण-दुगुच्छ-गुगः 'जुगुप्सर्वा त्रयो मताः । 'निम्माण निम्मवई' यथैते सिद्धिमाप्नुतः । झुणइ दुगुच्छद च दुगुञ्छर, पके भवति वै जुगुच्छश् च । दोणिज्झरो वा ॥ २० ॥ लोपे गस्य सुनुच्छर तथा दुमचा जुउच्च च । बुभुक्षि-वीज्योीरव-वोजौ ॥५॥ क्षयतेर णिज्झरो वा णिज्कर, पक्षे झिज्जा । वोजणीरचौ स्यातां, क्विबन्त-वीजेस तथा बुचकेर्वा । बदेणेणुम-नूम-सन्नुम-ढक्कोम्बाल-पव्वानाः ।। २१ ॥ घोज वीज तस्माद्, भवति बुतुक्खइच जीरबह । 'स्युर ढकौम्बाल-पच्चाला णुमो नमश्च सन्नुमः । ध्या-गोओ-गौ ॥ ६ ॥ छदय॑न्तस्य वा55-देशाः षडेते, तन्निशम्यताम् । 'भ्या गा' अनयोर् 'का गा'श्त्यादेशौ हि.काकाअश्च।। तुम च नूमश, णत्वे गूम ढक्का च सन्नुमइ भवति । णिज्का णिज्झाइच, काणं गाणं, च गागायच। ओम्बालइ पव्वाल, तथा च गय निगद्यन्ते । . झो जाण-मुणौ ॥ ७॥ निविपत्योणिहोमः ॥ १२ ।। जानातेः स्तो 'जाण-मुणौ ' स्यातां 'मुणइ जाण'। निवृगः पतेश्च धातोः, एयन्तस्य तु वा 'णिहोड' इति भवतु । कचिद विकल्पो बहुअात्, यथा-णायं च जाणिवे । यथा 'णिहोम' पके तथा निवारेइ, पाडे । घा जाणिऊण णाऊण, रूपं 'मण' मन्यतेः। उदो घ्मो धुमा ।। G॥ दुङो दूमः ॥ १३॥ उदः परस्य ध्मा-धातोर 'धुमा' स्याद्, 'मधुमाइ ' हि। दूङो रायन्तस्य दूमः स्यात्, हिश्रयं मम दूमेश् । श्रदो धो दहः ॥६॥ धवलेदुमः ॥२४॥ भ्रत्परस्य दधातेदह इति वै 'सदहर'। धवलयतरार्यन्तम्य दुमादेशो वा, दुम च धवलश् च । पिबेः पिज-मस-पट्ट-घोटाः ॥ १०॥ स्वर-[४।२३८] सूत्रेण तु दोघे दृमिअमिति धवलिनं भवति। घा 'पिज्ज कन्व-पट्ट-घोट्टाः, एते स्युरत्र वा पियतेः। तुलेरोहामः ।। २५ ।। पिजइ मल्ल पट्टर, घोहर, पक्के 'पिय' रूपम् । तुलेय॑न्तस्य 'पोहामो' वा, तुला ओहामइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy