SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (१३) [सिद्धहेम०] अभिधानराजेन्द्र परिशिष्टम् । [म. ८ पा० ] कान्धेम-यौ ॥२३॥ हनिदी सिदिलो लुको दलिदाइ जदुट्टिलो॥ स्थात् कमन्धो कयन्धो च, कन्धे बस्य वाम-पी। दलिदो मुहलो दाखि-दलिदो च काहलो। चलणी बलुको रक्षा-लो सबालोच निलो। ___ कैटने जो वः ॥२०॥ सोमालो कबुणा फालि-हदोऽधहाल फालिहा। कैटभे भस्य वस्तेन, केडवो' सिसिमानुयात् । चिलाओ फलिहों चैव, भसलो बढलो तथा ॥ विषमे मो दो वा ॥२४॥ जबलं चेति रूपाणि, वियानि मनीषिनिः। विषमे मस्य दो वा स्यात्, 'विसढो बिसमो' यथा । हरिद्रा दारिचं शिथिर-मुखरामार-परिखा, हरिकः सत्कारी जगर-चरणौ रुग्ण-करणी। मन्मथे ३. ॥२४२॥ किरातापद्वार-म्रमर-सुकुमाराध वरुणो, मन्मथे मस्य वस्तेन, वम्महो सिद्धिमृष्यति । परिकातिर्धातुः परिष-बग्री निघुरमपि । वाऽभिमन्यौ ॥२४॥ युधिष्ठिरः पारिभको, दरिकः कातरस्तथा। हरिबादिगणचाय-माकृत्या परिगएयते [१] ॥ अमिमन्यौ मकारस्य, वकारो वा विधीयते । 'अहिवन्नू अदिमन्नू,' द्वयं सिद्धिमुपागमत्॥ स्थूले लो ः ॥ २५ ॥ स्थूले लस्य रकारः स्यात, थोरं म्युत्पद्यते तदा। जमरे सो वा ॥ ५४॥ थूलभदो हरिदादिलत्वे स्थूरस्य सिध्यति । भ्रमरे मस्य सो वा स्याद्, भससो भमरो यथा । प्रादों जः ॥ १४५॥ लाहल-झाङ्गल-लागृले वाऽऽदेर्णः ॥२५६ ॥ पदार्यस्य जादेशः, जसो जाइ जमो यथा । लाहले बाङ्गले लागू-ले वाऽऽदस्य णो प्रवेत् । बहुलात् सोपसर्गस्या-नादेरपि भवेत क्वचित । णाइलो लाइमो, पा-लं लालं च णालं। संजोगो संजमो क्वापि न-पोत्रो' ऽभिधीयते । सावं चेति पाणि, बन्दभूतानि चकते। स्रोपोऽप्या-यथाख्यातम्-अहवायं प्रयुज्यते । ललाटे च ।। २५७॥ युष्मधर्थपरे तः॥ २४६ ।। सलाटे चादिनतस्य, सस्य णः संप्रवर्तते । युष्मद्यर्थपरे यस्य, तकारादेश इज्यते । हिमालं च जमालंच, चस्वादेरित बोधकः। तुम्हारिसो तुम्हकेरो, किमर्थपर इत्यदः । शबरे बो मः ॥ २५ ॥ 'जुम्हरम्हपयरण' नात्र, शम्दपरो यतः। यष्टयां लः ।। २४७॥ शबरे बस्य मत्वेन, समरो सिशिमृच्छति । यचा यस्य लो 'लझी, वेणुसही च भपयते । स्वमनीव्योर्वा ।। २५ए ।। वोत्तरीयानीय-तीय-कृदये ज्जः ॥४८॥ स्वा-नीव्योर्वकारस्य, मकारोवा विधीयते । उत्तरीयऽनीय-तीय-कृचेषु प्रत्ययेषु च । सिमिणो सिषिणो, नीमी नाथी व्युत्पत्तिमति च। द्विरुक्तो यस्य वा उजः स्यात, तदाहियतेऽधुना ॥ शपोः सः॥१६॥ अत्तरि उत्तरी अं, करणिज्जं विभापया। शेषयोस्तु सकारः स्यात सर्वत्रात्र, निवार्यते। करणी, विजो तु बीमो तीयस्य दृश्यताम् । संसो विससो निहसो, कसाभो दस सोहा । कृद्यस्य पंजा पेमा च. द्वन्द्वं सर्वमुदाहृतम् । स्नुषायां एहो वा ।। ३६१ ॥ गयायां होऽकान्तो वा ।। २४ए॥ प्रकान्तिवाचके छाया-शम्दे हो यस्य वा भवेत । स्नुषायां षस्य रहो वा स्यात, ततः 'मुण्डा सुसा' यम । बच्छस्स छाही गया वा, भातपाभाव उच्यते ॥ दश-पापाणे हः ॥ २६२ ।। माह-वो कतिपये ॥ २५० ॥ दशन-पाषाणयोहों वा, शषयोलक्ष्यदर्शनात् । यस्य स्यातां कतिपये, माटो ववेत्युभी क्रमात । दहमुदो दस-मुहो दबलो दस-बलो। करवाई कावं, यं निर्वर्तते पदम् ॥ दह-रहो दस-रहो वार-प्रारह । किरि-भेरे रो मः ॥ २५१ ॥ पापाणस्य तु पाहाणो, पासाणोऽपि परश्यते॥ किरि-भेरयोः रस्य डः, किमी भेडा च सिद्ध्यतः । दिवसे सः॥ १६३ ॥ पर्याणे मा वा ॥ २५॥ दिवसे सस्य हो वा स्याद्, दिवसो दियहो तथा। पडायाणं च पल्लाण, पर्याणे रस्य डाऽस्तु वा। हो घोऽनुस्वाराव ॥ २६४ ॥ करवीरे णः ॥ २५३ ॥ अनुस्वाराद् डकारस्य, धकारी वा विधीयते । 'कणवीरो' करवीरे, रस्याऽऽद्यस्य तु णो नवेत् । [१] बसाधिकाराचरणशरवस्य पदार्थवृत्तरेष । अन्यत्र हरिजादौ यः॥ २५४ ॥ 'चरणकरणं 'भ्रमरे ससंनियोगे एव । अन्यत्र 'भमरो'। असंयुक्तस्य रस्य स्याद्, हरिद्रादिगणे तु लः । तथा 'जढरं 'बटरो''निटुरो' इत्यापि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy