SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ (८५६) असोचा अभिधानराजेन्द्रः। अरसमुह भाणियब्याण सेणं नं : किं सवेदए पुच्चा । गोयमा पयन्नाह-[से गं अंते : इत्यादि] नत्र [ से णं नि] सोऽनन्तरोसवेदए वा होजा, अवेदए वा होज्जा । जड अवेदए वा विशेषणोऽधिज्ञान। [दम लेसासु दोन ति] यद्यपि भावहोज्जा, किं नयमतवेदए, खीणवेदए होजा?। गोयमा: सेश्यासु प्रशस्नाम्वेव निमृष्यवधिज्ञानं अभने, तथापि द्रव्यले - उया प्रतीन्य पद स्वपिलेश्याम अमते,सम्यक्वश्रुतवत् । यदादयो उवमतवेदए होज्जा खीणवेदए होज्जा । जइ सवेदए | "सम्मत्तसुयं सब्बासु लनाति" नवाने चामौ पटम्याप जयहोज्जा किं इत्यावेदए होज्जा पुच्चा । गोयमा ! इत्थी- तीत्युच्यत इति। [तिसु व नि] अधिज्ञानम्याऽऽद्यशानद्वयाविवेदए वा होज्जा, पुरिसवेदए वा होज्जा, पुरिसाणपुंस नानूतत्वादधिकृताधिदानी त्रिपु हानेपु भात [च उस या गवेदए वा होज्जा । से णं भंते ! मकसाई होज्जा, अक होज ति मनि श्रुतमनःपयंवझानिनोऽधिज्ञानोत्पसौ नानचनु एयनावाचतुर्पु हानेस्वधिकृतावधिज्ञानी नोंदति [मवेयए थेसाई होज्जा ? । गोयमा ! सकसाई वा होज्जा, अकसाई त्यादि ] अक्षीणवेदस्यावधिज्ञानोत्पत्ती सवेदकः सन्नधिदा. वा होजा। जइ अकसाई होज्जा, किं नवसंतकसाई | नी भवेत,क्षीणवेवस्य वाऽवधिज्ञानोत्पत्तायवेदकः सन्नयं स्या. होज्जा, खीणकसाई होज्जा | गोयमा ! णो उवसंतकसाई त् [नो वसंतवेयए हो त्ति] उपशान्तवेदोऽयमधिकानी न होज्जा, खीणकसाई होज्जा। जइ सकसाई होज्जा से एं भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति । [सकसाई घेत्यादि] वः कपायकये सत्यवधि लनतेस सकवायं सन्नवधिभंते ! कसु कसाएसु होज्जा । गोयमा! चउसु वा तिमु ज्ञानी भवेत, यस्तु कपायकयेऽसावकषायीति [च उसु वेन्या. वा दासु वा एक्कम्मि वा होज्जा, चउसु होज्जमाणे चनसु दि] यद्यकीणकपायः सन्नवधि बनते तदाऽयं चारित्रयुकत्वाचसंजलणकोहमाणमायालोनेसु होज्जा, तिस हाजमाणे तुघु संज्वबनकपायघु जवति । यदा तु क्षपकश्रेणिवर्तिन्वेन संतिमु संजनणमाणमायालोलेसु होज्जा, दोसु होजमा ज्वलनक्रोधे वीणेऽवधि लभते, तदा त्रिषु संञ्चतनमानादिषु, यदा तु तथैव संज्वलनक्रोधमानयोः कीणयोस्तदा धयोः, एवमे. णे दोसु संजनाणमायामोनेसु होज्जा, एगम्मि होज कति । भ० एश. ३१ उ० । माणे एगम्मि संजलणझोले होज्जा । तस्स गंजते! के भगवतीनवमशतकोक्तोऽश्रुत्वाकेवनी धर्मोपदेशं दत्ते नवेवश्या अफवसाणा पमत्ता। गोयमा!| असंखेज्जा, एवं त्यत्र एक झानं एक प्रश्नं च मुक्वा धर्मोपदेशं न दत्ते इति जहा असोच्चाए तहेव. जाव केवलणाणं समुपज्जा।। तत्रैवोक्तमस्तीति । ही०२ प्रका० । सेणं ते! केवलिपपत्तं धम्मं आघवेज्ज वा पहा- असाणिय-अशोणित-त्रिका अरुधिरप्राप्ते, पञ्चा०१६ विवा वेज्ज वा परवेज्ज वा। हंता गोयमा प्राघवेज्ज वा पहा असोम्मग्गहचरिय-असौम्यग्रहचरित-न० । कूरग्रहचारे, प्रवेज्ज वा परवेज्ज वा । सेणं नंते ! पवावेज्ज वा मुं भ०२ आश्र द्वार। मावेज्ज वा ? । हंता पव्वावज वा मुंमावेज्ज वा । से णं असोयहया-प्रशोचनता-स्त्री०। शोकानुत्पादने,पा। धानका नंते ! सिज्मइ बुज्झ० जाव अंतं करेइ । तस्स णंनंते ! सिस्सावि सिति जाव अंतं करोति । हंता सिकं असोडिहाण-प्रशोधिस्थान-न । कुशीलसंसाम, ओघः। ति० जाव अंत करेंति । तस्स णं नंते ! पसिस्सा विमि अस्स-अश्व-पुं)। घोटके, दश०१०। तं । प्रक्षा० अश्विनीज्झंति ? । एवं चेव, जाव अंत करेंति । सेणं ते! किं नकत्रदेवतायाम, ज्यो०१५ पाहु० । म०प्र०1"दो अस्सा" स्था०१ ठा०१ उ०। उर्छ होज्जा, अहे वा । जहा असोचाए जाव तदेकदेस अस्व-पुं०। न विद्यते स्वं जव्यमस्य सोऽयमस्वः । निर्ग्रन्थे, भाए होज्जा । से णं जंते ! एगसमएणं केवड्या होज्जा?। गोयमा ! जहमेणं एको वा दो वा तिमि वा, उक्कोसेणं प्राचा०२ श्रु०१ १०१ उ०। अट्ठसयं, से तेणटेणं गोयमा! एवं वुच्चइ, सोच्चा णं के अस्सकम-अश्वकर्म-पुं० । अश्वमुखस्य परतोऽन्तीपे, नं०। बलिस्स वा० जाव केवलिनवासियाए वा० जाव अत्थेग-1 अस्सकामी-अश्वकर्णी-स्त्री० । कन्दभेदे, भ०७ श०२ उ० । झ्या केवलणाणं जप्पामेज्जा, प्रत्येगक्ष्या केवलणाणं णो जी० । प्रा० । जप्पामज्जा॥ अस्सकरण-अश्वकरण-न०। यत्राश्वानुद्दिश्य किश्चिक्रियते (सोचाणमित्यादि ) अथ यथैव केवल्यादिवचनाश्रवणावाप्त तस्मिन् स्थाने, प्राचा०२ श्रु० १०अ०। बोध्यादेः केवलज्ञानमुत्पद्यते,न तथैव तच्चूणावाप्तबोध्यादे,कि अस्सचोरेग-अश्वचोरक-घोटकचौरे,प्रश्न०३आश्र द्वार। न्तु प्रकारान्तरणेति दर्शयितुमाह-" तस्स णमित्यादि" [तस्स अस्सतर-अश्वतर-पुं० । एकखुर [खच्चर] भेदे, प्रशा०१ पद । त्तियः श्रुत्वा केवलज्ञानमुत्पादयेत्तस्य कस्यापि,अर्थात्प्रतिपन्न सम्यग्दर्शनचारित्रनिङ्गस्य "अहमं अटुमेणं" इत्यादि च यदु मस्समुह-अश्वमुख-पुं० । आदर्शमुखस्य परतोऽन्तीपे, प्रज्ञा. तं, तत्प्रायो विकृष्टतपश्चरणवतः साधारवधिज्ञानमुत्पद्यत इति १पद । नं0 1 ('अंतरदीव' शब्देऽस्मिन्नेव भागे १८ पृष्टे:झापनार्थमिति। [लोयप्पमाणमंत्ताई ति] लोकस्य यत्प्रमाणं मा- स्य वर्णक उक्तः ) एवाकारमुखे पुरुषाकाराऽभ्याङ्केच कित्रा,तदेव परिमाणं येषां तानि तथा। अथैनमेव वेश्यादिनिनिरू- भरे, वाचः । पवावज वा न सणं जंते मोडिहाण-अशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy