SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ( १४ ) अभिधानगजेन्द्र परिशिष्टम् । [ सिरुहेम० ] सिंधो सो संघारो, संहारो, क[ि६] पद - शमी - शात्र-सुधा-सप्तपर्णेष्वादेवः ॥ २६५ ॥ सप्तपर्ण-सुधा-शाब-शमी पादमस् बत्तिव बुद्दा गीदम यथाक्रमम् ॥ शिरायां वा ।। २६६ ॥ , शिराशब्दे भवेदादे-कारोवारा सिरा । लुग्भाजन- दनुज- राजकुलं नः सस्वरस्य नवा ॥ २६७ ॥ भाजनं दनुजे राज- - कुले सस्वरजस्य वा । लुगष्यते यथा जाणं भावनं स्पा रावलं, राय-उलं, यथाक्रममुदाहृतम् । ॥ 9 व्याकरण- माकाराने कगोः ।। २६८ ।। व्याकरणप्रकाराssगतेषु कगयोस्तु सस्वरथाः ॥ लुग्वा वायरणं वा रणं च पारो व पायारा ॥ आओ तथाऽऽग रूपे, आगतस्येति बुध्यताम् । किसलय- कालायस - हृदये यः ।। २६ ।। कायसे किसलये ये तु स्वराः । यकारस्तस्य लुग्वा स्यादू, यथा- कालायसं त्विदम् ॥ कावासं स्यात् किसलयं, किस, श्रियं हि श्रं । दुर्गाष्यम्पर-पादपतन- पादप वेई || 290 ॥ दुर्गादेव्यां तथा पाद--पतने चाप्युडुम्बरे । पादयो मध्ये दो, वासयते ॥ दुपारी तु दुगावी उम्बरो स्याद् उउपरो । पा-वरुणं च वा पाय वरुणं संप्रकीर्तितम् ॥ पाय- बडिं तु पा-वीडं, अन्तर् - दुर्गा-दरक्षकम् । [२] यावत्तावज्जीवितावर्त्तमानावट प्रावारक- देवकुलैबमे वः ।। २७२ ॥ 4 प्रायारके देवकुल एयमेवे च जीविते । आवर्तमानावयांस्तथा यावति तावति । योऽन्तीं सम्वरो व स्तस्य लुग्वा विधीयते । जा जाव, ताव ता, जं श्रं जीविश्रं श्रवम श्रडो। अत्तमाणो तथाऽऽवत्तमाणो, देवलं पुनः । देवलं पार पावरमेव नृत्यते । एवंमेव तथाऽन्तस्तु मेव वस्यास्ति रत्तकम् [३] ॥ या भाषा जगवदनचोनिरगमत् ख्यातिं प्रतिष्ठां परां यस्यां सन्त्यधुनाऽप्यमूनि निखिलान्येकादशाङ्गानि च । तस्याः संप्रति पारवशतो नानोऽमचारः पुनः संचाराय मया कृते विवरणे पादोऽयमाद्यो गतः || १ || इति श्रीमत्सौधर्म बृहत्तपागच्छीय- कलिकाल सर्वज्ञ श्रीमद्भट्टारक- श्री विजयराजेन्जसूरिविरचि तायां प्राकृतव्याकृतौ प्रथमः पादः । [१] कचिदननुस्वारादपि दाहः दाघां [२] अन्ताराकिम् ?, दुर्गादेव्यामादौ मा भूत् । [३] अन्तरित्येव । एवमेवेत्यस्य न भवति । Jain Education International [अ०८ पा० २] ॥ * श्रर्हम् * ॥ ॥ अथ द्वितीयः पादः ॥ DOO संयुक्तस्य ॥१॥ व्यायाम] [२११५] इत्यतो यावद्र अधिकारोऽयमीरितः । यदितोऽनुमिष्यामस्तन् संनाम शक्त-मुक्त-दष्ट-रुग्ण मृदुस्खे को वा ॥२॥ शके मुके मृत्ये पदभा संयुक्तस्य ककारः स्याद्, यथोदाह्रियतेऽधुना ॥ सक्को सत्ता, मुक्को मुत्तो, मक्को तथा दट्ठो । लुकी लुग्गा, माउत्तणं च माउकमिति वेद्यम् । क्षः खः कचित्तु छौ ॥ श कस्य खः स्यादू, ब-भौ क्वापि, 'खो' लक्खणमुच्यते । ब-भावपि, यथा-खीं छीणं, भीणं च जिजइ । क- स्कयोर्नानि ||४|| संज्ञायां ष्कस्कयोः खः स्यादू, निक्खं पोक्स्खरिणी यथा । श्रवक्खन्दो तथा खन्धा- वोरा खन्धी प्रकीर्त्यते । शुष्क-स्कन्दे वा ||५|| शुष्के स्कन्दे कक्कयोः खो विकल्पेन प्रवर्तते। सुपलं सुकं तथा खन्दी, कन्दो' वैवमुदाहृतम् ॥ चटका ॥६॥ वेकादिशब्दे संयुक्तस्पात्रो भवेत् । वेकः खेड, वोटकः खोडओ | स्फोटकः खेोमश्र, स्फेटकः खेडश्रो । स्फेटिक वेडिओचार्य वेदकोट स्फोटक फटकतया । स्फटिकश्चेति संख्यातः कादिरयं गणः । स्थाणवहरे ||७|| अहरायें स्थादे सस्था तभ स्वम्नेस्तो वा ||८|| स्तम्भे स्तस्य खकारो वा खम्भो थम्भो प्रभाप्यते । यास्पदे ||६|| स्पन्दार्थे स्तम्भे, स्तस्य उ-थौ स्तो यथा पदं थम्भो । बम्जो, स्तस्ज्यत इति थम्भिर उम्निज्जइ स्याताम् ।। रक्ते गो वा ॥ १० ॥ रक्तं तस्य गकारो वा, रग्गो रक्षा विभाध्यते । शुन्के झो वा ||११|| शुल्केको भाषा सुकं प्रकर्तितम् । कृत्ति चत्वरे चः ॥ १२॥ कृति चन्वरयोः संयु-तस्य चः संप्रवर्तते । किसी च चचरं रूप द्वये सिकिमुपागतम् । योऽपत्ये ॥१३॥ त्ययस्यस्य वा स्यात् पचमुध्यते। For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy