SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [सिघहेम.] अनिधानराजेन्द्र परिशिष्टम् । [अ०७ पा०३] महाण मज्माण आमा ।। ११४ ।। 'भिसो हि हिँ हि' [३।७] इत्येतत् कार्य चाप्यतिदिश्यते ॥ अम्हे महाण मज्माण अम्होऽमहाण ममाण णे।। यथा गिरीहि मासाहि गुरूहि च सहीहिँ च। णो अम्हं अम्ह मज् स्युर् आमा सार्धं च पञ्च षद् [११]। विद्यादेवं चातिदेशमनुस्वारेऽनुनासिके । 'क्त्वा स्यादेरिति' [२७] वा णस्य सानुस्वारं चतुष्टयम। 'अमेस् त्तो-दो-दु-३८] सूत्रस्य विधिरेषोऽतिदिश्यते। यथा महाणं मकाणं अम्हाणं च ममाण च । मालाहिन्तो चमाबानो बुझीओ, हिमुकौनहि[३।१२७।१२६] ॥ मि मा ममाइ मए मे डिना ॥ ११५ ॥ 'भ्यसम् त्तो दो दु'[३१] सूत्रस्याऽतिदेशा दर्श्यतेऽधुना। मए ममाइ म मे, मि, स्युः पञ्च ङिना सह । मालाहिन्तो तथा मालासुन्तो, हिस्तु निषेत्स्यते [३६१२७]॥ अम्ह-मम--मह-मज्का डौ ।। ११६ ।। 'उसः स्सः '[३।१०] इति सुत्रस्यातिदेशो दर्यतऽधुना। गिरिम्सेति गुरुस्सेति दहिस्सेति महुस्स च॥ अम्ह-मज्जो मम-मही, डी स्युरेतेऽस्मदः परे । 'टा-ङस् -[३।२५] इति सूत्रं तु स्त्रियां सम्यगुदाहृतम् । ः स्थाने तु यथाप्राप्तमादेशः पूर्वदर्शितः। 'मे म्मि : ' [३ । ११] इति सूत्रस्यातिदेशो दयते ऽधुना । यथा ममम्मि मऊम्मि, तथाऽम्हम्मि महम्मि च । यथा 'गिरम्मि' इत्यादि, डेविधिस्तु निषत्स्यते [३ । १२८] सुपि ।। ११७॥ 'जस-शस्-ङसि त्तो'[३।१२] सूत्रस्यातिदेशो दश्यतेऽधुना । चत्वारोऽम्हादयोऽत्रापि, जवन्ति सुपि तद्यथा । गिरी गुरु गिरीओ च, गुरुओ च गुरूण च । यथा ममेसु मझेसु, अम्हेसु च महेसु च । 'भ्यास वा' [३।१३] इति सूत्रस्यातिदेशो नोपदिश्यते । सुप्यत्वं केऽपि वेच्छन्ति, तन्मतेऽम्हसु मज्झसु । 'इकुतो दीर्घ'-[३ । १६] सूत्रेण नित्यं दीघस्य शासनात् । ममसु स्यात् महसु च, ततो रूपचतुष्टयी। टाण--शस्येत् [३।१४ ] च' भिस्-ज्यस् [ ३।१५] केचिद् अम्हस्यात्वमपि, वाञ्चन्त्यम्हासु तन्मते । इत्यतिदेशो निषेत्स्यते [३ । १२६] । स्ती तृतीयादौ ॥ ११ ॥ नदी? णा ।। १२५॥ स्थाने ती तृतीयादौ, प्रत्यये परतो भवेत् । इदन्तोदन्तयोर्जस-शस्-स्यादेशे परे णवि [३।१२] सीदन्तो तीसु तिपदं च, तीहिं चेति प्रकीर्तितम् । न दीर्घः पूर्ववर्णस्य, अम्गिणो वाणो यथा । द्वेदों वे ॥ ११ ॥ डसेय्क।। १२६ ॥ द्विशब्दस्य तृतीयादी 'दो''वे' स्तः, दोहि वेहि च । आकारान्तादिशब्देभ्यो, बुक् नेवादन्तवद् डसेः। दोएडं वेण्डं च दोहिन्तो, वेहिन्तो दोमु वेसु च ॥ मालाहिन्तो च अग्गीओ, वाउो-ऽस्ति निदर्शनम् ॥ दुवे दोणि वेपि च जस्-शसा ॥ १० ॥ ज्यसश्च हिः॥१७॥ जस्-शस्भ्यां सहितस्य द्वेः, स्थाने स्युः, दोमि, वमि, च । हिर्नाऽऽदन्तादिशब्देभ्योऽदन्तवत् स्याद् ज्यसो उसेः। पुचे, दो, वे, 'दुमि विम्मि' संयागे [६८४] हस्वदर्शनात् ॥ मावाहिन्तो च मालाओ, अग्गीहिन्तो निदर्शनम् ॥ स्तिमिः॥ ११ ॥ डेमेंः॥ १२ ॥ जस्-शसभ्यां सहितस्य त्रः, स्थाने तिमि प्रयुज्यते । 'मे' नाऽऽदन्तादिशब्देन्योऽदन्तवत् केनवेदिह । चतुरश्वत्तारो चउरो चत्तारि ॥१२॥ यथा-अग्गिम्मि वाउम्मि, दहिम्मि च महुम्मि च ।। चतुर् इत्यस्य जस्-शसभ्यां, सहाऽऽदेशास्त्रयो मताः। एत् ।। १२ ।। यथा चत्तारि चत्तारो, चउरो आसि पंच्छ वा ॥ टा-शस-भिस-भ्यस्-सुप्सु नैत्वम् , आदन्तादेरदन्तवत् । संख्याया आमो एह एहं ॥ १३ ॥ कयं हाहाण, मालाओ पंच्छ, मालाहि वा कयं । संख्याशब्दात् परस्याऽऽमो, 'एह एहं 'एतद् द्वयं भवेत् । मालाहिन्तो तथा मालासुन्तो मात्रामु अग्गियो । दोएह पञ्चरह सत्तएह, तिएह छण्ह चउण्ड च॥ धाउणों चदृ लक्ष्य, विविधं प्रतिवुध्यताम् । दोएहं तिाई चउपई पञ्चएहं छण्डं च सत्तए । द्विवचनस्य बहुवचनम् ॥ १३० ।। प्रनावादू बहुलस्येमा, विशत्यादेनं चाप्नुतः ॥ सर्वासां हि विभक्तीनां, स्यादि-त्यादिप्रवर्तिनाम् । शेषेऽदन्तवत् ।। १२४ ॥ स्थान द्विवचनस्यह, बहुत्वं संप्रयुज्यते॥ इहोपयुक्तादन्यो यः, स शेष इति कथ्यते । चतुर्थ्याः षष्टी ॥ १३१ ।। तत्र स्यादिविधिः सर्वाऽदन्तवत् सोऽतिदिश्यते ॥ स्थाने चतुर्थ्याः पष्ठी स्यात. 'नमो देवस्स ' ईदृशम् । येवादन्तादिशब्देषु, पूर्व कार्य न दर्शितम् । तेष्वदन्ताधिकारोक्तो, लुगादि [३४] विधिरिप्यते ॥ तादध्यदेवा ।। १३२॥ तादय उस चतुर्थंकवचनस्य विभापया। तत्र तावत् 'जस्-शसोर्बुक' [३४] विधिरपोऽतिदिश्यते। पष्टी, देवस्स देवाय, 'देवार्थ' तस्य बुध्यताम्॥ 'मात्रा गिरी गुरू रेहन्ति वा पेच्छ ' ययोच्यते ॥ 'अमोऽस्य' [३५] इति कार्य्यस्यातिदेशो दर्श्यतेऽधुना । वधाद माइश्च वा ।। १३३ ॥ गिरि गुरुं महिं पेच्छ, गामणि खापुं बहुं ॥ घधशब्दात् नु तादर्थ्य डेः पठी माइ चाऽस्तु बा। 'टा-मोर्णः ' [३ । ६] इति कार्यस्यातिदेशो दश्यतेऽधुना। वहाद वहस्स वहाय वधार्थ त्रयं मतम् । कयं हाहाण, मालाण गिरीण धणमीदशम ॥ कचिद दिनीयादेः ।। १३४॥ टायास्तु टोणा[२४]टाउन्स्के: [३२६] इत्ययं दर्शिने द्वितीयादिविभक्तीनां स्थाने षष्टी क्वचिद् भयंत्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy