SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ (२१) [ सिद्धहेम०] अभिधानराजेन्द्र परिशिष्टम् । [अ०८ पा० २] तेत्तिमं तेत्तिलं तेदहं तावतः । उपरेः संव्याने ॥ १६६ ॥ पत्तिभं पत्तिलं एधमतावतः। संव्यानेऽर्थे स्थितात् स्वार्थे वो भवेद् उपरेरिह । पदह, चेरशं सूरिनिहितम ।। 'अवरिष्ठो''वरि' रूपमसंव्याने प्रतिष्ठितम । कृत्वसो दुत्तं ।। १५८ ।। भ्रुवो मया ममया ॥ १६७ ॥ "वारे कृत्वस्" [हिम०७।२] दि सूत्रेण यः कृत्वस्प्रत्ययः कृतः । खार्थिको प्रत्यया स्याता, भ्रशब्दाद् डमया मया । तस्य स्थाने भवेद् 'हुत्तं' 'सयहुतं' निदर्शनम् । कथं प्रियानिमुखं तु 'पियदुतं' प्रयुज्यते । भुमया भमया चेमौ, शब्दी सिकिमवाप्नुतः। इत्तेनाभिमुखार्थेन रूपसिद्धिर्भविष्यति। शनैसो मिअम् ।। १६० ॥ आस्विल्लोबाल-वन्त-मन्तेत्तेर-मणा मतोः॥ १५ ॥ शनैस्शब्दाद् भवेत् खार्थे, डिअम तु 'सणि' यथा । आलुर, इल्लो, मणो, वन्त-बाल-बल्ल-इरः, तथा । मनाको नवा डयं च ॥ १६॥ श्तो, मन्ता, यथालयं, नवाऽऽदेशा मतोः स्मृताः। डयम मिअम् च वा स्वार्थे, मनाक्शब्दादिमौ यथा। (मालु) नेहालू च दयाबू (शल्ल) सोहिल्लो भवति जामश्वोच। मणयं मणिअं पके 'मणा' इत्यपि सिध्यति । (उल्लमंसुद्धो दप्पुखो (पान) तथा जमालो च सदालो॥ मिश्राडामियः ।। १७० ।। (वन्त)धणवन्त-भत्तिवन्तो(मन्त)हणुमन्तो भवति पुम्ममन्तोच। मिश्र-शब्दात् तु वा स्वार्थे, 'मानिअः ' प्रत्ययो भवेत् । (इत्त) कव्वात्तो माणइत्तो (इर)गविरो रेडिरो भवत् । मीसाक्षि तथा पक्के, 'मीसं' इत्यपि दृश्यते । (मण) स्याद् 'धणमणो,' केषांचिदू,मादेशाद् हणुमा मतः ॥[१] रो दीर्घात ।। १७१॥ चो दो तसो वा ॥१६॥ स्वार्थे दीर्घात परो वारः, दोहरं दीहमित्यपि। प्रत्ययस्य तसः स्थाने 'तो' 'दो' वा भवतो, यथा। वादेः सः ॥ १७२॥ सम्वत्तो सम्बदो, पके भवेद् रूपं तु सम्वत्रो । 'भावे त्वता' (हेम०७१) हि सूत्रेण, यात्वादिविहितस्ततः। पो हि-ह-स्थाः ।। १६१ ।। स्वार्थ स एवं त्वादिर्वा, भवेदित्युपदिश्यते । प्रत्ययस्य त्रपः स्थाने हि-द-स्थाः स्युरिमे त्रयः । मृकत्वेन 'मउअत्तयाइ' अनुवाद्यते । निदर्शनं यत्र-तत्र-कुत्राणामिद रश्यताम् । स्यात् कणिटुयरो जिट्टयरो रूपं पृथग्विधम् । जहि वा जह वा जत्थ, तत्थ वा तहि वा तह । विद्युत्पत्र-पीतान्धारः॥ १७३ ।। कहिवा कद वा कत्था-नत्थ बाउन्नहि वानह । पा विद्युत्पत्रपीतान्धशब्दभ्यः स्वार्थिकोऽस्तु लः। वैकादः सि सिधे आ ॥ १६२ ॥ विज्जुला पत्तलं अन्धलो च पीवल पीपलं । एक-शब्दात् परो यो दा-प्रत्ययस्तस्य वा त्रयः । पक्षे विज्जू च पत्तं च पी'अन्धो' चतुष्टयम् । 'इश्रा सिप्रंसि' इत्येते, आदेशाः स्युर्यथाक्रमम् ॥ यमलस्य संस्कृतस्य 'जमलं 'रूपमिप्यते। स्यादेकदा पक्कसि', तथा 'एकसित्रा'ऽपरम् । गोणादयः ॥१७४।। 'पक्कास' त्रितयं चैतत्, पते स्याद् 'एगया' पदम् । [२] गोणादयो निपात्यन्त, बहुलं लक्ष्यदर्शनात् । मिस-दुधौ जवे ॥ १६३ ॥ गोणी गावीच गौर्वाच्यो, गावी गाव उच्यते। नाम्नः परौ डिव-कुल्लौ, भवेऽर्थे प्रत्ययौ मितौ। बश्लो तु बनीवर्दः, श्राऊ आप श्तीरितः। गामल्लिा , उशन्त्यन्य, पाल्वासा [२२१५६] प्रत्ययावपि ।[३] 'पञ्चावमा पणपन्ना' पञ्चपञ्चाशदिष्यते । __स्वार्थे कश्च वा ॥ १६४॥ तेवामा तु त्रिपञ्चाशत, तेपालीसा त्रिवदमित् । विनसग्गो तु व्युत्सर्गः, वोसिरणं व्युत्सर्जनम् । स्वार्थे को डिल्ल-मुखौ च, मिती वा प्रत्ययास्त्रयः। 'बहिद्धा' इत्ययं शब्दो बहिर्वा मैथुनार्थकः। [१] चन्दा इडयं, क्वापि द्वित्वं-'बहुअयं' यथा। ‘णामुक्कसिअम्'-इत्येतत् कार्य, कत्थर तु क्वचित् । क.कारोचारणं पैशाचिकभाषार्थमिष्यते। मुव्वहइ उद्वहति, अपस्मारस्तु बम्हनो। यथा वतनकं, इन श्ताऽने लक्ष्यते स्फुटम् । कन्दुट्ट उत्पत्र, धिधिक गिछि शिकिच पठ्यते । पुरा पुरो वा 'पुरिल्लो' 'पद्वविवेण' इत्यपि । 'धिगस्तु' वाक्यमित्येतद् धिरत्यु प्रतिभण्यते । उन्छः-पिउल्लओ हत्थुल्ला मुदुद्धं त्रयं मतम् । पमिसिद्धी पाडिसिझी, प्रतिस्पर्धाऽभिधीयते।। पक्ष-चन्दा इह बहु बहु अं मुहमित्यपि । चश्चिकं स्थासकः, साक्षी सक्खिणो, जन्म जम्मणं । स्यात् कुत्सादिविशिष्ट तु 'कप्' संस्कृतवदेव च। निहरणं तु निलयः, मधोणो मघवानिति । यावादिलकणः कस्तु, नियतस्थान इष्यते । महान् महन्तो, आसीसा पाशीरिति, भवान् पुनः । झो नवैकाद्वा ।। १६५।। भवन्तो कुत्रचित् स्यातां हकारस्य हुभो, यथा। नवादेकाश्च वा स्वार्थे संयुक्तो 'वः' प्रवर्तते । वृहत्तरं वड्यरं, स्याद् हिमारो भिमोरओ। ततो नवल्लो एकल्लो, एश्री एको नवोऽपि वा। वस्य डो दृश्यते क्यापि, कुखकः खुट्टो यथा। सेवादित्वात् ( श६६ ) कस्य द्वित्वे 'पकलो' सिद्धिमृच्छति। 'घायणो' गायनो, काण्डम्-'अस्थक्क'च, वमो 'बढो। [१] मतारिति किम, धणी, अस्थिी । [२] एकइआ। लज्जावती च लज्जाबुश्णी फकुदमित्यपि । [३] पुरिद्धं, हेट्ठिलं, नवरिलं, अप्पुलं । * त्रिचत्वारिंशदित्ययः । [१] बहिस्तादथवा मैथुनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy