SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (१७) [सिबहेम अभिधानराजेन्द्रपरिशिष्टम् । [अ० पा.२] रात्रौ वा ।। ८॥ नहगामो नहग्गामो, अशेषादेशयोः क्वचित् । रात्रौ युक्तस्य वा मुक स्यादू, राई रत्ती च सिध्यतः । स-पिवासो स-प्पिवासो, असण-मऽदसणं । अनादौ शेषाऽऽदेशयोर्द्वित्वम् ।। ह || तैलादौ । एज ॥ अनादिनूतयोः शेषाऽऽदेशयोत्विमिष्यते। तैलादिषु यथालक्ष्यमनादेर्व्यञ्जनस्य तु । तत्र शेषे यथा-कप्पतरू नुत्तं प्रयुज्यते । अन्त्यानन्त्यस्य वर्णस्य, द्वित्वं स्यादिति संमतम् । तेलं बहुत्तं मरामुक्को, विड्डा वेश्लमित्यपि । भादेशे तु यथा-मको जक्खो रम्गो निगद्यते । सोत्तं पेम्म जुब्बणं स्यादनन्त्यस्य निदर्शनम् । क्वचिन्न-कसिणो-उनादाविति किम् ? खलित्रं यथा । आर्षे तु विस्सोअसिआ, पडिसोश्रो च भूरिशः । द्वित्वं द्वयोरेव न स्याद्, भिरिमपालो च विञ्चुत्रो। तेल-प्रभूत-मएका ऋजु बीमा च यौवनम् । _ द्वितीय-तुर्ययोरुपरि पूर्वः ॥ १० ॥ माता विचकिल्लं प्रेम, तैलादिः समुदाहृतः ॥ द्वितीय-तुर्ययोवित्व-प्रसङ्गे पूर्ववर्तिनौ । सेवादौ वा ।। एए । वर्गस्थौ भवतो वर्णावुपरिमादितीयते ॥ . सेवादिषु यथावक्ष्यमनादेर्व्यञ्जनस्य वा । शेषे यथा तु बक्खाणं, घग्घो मुच्छन च निकरो। अन्त्याऽनन्त्यस्य वर्णस्य द्वित्वं स्यादिति कथ्यते । कठं तित्थं च गुप्फंच, निकरो निम्नरो तथा। सेव्वा सेवा, मेई नी, नक्खा नहा, निहितो तु। आदेश तु यथा-जक्खो,(घस्य नास्ति)अच्छीमकं च निम्भलो।। निहिओ, बाहित्तो बाहिओ, दइव्वं च दइवं स्यात् ॥ पट्ठी वुलो च हत्थो चाऽऽलिद्धो पुप्फ प्रपठ्यते । माउकं माउअमे-क्को एप्रो कोठहन्न कोनहलं । तैलादौ (शए)ओक्खलं,नक्खा नहा सेवादिषु(श६६)स्मृतम् थुलो थोरो हुत्तं हूअं मुक्को च मूओ च ॥ काको कश्धो , समासे वा ( शE७) प्रयुज्यते । वाचल्लो च वाउलो, तुण्हिक्को तुण्हिो विकल्पवशात् । दीर्घ वा ।। ६१ ॥ मुक्को मूओ, स्वराणू खाणू, पिएणं च थीणं च ॥ दोघशब्दे तु शेषस्य, धकारस्य विभाषया। द्वित्वमनन्त्यस्य यथा-अम्होरं तथाऽम्हकेरं च । उपरि स्यात् पूर्ववर्णो, दिग्घो दीहो वयं यथा । सोच्चि सोचित्र वा स्याद्, रूपं तच्चेअतंचअ । सेवा नीडो निदित-मृदुक-व्याकुल स्थूल-मूका न दीर्घानुस्वारात् ।। ६॥ एकस्तूष्णीक-चित्र-नख-चेाऽस्मदीयाश्च दैवम् । दीर्घानुस्वाराभ्यां, लाकणिकालाकणिकरूपाच्याम् । स्त्यानो हुतो निगदति मुनिः स्थाणु-कौतूहलं च शेषस्यादेशस्य च, परस्य द्वित्वं विजानीयात्॥ सेवादि तद् प्रहशशिमितं १६ व्याहृतश्चापि शब्दः । छटो फासोनीसासो-इलाकणिके यथा-ऽऽस्य-माऽऽसं' स्यात् । शाङ्गै डात् पूर्वोऽत् ।। १०० ।। पाव पासं, शीर्ष सीसं द्वेष्यो भवेद् वेसो। सास्य लासं, प्रेयः पेसो, आक्षप्तिराणत्ती। शाङ्कात् प्रागकारः स्यात, 'सार' सिकिमश्नुते । अवमाल्यम-'ओमालं,' आशा-आणा, घनुस्वारातू-। दमा-श्लाघा-रत्नेऽन्त्यव्यञ्जनात् ।। १०१ ।। उयत्र-तंसं, चालाक्षणिके संझा तु संध्यायाः। अन्तिमा व्यन्जनात् प्रागत् क्षमा-प्रसाधा-रत्न इष्यते । विशो कंसानो चत्यादि तु नानाविधं लक्ष्यम् । छमा सलाहा रयणं, सूदम सुहममाऽऽर्षतः ॥ 'र-होः ।। ए३॥ स्नेहाग्न्योर्वा ।। १० ॥ रेफस्यापि हकारस्य न द्वित्वं स्यात् कदाचन । मेदेऽग्नौ यश्च संयोगस्तस्य मध्ये तु वाऽद् भवेत् । रेफो न शिष्यते क्वापि, तस्मादादेश ईक्यताम्॥ नेहो सणेहो, अगणी अग्गा पं विदुर्बुधाः । सुन्दरं बम्हचेरं परन्तं शेषस्य हस्य तु । पद लात् ॥ १०३ ।। विहलो स्यात, तथाऽऽदेशस्य रूपं च कहावणो । प्रः स्यात् प्लक्के लकारात् प्राक् 'पलक्खो' सिकिमश्नुते । धृष्टद्युम्ने णः ॥ ४॥ ई-श्री-ही-कृत्स्न-क्रिया-दिष्टया स्वित् ।। १०४॥ धृएशुम्ने तु न द्वित्वं णस्याऽऽदेशस्य कर्दिचित् । श्री-ही-कृत्स्न-क्रिया-दिष्टया-ऽहेषु युक्तान्त्यवर्णतः । घटुन्जुणो ततो रूपं, प्राकृते सिद्धिमृच्छति । प्रागिकारो भवेदेषु षट्सु, तलदयतेऽधुना। कर्णिकारे वा ।। एए॥ सिरी हिरी, च कसिणो किरिआ दिठिाऽरिहा, कर्णिकारे न वा द्वित्वं णस्य शेषस्य, तद्यथा 'हयं नाणं किया-हीण' इत्याः क्वचिदिप्यते । कणिश्रारो कमिआरो, नूयं सिकिमुपागमत् । श-प-तप्त-वत्रे वा ॥ १०५॥ हप्ते ॥ ६ ॥ तप्त-वज्र-श-पशब्दे संयकस्यान्त्यवर्णतः। रस्ते शंषस्य न द्वित्वं, दरिओ रप्त उच्यते । प्रागिकारो विकल्पेन, भवेदियुपदिश्यते ॥ (0) आयरिसो आयंसा, सुदरिसणा वा सुदंसणो, (ब) वासा। समासे वा ।। १७॥ वरिसा, वासं वरिसं, वरिस-सयं वाससयमिति च ॥ स्यात् शेषादेशयोर्द्वित्वं, समासे तु विभाषया । नित्यं वचिद् व्यवस्थित-विनाषया रश्यते-उमरिसो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy