SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ (८६०) अरसमेह अभिधानराजेन्द्रः। अस्साववोहितित्य अस्समेह-अश्वमेध-पु)! अश्वो मध्यते हिंस्यते ऽत्र । मेध-घन । स्संति। तओ निअचेलं बलहिं तानो पउमज्जिया रुठो तुम तेहि यज्ञभेदे वाचा "पद सहस्राणि युज्यन्ते,पशूनां मध्यमे ऽहनि । निऊस्थिरे धम्मसंकरकारयअरहतपासमीहिन विडंविनोसि अश्वमेधस्य वचनादू, न्यूनानि पशुभित्रिभिः" ॥१॥अनु० । त्ति। तो सो सम्बधम्मविमुहो जाओ,परमकिविणो धम्मर. विशे। स्वा० ॥ सि लोअं हंसंतो मायारं तोह तिरित्रानो प्रबंधित्ता भवं भ. अस्ससोग-अश्वसेन-पुं० । पार्श्वनाथस्य जिनस्य पितरि, मिऊण जाओ तुमं गयवाहणं तुरंगमो। तुऊ चेव पमिबोहणत्थं अम्हाण वि मित्थाणगमणं ति।सामिणो वयणं सुच्चा तस्स जायं प्रव०११ द्वार। श्रावक चतुर्दशे महाग्रहे, च०प्र०५० पाहु। जाइस्सरणं । महिमा य सम्मत्तमृलदेसविरई, पञ्चक्खायं म. प्र.। स्था । सचितं फासुनं तेण नीरं च गिराहा, छम्मासे निव्वाहिश्र अस्साउदिष्य-असादोदीर्ण-त्रि०। प्रसादनेन कर्मणोदीरिते, त्ति असो मरिऊण सोहम्मे महिष्टिओ सुरोजानो। सो प्रोहिणा प्रश्न० ३ आश्र० द्वार । मुणि पुबनवं सामिसमोसरण ठाणे रयणमयं चेश्यमकासी। अस्साएमाण-अस्वादयत-त्रि०। ईषत्स्वादयति इतुखएडादे- तत्थ सुब्वयसामिणो पडिम अप्पारणं च अस्सरूवं गवि गओ रिव यह त्यजति, भ०१२ श० १ उ०। प्राचा। सुरालयं । तो अस्साययोहतित्थं तं पसिरू। सोदेवो जसिअसं. घविग्घहरणेणं तित्थं पनावितो कालेण नरनवे सिभिह। अस्सात-आस्वाद-पुं० । रसनाऽऽद्वादके स्वादे, वृ०१०। कान्तरेण सउलिआविहारुत्ति तंतित्थं पसिर्फ कहं?। हेव ज. अस्सामित्त-अस्वामित्व-न० : निःसङ्गलायाम, पं० २०७द्वार। बुद्दीवे सिंहलदीवे रयणदेसे सिरिपुरनयरे चंदगुप्तोराया। तस्स अस्साववोहितित्थ-अश्वाववोधितीर्थ-म० । स्वनामख्याते चंदखेडा भारिया । तीसे सत्तएहं पुत्ताणं नवीर नरदत्ता देवी प्रागहणणं सुदंसणा नाम धूनाजाया; अहीअसकलविज्जा पत्ता तीर्थ, ती। जुब्वणं । अन्नया अत्थाणे पि उच्छंगरायाए तीसे धणेसरो नाम नमिकण मुब्बयजिणं, परोक्यारिकरसिप्रमसिअरुई। । नेगमो जरुअच्छाप्रो आगतो। विज्जपासहिप्रतियमुनगंधे वाअस्साववोहितित्थ-स्स कप्पमप्पं भणामि अहं ॥१॥ णिए य छीयं । तेण नमो अरईताण' ति पढिसोउं मुच्चिा सा, "सिरिमुणिसुब्बयसामी उप्पन्न केवलो विहरंतो एगयाए कुट्टियो अवाणियओ, पते वेयणाए य जाइसरणमुवगया एइकृपुरानो एगयाए ठाणगरयणिए सहिजोअणाणि संधिश्र पार- सा दट्टण धम्मबंधु त्ति मोइयो।रमा मुच्छाकारणं पुच्चिाप अस्समेहजस जियसत्तुराइया निअसेणा-तुरंगमं सब- तीए भणिश्र-जहाऽहं पुश्वभवे नरुअच्छे नम्मयातीरे कोरिटवलक्खणसंपन्नं होमि मुच्छिश्रो । इमो अहकाणाओ दुग्गरं णे वरूपायवे सनलिआ आसी। पाउसे अ सत्तरत्तं महावुट्ठी जाजाहि ति पडिवाह लामदेसमंडणे नम्मयान अनंकिए भ. या। अहमदिणे हाकिसंता पुरेनमंती अहं बाहस्स घरंगणारुपनयरे कोरिटवणं पत्तो। समवसरणे गया सोभा बंदिवं, भोपामिसं चित्तुं नहीणा, वीसहे निविता य, भणुपयमागराया विगयारूढो पागम्म भगवंतं पणमिमो।इत्यंतरे सो हरी पण वादेण सरेण विका, मुहानो पडिअंपलं, सरंच गिएिहत्ता सिच्याए बिहरंतो नियमपुरिसेहि समं तत्थागो सामिणोर- गओ सोऽवट्ठाणा तत्थ करुण रसंती ब्यत्तणपरिअत्तणपरा दिटा वमप्पडिरूवं पासितो निश्शतो संजाओ। सुभाय धम्मदसणा। एगेण सूरिणा,सित्ता य जलफ्तजलेणं,दिनो पंचनमुक्कारोसद्दतेण नाणिो असो पुबनवो भगवया। जहा पुश्वभवे श्हेव जंतु- हिनो अमए । मरिऊण अहं तुम्ह धना जायं ति । तो साविसहीवे अवरविदेहे पुखमविजए चंपाए नयरीए सुरासिद्धो ना- यविरत्तामहानिबंधेण पिअरे आपुच्छ्यि तेणेव संजत्तिएण स. म राया अहमासि, मज्झपरममित्तं तुम मसारो नाम मंती पहिया वाहणाणं सत्तसपहिं भरुअच्छे, तत्थ पोसयं वहुत्था। अहं नंदणगुरुपायमूझे दिक्वं पडिपाजिय पत्तो पाणय- स्थाणं पोत्रमय दवनिचयाणं, एवं चंदणागरुदारुणं धन्नजलि कणे । तत्थ वसागरोवमा आउं परिपालित्ता तो चुभो हं धणाणं नाणाविदपकनफसाणं, पहरणाणं एवं छसया पोत्राणं तित्थयरो जाभो। तुमं च वज्जिअ नराओ भारहे वासे पउमि- पपासं, सत्यधराणं पष्मासं पाहडाणं, एवं सत्तसयवाहणणिसंडनयरे सागरदत्तो नाम सत्थवाहो अहसि मिच्छदि- जुत्ता पत्ता समुहतीरं । तओ रमा तं वाहणवूह सिंहलेट्री विण।श्रो अ। अनया तुमए कारियं सिवाययणं, तप्प्यण- सरप्रवक्वंदसंकिपा मजिपाए सेखाए पुरक्खोभनिवात्थं च श्रारामो राविभो । भावो अ एगो तस्स चिंताकरणे रणाय गंतुं पाहुडं च हाउं सुदंसणाआगमणेणं विश्नत्तो निनुत्तो, गुरु प्राए से णं सचओ वि किरिमायो सब्वाचं- रामा तेण संजत्तिएण । तो सो पश्चोणीए निम्गो । पाहम तो तुमं कालं गमेसि, जिणधम्मनामपणं सावएणं तुम्भ झाया दाबण पमिश्रो । कन्नाए य वेसमहूसवो अजाओ। दित चे. परमा मित्ती, तेण सम् िएगया गो तुम सासगासे । तेहिं दे. मं, विहिणा बंदिरं पूनं च, तित्थोषवासोभ को, रमा दि. सणंतरे भणियं-"जो कारवर पमिमं, जिणाण अंगुरपब्वमित्त- के पासा पनिआ रायणा य अट्ट वेलाउना अहसया गामाणं म्मि। तिरिनरयगइञ्चारे, तूणं तेणऽग्गला दिया"।१। एनं सोडण अटुसमा वप्पाणं अट्ठसया पुराणं दिएणा, एगदिने अजत्तिय तुमे गिहिमागंतूण कारिया हेममई जिणिदपमिमा, पट्ठाविळण भूमि तुरंगमो चरह, तत्ति पुबदिसाप, जत्ति व हरथी जाच, तिसंऊं पूरउमादत्तो । तं अन्नदिअहे संपत्ते माहमासे लिंगपूर- तत्तिा पच्चिमाप दिपणा । उवरोहेण सव्यं पमिवरणं । अन्नया णपब्वं पाराहेउं तुमं सिवाययणं पत्तो । तो जडाधारीहिं वि तरसेवायरियस्स असे निअपुयभवं पुच्छह जहा-भयवं केण रसं विश्र घयं कुंभीओ उत्तरिश्रोलिंगपरणत्थं । तस्थ लग्गाओ कम्मुणा अहंसउलिआ जाया, कहं न तण वाहेण अहं नियघयपिपीलियाओ, जमिएहि निद्दयं पारहिं मदिजमाणो द- त्तिाआयरिएहि भणिअं-भहे. वेयकुपचए उत्तरसेढीए सुरम्मा ट्रण सिरं धृणित्ता सारि लम्गो तमं । अहो! एपसि ईसणीण नाम नयरी। तत्थ विजाहरिदो संखो नाम राया।तस्स विजयाविनियया । अम्हारिसा गिहिणोवराया कहं जीवदयं पालइ- I भिहाणा तुम धूत्रा श्रा भिदाणा तुमं धूश्रा आसि । अन्नया दाहिणसेखीए महिसगामे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy