SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (२०) [सिघहेम. अभिधानराजेन्द्र परिशिष्टम् । [अ०८पा.२] एम्हि एत्ताहे इदानीमः ॥ १३४॥ (तुम्) मोत्तुं (अत्) प्रमित्र (तूण) काऊण. इदानीमो भवेद् पर्गिह, एतादे च विकल्पनात् । कट्टा-55 (तुआण) नुप्राण च । आणि एरिदम एसाहे, अयं चैतत् प्ररूपितम् । इदमर्थस्य केरः॥१४७।। पूर्वस्य पुरिमः ॥ १३५ ॥ प्रत्ययस्येदमर्थस्य, केर' प्रादेश इम्यते । पूर्वस्य पुरिमो वा स्यात, पुव्वं च पुरिमं तथा । तुम्हफेरी अम्हकेरा, युष्मदीयाऽस्मदीययोः। त्रस्तस्य हित्थ-तट्ठौ ॥ १३६ ॥ न स्यात् 'महम-पक्खे' तु 'पाणिणीया' हापि च । अस्त-शब्दस्य वा स्याता, हिट्ठ-तट्ठौ विकल्पनात्। पर-राजच्यांक-मिको च ॥१४॥ हित्थं तरं च तत्थं च, त्रयं सिद्धिं समश्नुते ॥ प्रत्ययः पर-राजभ्या-मिदमर्थः परोऽस्तु यः । बृहस्पती बहो नयः ॥ १३७ ॥ तस्व स्थाने भवेतांतु,क-डिक्की केर श्त्यपि॥ गृहस्पती वहस्य वा भयो निगद्यते पदे । परकीयं तु पारकं, परकं पारफेर। भयस्सई नयाई भयप्पर ततो भवेत् । राजकीयं तु राइक रायकेरं च पठ्यते । पहस्सई बहकर बहप्पई च पाक्तिकम् । - युष्मदस्मदोऽत्र एच्चयः ॥१४॥ इदुश यत्र वा वृहस्पता' (१११३८) ति प्रदर्शितौ । यः परो युष्मदस्मदग्न्यां प्रत्ययोऽभिदमर्थकः । बिहस्सई बिहप्फई बिहप्पई बुहस्सई । पच्चयस्तस्य, युप्माकमिदं यामाकमित्यदः। बुद्धप्फई बुहप्पई च तत्र यान्ति सिद्धिताम् । तुम्देच्चयं स्याद्, आस्माकं नवेदम्देवयं तथा। मसिनोजय-शक्ति-बुप्ताऽऽरब्ध-पदातेमेइलावह वतवः ॥१५॥ प्रत्ययस्य वतेवः स्यात्, 'मुहरब्व' निदश्यते। सिप्पि-विका-दत्त पाइकं ॥१३॥ सर्वाङ्गादीनस्येकः ॥१५॥ 'मलिनादेमहलादिरादेशो वा विधीयते । मलिनं-मनिणं महलं, सभयं-अवहं च सवदमिति केचित् । सर्वानात् 'सर्वादेः पथ्यने-[ हेम०७।१] त्यादिना य ईनऽस्ति । शुक्ति:-सिप्पी सुस्ती, छुप्ता-निको च छुतो च ॥ तस्येकः स्यात, सर्वाङ्गीण:-सव्वत्रियो गदितः। प्रारब्धश्चाढत्तो बारको वा, पदातिरिति तु पदम् । पथो णस्येकट् ॥१५॥ पारको च पयाई, 'उभयोकालं'नवेदार्षे । "नित्यं णः पन्थश्च" [हे०६४] सूत्रणेतेन यः पयो णः स्यात् । दंशाया दाहा ॥१३॥ तस्येकट करणीयः, पान्धः पहिमो ततो भवति । दंगा-शब्दस्य दाढा स्यात्, संस्कृतेऽप्ययमिप्यते । ईयस्यात्मनो णयः ॥१५॥ बहिसो बाहिं-बाहिरौ ॥१४०॥ पात्मनः पर ईयो यो, जयादशोऽस्तु तस्य तु । 'बाहिं पाहिरमित्येतो' स्थाने द्वौ पहिसो मतो। प्रात्मीयं पठ्यते तेन, बुधैरऽप्पणयं पदम् । त्वस्य डिमा-त्तणो वा ॥१५॥ अधसो हेढें ॥१४॥ त्व प्रत्यस्य वा स्यातां 'मिमा 'तण' श्मौ क्रमात । देह इत्ययमादेशोऽधसो, हेटुमतो भवेत् । पीणिमा पुप्फिमा, पीणतणं पुप्फत्तणं तथा। मातृ-पितुः स्वसुः सिआ-ौ ॥१४॥ पके पीणतं पुष्फत्त, एवमन्यनिदर्शनम् । मातुः पितुः परः स्वस-शब्दः, तस्य सिआ च छा। इनः पृथ्यादि-शब्देषु नियतत्वादयं विधिः। स्याद् माउच्ग माउसिमा, पिसच्छा च पि (ब) ऊलिया। तदन्यप्रत्ययान्तेषु साम्प्रतं तु विधीयते। तिर्यचस्तिरिच्छिः ॥१४३॥ पीनता 'पीणया' चहा-न्यभाषायां तु-'पीणदा'। तिरिच्कृिस्तिर्यचः स्थान प्रादेशो विनिगद्यते । तेनेह 'दा' तनः स्थाने, आदेशो न विधीयते । 'तिरिच्चि पेच्या भाषे-'तिरिमा' ऽपि प्रयुज्यते ।। अनोगत् तैलस्य मेधः ॥१५॥ गृहस्य घरोऽपतौ ॥१४४॥ अङ्कोपवर्जितात् शब्दात, 'डेम्लः' तैलस्य कथ्यते । हस्य घर प्रादेशः, पतिशब्दः परो न चेत् । कपलं, न चाकोतेखमत्र प्रवर्तते। -सामी, राय-घरं पत्यौ-गहवई पुनः॥ यत्तदेतदोतोरित्तिा एतल्लुक च ॥१५६॥ शीलाद्यर्थस्येरः ॥१४॥ इत्तिो यत्तदेतद्भ्यः स्याद् मावादरतारिख । परिमाणार्थकस्याऽऽदेशो, लुक् स्यादेतदोऽपि च । शौन-धर्म-साध्वर्थे यो, विहितः प्रत्ययो भवेत । पतावत इत्तिनं, तावद् यावत तित्ति जित्तिमं । । ययमादेशः, तस्य स्थाने विधीयते ।। इदंकिमश्च मेत्तिअ-डेतिल-केदहाः ॥१५७।। हा लस्तु-दसिरो, रोविरो लजिरो तथा। जार वाविरो ऊस-सिरो च नमिरो ऽपिच॥ शवेन्यो यत्तदेतद्भ्यः किमिदंभ्यां च यः परः। न र केचिदिच्छान्त, नमिराऽऽदयः । अतुर्वा मवतुर्वा स्यात् तस्य स्थाने मितत्रयः । तेग सिध्यन्ति, तृनो बाधाऽत्र रादिना ॥ डेदहो मेत्तिो डेत्तिलो, भवेदतदध मुक। पत्ति पत्तिलं एहहं स्यादियत क्त्वस्तुमत्तूण-तुप्राणाः ॥१४६॥ कत्तिनं केत्तिनं केहहं स्यात् कियत् । "नम प्रत् दुण-तुप्राणा' स्युः, स्थाने त्वाप्रत्ययस्य त। । जेसिजेत्तिलं जेदहं यावतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy