SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ [सिबहेम.] अभिधानराजेन्द्रपगिशष्टम् । [अ०८ पा०२] प्रत्यूपे पश्च हो वा ॥१॥ अभिमन्यौ ज-जो वा ॥२५॥ प्रत्यूपे त्यस्य चः स्यात् तत्संनिधौ षस्य हश्च वा। अनिमन्युपदे न्योजों, अश्चाऽऽदेशो विकल्पनात् । विधीयते च पच्चूहो, पच्चूसो तेन सिध्यतः ।। अहिमज्जू अहिमञ्जू, अहिमन्नू तु पाक्षिकः ॥ [१] त्व-व-द्र-ध्वां च-छ-ज काः कचित् ।।१५।। साश्वस-ध्य-द्यांकः ॥ ६ ॥ स्व-श्व-तुवां च-उ-ज-काः क्वचिदत भवन्ति हि । साध्वसे ध्य-ह्ययोश्च स्याद, युक्तयोों हि, सकसं । नुकत्या भाच्चा, ज्ञात्वा णच्चा, सज्काओ वज्झए काणं, मझझं च नमः॥ श्रुत्वा सांचा पृथ्वी पिडी। ध्वजे बा ॥ १७ ॥ विद्वान् विज्ज, बुद्धा वुज्जा, भ्घजे ध्वस्य ऊकारो वा, ततः स्यातां 'ऊो' 'धओं' । एवं चान्य रूपं वद्यम् । इन्धी झा॥ २८ ॥ "भोच्चा सयलं पिच्छि, पिज्ज बुका अणणयम्गामि।. इन्धौ धातौ तु युक्तस्य, 'का' इत्यादश इप्यते । चऊण तवं का, सन्त। पत्तं। सिवं परमं ॥" समिका च विझाइ, चदृशं संप्रयुज्यते ॥ वृश्चिके श्चेञ्चुर्वा ॥१६॥ वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदार्थत टः॥२५॥ वृश्चिके श्वेः सस्वरस्य, चुरादेशी विभाष्यने । वृत्त प्रवृत्ते पत्तने, मृत्तिकायां कदर्थिते । विञ्चुत्रा वियुओ, पक्के-विञ्छिा , गेऽत्र वाध्यते । संयुक्तस्य टकारः स्यादू. यथा रुप कट्टिो ॥ ___ छोऽदयादो ॥१७॥ पचट्टो मट्टिा घट्टा, पट्टणं समुदाहृतम् । प्रत्यादिपु कारः स्यात् संशुनस्य, प्रयाध्य खम् । तस्याधुत्तादौ ॥ ३० ॥ आन उच्च बच्ची कच्छोडीअंजीरं कुच्ची दच्चगे। धृतादीन वर्जयित्वा टो, 'त'स्य स्थाने प्रवर्तते । उत्तं वच्छंचच्चा कच्ग, छुगणो छारा सारिच्चं च । केवट्टो नट्टई संव-ट्टिअं जट्टो पयः॥ सरिच्गे मच्चिा कुच्छा, 'अयं बच्चो ग्यं हुगे । धृर्त्तादौ तु विधिनाय, ततो धूतादिरुच्यते । छुहा, श्राप तु-सारिकवं, इग्बू खीरं च दृश्यते । धुत्तो किसी वत्ता, निवत्तमो वत्तिओ मुहत्ती च॥ अक्षी-कु-सन्मी-नुत-कक्ष-कोक-यकाक्ष-यक:-क्षत-दक-वृताः।। आवत्तणं च संव-त्तणं च आवत्तो मुत्त।। कक्का-शुर-कार-सहत-कुक्ति-क्षीर-कृधः केत्रमथा शुणुप्त । निवत्तणं च पवत्तण-मुक्कत्तिप्रो वत्तिमा कत्तिभी च ॥ सादृश्यं मक्तिका नामः, कथितोऽन्यादिग्न्यियम् ॥ निबत्तनो पवत्तओ, संवत्तो कत्तरी मुत्ता । आकृतिग्रहणाः शब्दाः, न संख्शनियमस्ततः। आवतकावर्तनकीर्तिमूर्तिवार्ताप्रवर्तकमुहर्तनिवर्तकाश्च । क्षमायां कौ ॥ १० ॥ संवत कोकर्षितमूतंधूर्तप्रवर्तन वार्निककार्तिकी च ॥ पृथिव्यर्थ क्षमाशब्दे, क्षस्य छादेश इध्यते । वर्तिका कर्तरी चापि, संवर्तननियनने । धमा दमाऽपि उमा भूमिः, जान्न्यथं तु कमा खमा ॥ निर्वर्तकमसौ धृादिर्गणः परिकीर्तितः ॥ ऋक्ष वा ।। १ ।। वृन्ते एटः ॥ ३१॥ ऋन कस्य बकारी वा, रिच्छो रिक्खोऽस्त्रियां मता । संयुक्तस्य भवेद् वृन्ते, एटाऽऽदेश। निर्विकल्पकः । वृत-कित (७११२७ ) तिमूत्रण, 'रुख-ढा' च सत्स्यतः॥ तालवएटं च वरदं च यथा सिकि समश्नुते ॥ झण उत्सवे ॥२०॥ गेऽस्थि-विसंस्थुले ॥ ३२ ॥ सरसबाथै ऋणे कम्य छः, 'छणो' स्यात् खणोऽन्यतः। । विसंस्थुलेऽस्थिशब्दे च, संयुक्तस्य ठकारता । हस्वान् थ्य-श्व-रस-सामानश्चन ॥ २१ ॥ अही विसंठुलं तेन, पृथक सिद्धिमुपागमत् ॥ हस्वात् थ्य-श्व-त्स-प्सा, स्थान छो भर्यात, निश्चल न स्यात्।। स्त्यान-चतुथार्य वा ॥ ३३ ॥ मिच्छग, पच्चा, संव-चलो. जगच्च च निच्छद च ॥ अर्थ-स्त्यान-चतुर्थप, वा संयक्तस्य यो नवेत् । हुभ्वात् किम् ? ऊसारियो'ऽनिश्चल इति किम्? च 'निश्चमायेन ठाणं थीणं चत्योऽहो-उधनेऽत्थो धनवाचकः ॥ आप-तथ्य चाऽपि तु जयति ततः 'तञ्चमिति रूपम् ॥ एस्याऽनुष्देष्टासंदष्टे ।। ३ ।। मामत्मिकात्म वा ।। २२॥ संदरमिणामुएं च त्याचा प्रस्य तु गे भवेत् । उसनुकोत्सव-सामध्यें, वा संयुक्तस्य छो भवेत् । लही मुठी सुरक्षा च, कन्ट्रो अणि च ॥ सामच्छ वा च सामन्यं, उच्छुओ ऊसुत्रो तथा ॥ उहो इट्टा च संदट्टो रूपमुटादिसंनवम् । नच्चयो ऊसयो वा स्यात् , पृथगुनद्वयं द्वयम् । गर्ने मः ॥ ३५ ॥ स्पृहायाम् ॥ २३ ॥ स्याद् गर्ने 'ते'स्य डो, 'गहो गड़ा'-ऽयं टस्य वाधकः । संयुक्तम्य कारः स्यातू, स्पृहायां फस्य बाधकः । बिहा, बाहुलकात क्वापि निस्पृहो निप्पिहो' मतः॥ सम्पर्द-वितर्दि-विच्चद-उर्दिकपर्द-मर्दिने दस्य ॥३६॥ घ-ग्य-यो नः ॥ १४॥ सम्म बिच्छर्दै गर्दि-वितर्दि-कपर्द-मर्दिने च । घ-स्यानां तु युक्तानो, स्थाने जः संप्रवर्तते । इंस्य डकारो भवति, सम्मडो मडिओ छड़ी। (घ) मजं अवजं,(य्य) जजो च, सेजा, (ब) भजा च भारिभा॥ [१] अनिग्रहणान् इह न भवति- मन्नू'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy