SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [ सिरुहेम• ] दरिसो च परामरिसो, तविश्रो तत्सो, वरं वज्रं ॥ लात् ।। १०६ ।। संयुक्तम्य तु लादन्त्य व्यञ्जनात् प्राणिकारता । किलिनं च किलो च क्वचिन्न स्यात्-कमा पवो ॥ स्वाजन्य चैत्य चौर्यसमेषु यात् ॥ १०७ ॥ स्वादादिषु शब्दतुल्येषु निमदेषु च । संयुक्तस्य यकारात्प्रादिदेश विधीयते ॥ सिग्रा यथा-सिश्रावाश्रो, भविश्रो चेश्श्रं तथा । (नीमा चोरि रिशं गम्भीर सोरिय वीरिअं । स्वमे नातु ॥ १०८ ॥ स्वप्नशब्दे नकारात् प्राणिकारः, सिविणो यथा । स्निग्धे वाऽदिती ॥ १०५ ॥ स्निग्धशब्दे नकारात् प्राग्, श्रदितौ स्तो विकल्पनात् । सद्धिं च सिद्धिं च, पक्के निरूं निगद्यते ॥ ( १७ ) अभिधानराजेन्द्र परिशिष्टम् । - कृष्णे वर्णे वा ।। ११० ।। वर्णे कृष्णे एकारात् प्राग्, श्रदितौ स्तो विकल्पनात् । कसयो कसिणो करो, विष्णो को प्रयुज्यते ॥ उचाईवि ।। १११ ।। अर्हत्-शब्दे हकारात् प्राग्, श्रदिताबु भवन्ति च । अरहो अरिहो रूप- मरुहो चेति सिध्यति ॥ अरदन्तो अरिहन्तो, अरुहन्ता च पठ्यते । पद्म-द-मूर्ख द्वारे वा ॥ ११२ ॥ पच मूचद्वारे युक्तान्यवतः । प्रागुद् वा, पचमं पोम्मं, छम्मं च बडमं तथा ॥ मूर्खो रुखो मुक्खो बा, दुवारं द्वारमुच्यते । पक्षे वारं च देरं च दारं चेति त्रयं स्मृतम् ॥ तन्वी तुल्येषु ॥ ११३ ॥ Jain Education International उदन्ता ङीप्रत्ययान्ताः, शब्दास्तन्वीसमाः स्मृताः । संयुक्तस्यात्यांत् प्राकार | रावी लड़धी रुची, कचिदयिते च यथा । जयति सुर आयेंतु स्यात् । एकस्वरे श्वः स्वे ॥ ११४ ॥ एकस्वरे पदे यौ श्वस्-स्व इत्येतौ तयोरिह । चकारात् प्राग्, उकारः स्यात्, भ्वः कृतं तु 'सुवे कथं ' । 'सुवे जणा स्वे जनास्तु, कुत ' एकस्वरे ' इति ? | स्वजन:-' लयणो ' नात्र, यतोऽनेकस्वरे स्थितः ॥ ज्यायामीत् ॥ १२५ ॥ या शब्दे तु यकारात् प्रात् स्यात् 'जोधा' ततो भवेत् । करेण वाराणस्योः रणोत्यवः ।। १२६ ।। वाराणस्य करेपर्वाच योत्ययो भवेत् । वारसी, कोक, स्त्री- निर्देशात् पुंसि नेष्यते । लाने लनोः ।। ११७ ॥ मनयोरावाला नमाण प्रयुज्यते । अचलपुरे चलोः ॥ ११० ॥ अपुरे तु शखयोः स्थानमेदतः । प्रयुज्यतेऽथपुरं बुधैः प्राकृतयेदिनिः । [अ०८ पा०२] महाराष्ट्र हरोः ॥ ११५ ॥ 'मरद महारा हरयोत्ययाद्भवेत् । हदे दो ः || १२० ॥ हद-शब्दे हदयोव्यत्ययेन रूपं दहो भवत्यत्र । 'हर मह पुष्करिणा । हरिताले र- लोर्नवा ॥ १२१ ॥ वयत्ययः काय्यों, हरिताले विकल्पनात् । सिद्धं ततो 'हरिआलो, हलिआरो' इति द्वयम् । लघु होः ॥ १२२ ॥ लघुके घस्य इत्वे वा लहयांव्यत्ययः स्मृतः । हलुअं लहुं, घस्य व्यत्यये न तु हो भवेत् [१] " ललाटे लोः ।। १२३ ।। लाल या विधीयते। कालं च णलामंच, ललाटे चेति [ १२५७ ] लस्य णः [२] | हो बोः ।। १२४ ।। -शब्दे ह ययोर्वा स्यात् व्यत्ययः सह्य- गुह्ययोः । सहो सो तथा गुद्धं गुरु, रूपे श्मे मते 1 स्तोकस्य थोक-योग- क्षेत्राः ।। १२५ ।। थोक-थोव धेवा वा स्युः, स्तोकशब्दे त्रयः क्रमात् । थोक्कं थोवं च थेवं च, पक्के थोत्रं विधीयते । दुहितृभगिन्यो चहिएयौ ।। १२६ ।। बाभ, नविन्या बहिणी तथा। बहिणी भरणी, धूश्रा दुडिआ च विभाष्यते ॥ वृक्ष- क्षिप्तयो: क्लछूटी।। १२७ ।। वृक्क - क्षिप्तशब्दयोर्यथाक्रमं 'रुख' 'छूढ' इति वा स्तः । रुखबच्छू खितं मुक्तिं ॥ - वनिताया विलया ॥ १२८ ॥ वनिताया विलया वा विलया वणिश्रा ततः ! गौणस्येषतः कूरः ॥ १२७ ॥ ईषच्छन्दस्य गौणस्य, कूरादेशो विभाषया । चिचव कूर - पिक्केति पक्ष स्याद् 'ईसि' निर्वृतम् ॥ 9 खिया इत्यी ।। २३० ॥ " " स्त्री भवेदित्थी था, इत्थी थे प्रयुज्यते । धृतेर्दिः ।। १३१ ॥ तेषां दिहिरादेशः स्यातां हिंदी थिई । मार्जारस्य मञ्जर- बञ्जरौ ॥ १३२ ॥ माजरस्य विकल्पेन स्यातां मर-बजरी । मजसे बजरो पड़े मजारो चाभिधीयते । - वैय्र्यस्य वेल्लिअं ॥ १२३ ॥ वेरुलिअ इत्यादेशो वा वैडूर्यस्व स्यात् ततः । रुचि वयंसि समते । [१] घस्य व्यत्यये कृते पदादित्वाद हो न प्राप्नोतीति हकरणम । [२] " ललाटे च " [ १ । २५७] इति आदेर्लस्य णविधानादि द्वितीय स्थानी For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy