SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ (८५७) असोचा अभिधानराजेन्द्रः । असोच्चा कीणो भवति, एवं मोहनीयं च कृत्वा कोणकृत्वेति भावः । इदं ति] एकव्याकरणादेकोत्तरादित्यर्थः। [पन्यावेज वत्ति] प्रव्राजचोक्तमोदनीयभेदशेषापेक्षया द्रष्टव्यमिति । अथ कस्मादनन्ता. येद् रजोहरणादिजव्यलिङ्गदानतः। [मुंडावेज वत्ति मुगडयेत् नुबन्ध्यादिस्नभावे तत्र क्षपिते सति ज्ञानावरणीयादि कृपयत्ये- शिरोमुञ्चनतः [उवएस पुण करेज त्ति अमुप्य पाश्वे प्रव्रजत्या. येत्यत श्राह-(तालमत्थेत्यादि ) तालमस्तकस्येव कृतं क्रिया दिकमुपदशं कुर्यात् । " सहावईत्यादि" शब्दापातिप्रनृतयो यस्य तत्तालमस्तककृतं. तदेवविधं च मोहनीयम् । (कह त्ति) यथाक्रम जम्बूद्वीपप्रज्ञप्त्यभिप्रायण हैमवतहरिवर्परम्यकैरएयइतिशब्दस्यह गम्यमानत्वात्. निकृत्वा इति हेतोः, तत्र कपिते वतेषु, केत्रसमासानिप्रायेण तु हैमवतैरएयवतहरिवर्षरम्यकेषु कानावरणीयादि कपयत्येवेति, तालमस्तकमोहनीययोश्व क्रि- जवन्ति, तेषु च तस्य भाव आकाशगमनलब्धिसंपन्नस्य तत्र ग. यासाधम्यमेव । यथा-तासमस्तकविनाशक्रियाऽवश्यनावितान- तस्य केवबज्ञानोत्पादसद्भावे सति [साहरणं पडुच्च ति] देवेन विनाशा, पवं मोहनीयकर्मविनाशकियाऽप्यवश्यभाविशेषक- नयनं प्रतीत्य [ सोमणमवणे ति] सौमनसवनं मेरौ तृतीय मर्मविनाशति । श्राह च-" मस्तकसूचिविनाशे. तालस्य यथा [पंडगवणे ति] मेरौ चतुर्थ (गट्टए वत्ति) गर्ने निम्ने भूनागे ध्रुवो भवति नाशः। तद्वत्कर्मविनाशो-ऽपि मोहनीयक्षयं नित्यम्" अधोलोकग्रामादौ (दरीए व त्ति) तत्रैव निम्नतरप्रदेशे (पा॥१॥ ततश्च कर्मरजोविकिरणकरं तद्विकपकमपूर्वकरणम्-अस- याले वत्ति) महापातालकलशे वक्षयामुखादी (भवणे व त्ति) दृशाध्यवसायविशेषमनुप्रविएस्याऽनन्तम, विषयानन्त्यात्:अनु. नवनवासिदेवनिवासे ( पारससु कम्मभूमीसुत्ति ) पञ्चभरतरं सर्वोत्तमत्वात् निर्व्याघातं कुट्यादिजिर प्रतिहननात, नि- तानि पञ्चैरवतानि पञ्च महाविदेहा इत्येवलकणासु कर्माणि रावरणं सर्वथा स्वावरणक्षयात्, कृत्स्नं सकलार्थग्राहकत्वात, कृषिवाणिज्यादीनि तत्प्रधानभूमया कर्मभूमयस्तासु ( असाद प्रतिपूर्ण सकलस्वांशयुक्ततयोत्पन्नत्वात्, केवनवरझानदर्शनं के इत्यादि) अर्ड तृतीयं येषां तेऽद्धतृतीयाः, ते च ते द्वीपाश्चेति वलमभिधानतो वरझानान्तरापेकया, ज्ञानं च दर्शनं च ज्ञानदर्श- समासः,अतृतीयद्वीपाश्च समुजौ च तत्परिमितावर्द्धतृतीयद्वीनम् । समाहारद्वन्द्वः । ततः केवलादीनां कर्मधारयः । इह च पसमुद्रा,तेषां, सचासौ विवक्षितो देशरूपो भागोऽशोऽईतृकपणाक्रमः "अम्ममिच्छमीससम्म, अटु नपुंसिस्थिवेयकं च । तीयद्वीपसमुद्रतदेकदेशभागः, तत्र । पुमवेयं च खवेई, कोहाईए य मंजसणे" ||२|| इत्यादिग्रन्थान्त- अनन्तरं केवख्यादिवचनाश्रवणे यत्स्यात् तदुक्तम, अथ रप्रतिको नचायमिहाश्रितः, यथा कथञ्चिकपणामात्रस्यैव वि. तच्छुवणे यत्स्यात्तदाहचक्कितत्वादिति । से णं भंते ! केवसिपमत्तं धम्मं आघवेज वा पनवेज सोचाणं ते! केवलिस्स वा० जाव तप्पक्खियउवासियाए वा परवेज वा ?। णो इणढे समढे । नमत्थ एगणाएण वा केवलिपस्मत्तं धम्म लभेज सवणयाए । गोयमा!सोचा वा एगवागरणेण वा। से एं भंते ! पवावेज वा मुंमावेज णं केवनिस्स वा० जाव अत्यंगपए केवलिपमत्तं धम्म वा? नो इणढे समढे, उवदेस पुण करेजा । से णं नंते ! एवं जा चेव असोचाए वत्तव्बया, सा चेव सोचाए विभाकिं सिझ३० जाव अंतं करे ?। हंता सिझ३० जाव करेइ । णियब्वा, नवरं अभिझावो सोच्च त्ति,सेसं तं चेव णिरवसेसं० से णं नंते ! किं नएं होजा, अहे होजा, तिरियं होग्ना? जाव जस्त णं मणपज्जवणाणावरणिज्जाणं कम्माणं खओगोयमा ! उर्छ वा होज्जा, अहे वा होज्जा, तिरियं वा वसमे कमे भवइ, जस्सरणं केवलणाणावरणिज्जाणं कम्माहोजा, न होजमाणे सहावा वियडावइ गंधावइ मानवं एं खए कमे नवइ, से णं सोच्चा केवलिस्स वा. जाव नवातपरियाएमु वट्टवेयकपचएमु होज्जा, साहरणं पमुच्च सो मियाए वा केवझिपत्तं धम्म लज्ज सवणयाए, केवझं मणसवणे वा पंगवणे वा होज्जा, अहे होज्जमाणे गहुए बोहिं बुज्केज जाव केवझणाणं उप्पामेजा, तस्स अट्ठवा दरीए वा होज्ना, साहरणं पडुच पायाले वा भवणे वा मं अट्ठमेणं अणिक्खित्तेणं तबोकम्मेणं अप्पाणं जावेहोना, तिरियं होजमाणे पायरसमु कम्मजूमीमु होज्जा, माणस्स पगइभद्दयाए तहेव. जाव गवसणं करमाणस्स ओ. साहरणं पमुच अदाइजदीवसमुद्दतदेकं देसभाए होज्जा ।। हिणाणे समुप्पज्जद, से णं तेणं ओहिणाणेणं समुप्पएणेणं ते णं भंते ! एगसमएणं केवइया होज्जा ? | गोयमा ! | अंगुनस्स असंखेज्जश्भागं उक्कोसेणं असंखेग्जाई अलोए जहोणं एको वा दो वा निसि वा उक्कोसणं दस, से तेण- लोअप्पमाणमेत्ताई खमाइं जाणइ पास।से णं नंते ! क: तुएं गोयमा ! एवं बुचड, असोचाणं केवनिस्स वा जाव इसु लेस्सासु होज्जा ? । गोयमा! छमु लेस्सासु होज्जा । अत्येगइए केवनिपमत्तं धम्मं बभेज सवणयाए, अत्येग- तं जहा-कण्हलेस्साए० जाव सुकनेस्साए । से णं नंते ! इए केवलि• जाव नो लज्ज सवणयाए० जाव अत्थगए | कश्मणाणेसु होज्जा ?। गोयमा! तिमु वा चउसु वा होज्जा, केवानाणं उप्पाडेजा, अत्धेगइए केवलनाणं नो उप्पा मेजा। तिसु होज्जमाणे तिसु आभिणिवोहियणाणमुअणाणो[प्राघवेज त्ति ] आग्राहयेच्छिष्यानर्थापयेद्वा, प्रतिपादनतः हिणाणेसु होज्जा, चउसु होज्जमाणे श्राभिणिवोहियनाणपूजां प्रापयेत् । [पम्मवेज त्ति ] प्रज्ञापये भेदभणनता बोधये- मुअणाणोहिणाणमणपज्जवणाणेसु होज्जा। सेणं नंते ! द्वा । [ परवेज (त्त ] उपपत्तिकथनतः [णऽमास्थपगनापण व त्ति ] न इति योऽयं निषेधः, सोऽन्यत्र एकज्ञानादेकमुदाहरणं किं सजागी होज्जा? एवं, जोगो अोगो संघयणसंगणं वर्जयित्वेन्यर्थः; तथाविधकल्पत्वादस्येति । [एगवागरणे व नच्चत्तं पाउयं च, एयाणि सव्वाणि जद्दा असोच्चाए तहेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy