SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ (२६) [सिघहेम.] अभिधानराजेन्द्रपगिशष्टम् । [अ०८ पा०३] तंतुं तुमं तुवं तुह तुमे नुए अमा ॥ ए२ ॥ तु-तुव-तुम-तुह-तुन्ना ङौ ।। १०२॥ तुए तुमे तुमं तं तुं, तुवं तुह अमा सह । डौ युष्मदस् ' तु तुव तुम, तुह तुम्भाः' पञ्च तु स्युरादेशाः । वो तुक तुन्ने तुय्हे उरहे ने शसा ॥ ३ ॥ ङस्तु यथाप्राप्तं स्यादादेशो दर्शितः पूर्वम्॥ घो तुज्ज तुम्भे तुरहे ने, उरहे षटू शसा सह । तुम्मि तुवम्मि तुमम्मिच,तुहम्मि तुब्भम्मिचात्र वैकल्प्यात्'३।१०४' 'भो म्हज्छौ बेति' [३३१०४]वचनातू, तुम्हे तुज्के ततोऽष्टकम्। तुम्हाम्म च तुज्झम्मि च, रूपाण्यन्यानि वोध्यानि । भेदि दे ते तइ नए तमं तुम तुमए तुमे तुमाइ टा |ए| सुपि ॥ १०३ ॥ ने दि दे ते तश्तए, तुमार तुमए तुमं । सुपि युष्मदस् तु-तुव-तुम-तुह-तुम्भाः पञ्च तु स्युरादेशाः। तुमे तुमद साधै तु, टया रुद्रमितं [१२] पदम । तुसुच तुवेसु तुमेसु च, तुहेसु तुम्भेसु रूपाणि । भे तुम्नेहिं उज्केहिं जम्हहिं तुम्हेहिं नरहेहि निसाए। म्भस्य [३११०४] विकल्पादू रूपद्वयं च तुम्हेसु भवति तुझसु। तुरहेहिं उन्हेहि, तुभाई उज्केहिं उम्हेहिं । सुप्यत्वस्य विकल्पं, केचित् कथयन्ति, तदपि यथा । ने-'भो म्ह-ज्झौ' [३।१०४] सूत्रातू,तुम्हे तुझे ततोऽधौ स्युः। तुम्मसु तुम्हसु तुज्मसु, तुवसु तुमसु तुहसु षट्संख्यम् । ब्नस्याऽऽत्वमपि परःतु-उनासु च तुम्हासुतुज्कासु ॥ तश्-तुव-तुम-तुह-तुम्ना डसौ ।। ६ ।। भो मल-जौ वा ।। १०४॥ तर-तुव-तुम-तुह-तुम्भा ङसौ युष्मदो भवन्त्यमी नित्यम् । युष्मदादेशरूपेषु, यो द्विरुक्तोब्भ उच्यते । तो दो दुहि हिन्तो लुक सेयथाप्राप्तमेव स्यात् । स्यात् तश्त्तो तुबत्तो च, तुमत्तो च तुहत्तों च । तस्याऽऽदेशौ तु वा 'म्ह-ौ,' स्याताम, सर्वमुदाहृतम् । तुभत्तो, ऽत्र तु तुम्हत्तो तुज्जतो, पूर्ववत् [३।१०४] पुनः । एवं दो-दु-हि-हिन्तो-लुक्ष्वप्युदाहियतां पुनः । अस्मदो म्मि अम्मि अम्हि हं अहं अहयं सिना॥१०॥ त्वत्तः इत्यस्य तत्तोऽदो रूपमस्ति वलोपनात् । अम्मि अम्हि म्मि अह यं, अहं हं च सिना सह । तुम्ह तुब्न तहिन्तो उमिना ।। ७ ॥ अस्मदः षट् तु रूपाणि, सौ नवन्तीति बुध्यताम् । तुयह तुब्भ तहिन्तो च, त्रयः स्युङसिना सह । अम्ह अम्हे अम्हो मो वयं ने जसा ।। १०६ ।। तुम्ह तुज्झ च वैकल्प्याद्, रूपपञ्चकमिष्यते । अम्हे अम्हो श्रम्ह माने वयं, षट् स्युर्जसा सह । तुब्ज-तुम्होरहोम्हा ज्यास || ए॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा।१०७) तुम्भ, तुरह, उरह, नम्ह इत्यमी युष्मदो भ्यसि । अम्मि अम्ह मिमं ण ण मि मं मम्ह ममं अहं। भ्यसः स्थाने यथाप्राप्तमादेशाः[३] पूर्वदर्शिताः। अमा सह दशाऽऽदशा: सभवन्त्यस्मदात्र तु। तुभत्तो तुरहत्तो नयहत्तो उम्हत्ते।। अम्हे अम्हो अम्हणे शसा ।। १० ।। तुम्हत्तो तुज्झत्तो वैकलयात् पापो।। तो आदेशे यथा चेयं पारूपी दर्शिता मया । अम्हे अम्हो अम्ह णे च, चत्वारि स्युः शसा सह । एवं दो-दु-हि-हिन्तो-सुन्तोषूदाहियतां त्वया । मि मे ममं ममए ममाड मइ मए मयाई णटा ॥ १० ॥ तर-तु-ते-तुम्हं-तुह-तुई-तुव-तुम-तुमे-तुमो-तुमाइ-दि- मि में मम णे मया, ममाइ ममएमए । दे-इ-ए-तुनोग्नोरहा ङसा || एU || मइ, चेति नवादेशाः, सार्ध टा-प्रत्ययेन हि । तर ते तु तह तुम्ह, तुमा तुम तुमे तुह । अम्हहि अम्हाहि अम्ह अम्हे णे जिसा ।। ११० ।। तुमा तुव दे ए ३ तुभाम्भोरहादि, वा ङसा । अम्हाहि अम्ह अम्हे णे, अम्हहि स्युर्भिसा सह । विकल्पनात् [३।१०४] तुम्ह तुज्क उम्ह उभ चतुष्टयम् । मइ-मम-मह-मज्झा ङसौ ॥ १११ ॥ एवं द्वाविंशती रूपाणीह जल्पन्ति कोविदाः। उसी पर 'मह-मम-मह-मज्झा' स्युरस्मदः । तु वो भे तुम्न तुब्नं तुलाण तुवाण तुमारण तुहागा ङयथाप्राप्तमेवाऽऽदेशाः स्युः पूर्वदर्शिताः। म्हाए आमा ।। १०० ।। यथा मत्तो मज्झत्ता, ममत्तो च महत्तों च । तुम्भ, तुवाण, उम्हाण, तुमाण, तु, तुहाण भे । एवं दो-हि-हिन्तो-लुदवायुदाहियतां पुनः । नुन, तुम्माण, चो, अामा सह स्युयुष्मदो दश । ममाम्ही ज्यसि ॥ ११ ॥ क्त्वा स्यादे-[१।२७] रित्यनुस्वार, सानुस्वार णपञ्चकम् । भ्यसि स्यातां ममाम्ही द्वौ, यथाप्राप्त भ्यसोऽपि च । यथा-नुवाग तुम्भाणं तुमाणं च तुहागण च । अम्हाहिन्तो ममाहिन्तो, अम्हासुन्तो ममत्तो छ । उम्हाणं चेति वर्धन्ते पञ्च रूपाणि णस्य च । ममेसुन्तो ममासुन्तो अम्हेसुन्ता च अम्हत्तो। 'भो म्ह-उको वेति' [३३१०४] वचनात्, पुनरौ भवन्ति च । तुझं तुभाग तुम्हाण, तुझाणं तुम्ह तुज्झ च । मे या यम मह महं मजक मऊ अम्ह अम्हं डसा ।११३। तम्हाणं तम्हमित्यवं, त्रयाविशतिगमि तु । अम्हाम्हं मे मइ मम, मज्म मझ महं मह । तुमे तुमए तुमाइ तऽ नए बिन्ना ।। १०१।। डसा सह नवादेशाः, संभवन्यस्मदोऽत्र तु । तुम, तुमार, तुमए, तप, तइ, हिना सह । गे पो मज्ज अम्ह अम्हं अम्हे अम्हो अम्हाण मपाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy