SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ (२०) [सिघहेम.] अभिधानराजेन्मपरिशिष्टम् । [अ०८पा०३] कियत्तद्भ्यो ङसेः स्थाने, म्हाऽऽदेशो वा विधीयते । वेदं-तदेतदो डसामन्यां से-सिमौ ॥ ०१ ।। कम्हा जम्हा च तम्हा च, काश्रो जाओ तु पाक्तिकम् । इदम् तद् एतद् इत्येषां, वाऽऽमस्यां सह से-सिमौ । तदो डोः ।। ६७॥ अस्प तस्य च चैतस्य शीलं-से सील-मुच्यते । तदः परस्य तु ङसेर्मो' वा, ' तम्हा' च 'तो' यथा । एषां तेषां तथैतेषां शावं-सिं सील-मिष्यते । किमो मिणो-मीसौ ।। ६८ ॥ पत्ते 'इमस्स चमेसि इमाण, तस्स ताण च । तेर्सि, एस्स पपसिं पाण' इति बुध्यताम् । किमः परस्य तु ङसे-डिणो डीसौ च वा स्मृतौ । कश्चिदामाऽपि से प्रादेशं वष्टीवंतदोरिह ॥ किणो कीस, तथा कम्हा, त्रीणि सिद्धिमुपागमन् । से-सिमौ त्रिषु लिङ्गेषु, तुल्यं रूपमवाप्नुतः । इदमेतत्-कि-यत्तद्भ्यो मिणा ।।६।। वैतदो उसेस तो ताहे ॥ २॥ इदं-यत्-तत्-किमेतद्न्योऽदन्तेज्यस टो-मिणाऽस्तु वा । पतदः परस्य ङसेस् 'तो, ताहे ' स्तो विकल्पनात् । इमेण इमिणा, जेण जिणा, पदेण एदिणा । एत्तो पत्ताहे, पके तु, पञ्च रूपाणि, तद्यथाकिणा केण, तिणा तेण, एवं टाया डिणाविधिः । पाहिन्तो च पाहि, एआ एग्राम पआप्रो॥ नदो णः स्यादौ कचित् ॥ ७० ॥ त्थे च तस्य लुक् ॥७३॥ तदः स्थाने ण आदेशः, स्यादौ वक्ष्यानुसारतः । एतदः त्धे परे 'तो त्ताहे-' उनयोः परयोरपि । 'णं तिश्रमा' तां त्रिजटा, पेच्छणं' पश्य तं बथा। तकारस्य लुग, 'पत्ताहे, पत्थ एत्तो' इति त्रयम् ॥ तेन णण, तया णाए, तैः ताभिर् णेहि हि च । एरदीतो म्मौ वा ॥४॥ किमः कस्त्र-तसोश्च ।। ७१ ॥ पतद आदिवर्णस्य, ङ्यादेशे म्मौ अदीच वा। किमः को भवति स्यादौ, तसोः परयोस्तथा । यथा-प्रयम्मि ईयम्मि, पक्षे एअम्मि भएयते ॥ को के के के केण, [1] कत्थ, [तस] को कत्तो कदो यथा । वैसेण मिणमो सिना ॥ ५ ॥ इदम इमः ।। ७३ ।। सिना सहैतदो वा स्युः, पसेणम् इणमो त्रयः । पुस्त्रियोरिदमः स्यादौ, स्यादिमो, हि 'इमो' 'इमा'। श्णं पसेणमो, एअं एसा एसो च पाक्तिकम् ॥ पुं-खियोनवाऽयमिमिश्रा सौ ।। ७३ || तदश्च तः सोऽक्रीचे ॥ ८६ ॥ इदमः सौ परे पुंसि 'अयं' वा 'इमिश्रा' स्त्रियाम् । तदेतदोस्तस्य सः स्या-दक्लीवे सौ परे यथाइमो इमा भवेत् पके, पवं रूपचतुष्टयम् । सो पुरिसो, सा महिला, एसो एसा पिओ पिया ॥ स्मि-स्सयोरत ।। ७४॥ वाऽदसो दस्य होनोदाम् ॥ ८७॥ इनमोऽस्त्वं विकलपन, स्सि-स्सयोः परयोरिह। अदसो दस्य सैो हो वा, मो [३।३] आत [४|४ ] अस्सि अस्स. मादेश इमस्सि च मस्स च। आप [२४] मश्च [३।२५] नो ततः । बहलग्रहणादन्यत्राध्ययं संप्रवर्तते । श्रद पुरिसो, अह महिला,अह मोहो अह वणं च हसः सा ।। एहि एभिः, श्राहि श्राभिर, एसु पषु प्रयुज्यते । पक्षे तु मुरादेशो, [३ । १८] अमू अमू त्रिषु अमु रूपम् । डेर्मेन हः ।। ७५ ।। मुः स्यादौ ।। ७८ || श्दमः कृतेमादेशाद्, वा मेन सह होऽस्तु । अदसो दस्य तु स्यादौ, मुरादेशोऽभिधीयते । इह, पक-इमस्सि च, श्मम्मि प्रतिपठ्यत । अमू पुरिसो, अमुणो पुरिसा, च अमुं वणं ॥ नत्यः ॥७३।। ततो अमू वणाई, तथाऽमृणि वरणाणि च । न 'त्थः' [३.५६] स्यादिदमो डेस्नु, हेमसि इमम्मि च । अमू माला, अमूओऽमूल मालाओ, ऽमुणाऽतथा । गोऽम्-शस्-टा-निसि ॥ 99॥ ङसी अमूओऽमूहिन्तोऽमून, ज्यसि निशम्यताम् । दमो णोऽस्तु वाऽम-झाम्-टा-भिस्म, णं णण रोहिणे । अमूहिन्तो अमूसुन्तो, अमुस्स अमुणो ङसि ॥ पक्षे इमं श्मेणेमेहि इमे सिधिमाययः । श्रामि ङी सुपि चाऽमृण स्याद् अमुम्मि अमूसु च । अमेणम् ॥ ७० ॥ म्भावयेऔ वा ।। 60 || अमा सहेदमः स्थाने, 'इणम' वा स्याद, इणं, इमं । दकारान्तम्यादमो वा, यादेशे म्मौ इयाय च । वीवे स्यमेदमिए मो च ।। ७ ।। ततोऽयम्मि झ्याम्म हो, म्यात् पके मम्मि' इत्यपि ।। 'इदम्' 'इणम' च ' इमो', क्लीवे नित्यममी त्रयः। युष्मदः तं तु तुवं तुह तुमं सिना ॥ ५० ॥ स्यम्त्यां सहेदमः स्थाने, भवन्तीति विभाव्यताम्। युष्मदस्तु सिना मार्क, तं तु तुह नुवं तुम । इदं णं वा इणमो, धणं बिछड पेच्छ बा । पञ्च रूपाणि सौ विद्या-दग्रेऽप्येवे विचिन्तयेत् ॥ किमः किं ।। 60 || ने तुम्भे तुझ तुम्ह तुम्हे उरहे जसा ।। १ ।। क्लीवे प्रवर्तमानस्य, स्यम्भ्यां सह किमोऽस्तु किं । तुरहे नरहे तुझ तुम्ह. भे तुम्भे च जसा सह । किं कुल तुह, 'किं किं ते पडिहाइ' यथा भवेत् । म्भो म्हज्को वेति [ ३१.४वचनात् तुम्हे तुके तताऽटकम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy