SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (१७) [सिडहेम] अभिधानराजेन्द्रपरिशिष्टम् । [अ०७ पा० २] बृहस्पति-वनस्पत्योः सो वा ।। ६६ ।। (क) दु:खं दुक्खं (प) अन्त: पातः,अन्तप्पाओ निगद्यते । वृहस्पतिवनस्पत्योः, सो युक्तस्य विकल्पनात् । अधोम-न-याम् ।। ७८ ।। बहस्सई बहपफई भयस्सई भयप्फई । युक्ताधो वर्तमानानां, मनयानां तु लुग भवेत् । वणस्सई वणप्फई च सिकिमश्नुते पृथक् ॥ (म) जुग्गं रस्सी सरो (न) नम्गो, (य) सामा कुहूं यथा पदम् । वाष्पे होऽश्रुणि ॥ ७० ॥ सर्वत्रन-व-रामऽवन्छे ॥ ७ ॥ स्यादब्रुवाचके बाप्पे, संयुक्तस्य डकारता । युक्तस्योलमधो वा थे, संस्थिता ल-व-राः क्वचित्। बाहो नेत्रजलं, 'बप्फो-'ऊप्मार्थेऽयं प्रयुज्यते ॥ बन्छशब्द चिना तेषां मुक स्यादित्युपदिश्यते ॥ कार्षापणे ॥ ७१ ।। (कार्यम) (ल) उल्का उक्का, वल्कल वकलंच, कार्षापणे हकारः स्यात्, संयुक्तस्यति कथ्यते । (ब) शब्दः सहो, लुब्धको लोहोच। फाहावणो, क्वचिद् हस्वे कृते रूपं कहावणो [२] ॥ (र) को वम्गो अर्क-वर्गों भवेताम, (अधः) (ल) लणं सपदं, विक्लबो विक्कयो च ।। दुःख-दक्षिण-तीर्थे वा ॥ ७ ॥ (घ) पकं पकं च पिकं च, (र) चक्रं चकं ग्रहो गहो । पुःने च दक्विणे तीर्थ वा संयुक्तस्य हो प्रवेत्। रात्रिः रत्ती, यथालयं, लोपः स्यात् कापि, तद्यथा । दाहिणो दक्खियो, तित्थं तूह, सुक्खं दुहं तथा ।। (कलम् ) उद्विग्नः स्याद् उब्धिगो, द्विगुणो विउणों तथा । ___ कूष्माण्ड्यां ष्मो लस्तु एमो वा ॥ ७३ ॥ कस्मषं फम्मस, सर्व-सन्वं, सन्ति सहस्रशः। 'मा' इत्येतस्य कूष्माएड्यां हः स्थाद, एडस्य तु वा च लः। (अधः) काव्यं कव्वं प्रवक्तव्यं, माव्यं मलं, द्विपो दियो। कोहएमी कोहली चैतद् घ्यं व्युत्पद्यते ततः॥ पर्यायण क्वचित् हार-बारं दारं प्रचकते। एवमुद्विग्न उब्विम्गो, सब्विमो विनिगद्यते । पा-३म-ष्म-स्म-मां म्हः ॥ ७४ ॥ वन्धं पदं तु संवद्यं, संस्कृते प्राकृते समम् । म्हः पदम-इम-म-स्म-मानां संयुक्तानामादेशः स्यात् । पदमाणि स्यात् पम्हाई, कुश्मानः कम्हाणो पठ्यन्ते । रो न वा ॥ ८० ॥ प्रीमो गिम्हो भवेद 'अम्हा-रिसो' अस्मारशः स्मृतः । -शन्दे तु विकल्पेन, लुक स्याद रेफस्य तद्यथा । ब्रह्मा बम्हा, तथा सुराः 'मुम्हा' जातास्तथा पुनः । चन्दा चन्छो च, रुद्दो रुद्रो, भई भद्रमित्यपि ।। बम्हणो बम्हचरं च, रश्यते म्नोऽपि कुत्रचित् । परिवृत्या स्थिते रूपढ़यं घेछ हदे यथा । बम्भणो बम्भचेरंच, सिम्लो रूपं यथा भवेत् । कहो दहो, रसोपं तु केऽपि नेच्छन्ति सूरयः । काचिन्न रश्यते चायं रश्मिः-रस्सी, स्मरः-सरो॥ ये वोफहादयः शब्दास्तरुणाद्यर्थवाचकाः। सूक्ष्म-श्न-ष्ण-स्न-इ-ह-क्ष्ण एहः॥ ७५॥ ते नित्यं रेफसंयुक्ता देश्या एवेति बुध्यताम् ॥ सूदम-इन-ष्ण-स्न-ब-ह-यां धाभ्याम् ॥१॥ संयुक्तानामादेशो एहः। धाव्यां वा मुग रस्य, धत्ती धारी धाईरलोपनात् । सूक्ष्म सपहं (भ) परहो सिण्डो तीक्ष्णे एः ॥ ७॥ (ण) बिराह जिएह उपहीसं स्यात् । तीक्ष्ण-शब्द णस्य लुम्वा, तिक्त्रं तिपदं ततो द्वयम् । (स्त्र) जोरहा रहाओ पाहुओ च, (ह) वराही जण्हू तथैव च।। (ढ) पुवाहो अवरणहो च,(पण ) सपहं तिरहं प्रयुज्यते । ज्ञो वः ॥ ३॥ विप्रकर्षे तु कसणो कसिणो कृष्ण-कृत्स्नयोः॥ सस्य सम्बन्धिनो अस्य, लुक स्यादत्र विभाषया । होन्हः ॥ ७६ ॥ जाणं णाण, कचिन्न स्याद्, विमाणं संप्रयुज्यते ।। ल्हः स्याद् हस्य तु कल्हारं, पल्हारो रूपमीरशम् । मध्याह्ने हः॥८६॥ क-ग-ट-म-त-द-प-श-ष-सक पार्श्व लुक ।७। स्यात् 'मज्जनो च मग्झण्हो' मध्याह्न बुकि हस्य वा। क-ग-ट-उ-त-द-प-श-पानां, स-क-पानांतथार्श्वभूतानाम् । दशाहे ॥८ ॥ संयुक्तवर्णसम्ब-धिना लुगवेति शास्ति मुनिः। दशा दस्य लुक वेद्यो, दसारो सिझिमृच्छति । (क) तुतं (ग) दुकं (ट) षट्पदः 'पओ' च (1) खगः स्वग्गो (त) उप्पलं उत्पलं च । आदेः इमश्रु-श्मशाने ॥ ६ ॥ (द) मद्गुः-मग्गू, मुद्रो-मोग्गरो च, श्मश्रु-श्मशानयोरादे-मुंगादेशो विधीयते । (प) सुत्तो गुत्तो (श) निश्चलो निश्चलो च। मासू मंसू च मस्सू च, मसाणं चेह सिध्यति । (ब) गोहीको निट्टरो च, (स) नेहो च खलिओ तथा । आर्षे सुसाणं सीआणं, श्मशानस्य द्विरूपता। [१] कथं 'कट्टावणो'। “हस्वः संयोगे" [ १४] इति पूर्वमेव थो हरिश्चन्छे ।। ७७॥ हस्वत्वे पाश्चादावेश; कार्षापणशब्दस्य वा भविष्यति । श्वस्य मुक स्यादू हरिश्चन्के, 'हरिअन्दो' ततो नबन्। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy