SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ( ३५३ ) तंजहा-पाससामिणो तेवीसइम-तित्थयरस्स केसिनाओ अणेग-सीसगण-परिवारो ससुरासुर नरिंद पणय-पय पंकओ बोहितो भष-कमलायरे, नासिंतो मिच्छत्तमन्धयारं, अवणेतों मोह-निहं, मासकप्पेण विहरमाणो समोसरिओ सावत्थीए नयरीए मुणि-गणपाओगे फासुए तिदुगाहिहाणे उजाणे । घिउरुधियं तियसेहि दिव्यमच्चंत मणाभिरामं कंचण सयवत्तं । ठिओ तत्थ । समाढत्ता धम्म-कहा। संपत्ता देव दाणव-नरिंदाइणो त्ति। अविय तियसासुर-नय-चलणो धम्म साहेइ गणहरो केसी। दहष-दिट्ठ-सारो मोक्ख-फलं सव्व-सत्ताणं ॥ तीए चिय नयरीए उजाणे कोठगम्मि वीरस्स। सीलो गोयम गोत्तो समोसढो इंदभूइ ति ॥ कंचण-पउम-निसण्णो धम्म साहेइ सोवि सत्ताण। पुब्धावराविरुद्ध पमाण-नय-हेउ-सह-कलियं ।। नाणाविह-वत्थ-धरासीसा केसिस्स सियवड-समेया। गोयम-गणहर-सीसा मिलिया एगत्थ चितंति ।। अव्योमोक्ष कज्जे साहेयव्वे किं पुण कारणं पास-सामिणा चत्तारि महव्ययाणि निद्दिद्वाणि ? कारणजाए य पडिक्कमणं । अण्णस्स मुणिणो कयमण्णस्स कप्पह। नाणाविह-वत्थ-गहणं, सामाइय-संजमाईणि य। कीसषद्धामाणसामिणा पंच महन्वयाणि, उभयकाल-परिकमणमवस्सं सिमवत्थ. गहणं, एगस्स मुणिणो कयं आहाकम्माइ सव्वेसि न कप्पणिज्जं सेजापरपिंडविवज्जं, समाइयं छेदोषत्था (घ) णाईणि त्ति। इय एवं विह्नचित्तं (न्तं) सीसाणं जाणिऊण ते दो वि। मिच्छत्त - नासणत्थं संगम-चिंताउरा जाय ॥ . तओजे? कुलमवेक्खमाणो अणेग-सस-गण-परिवारो वुच्चंतो विजाहराईहिं संपडिओ गोयमो तिंदुगुजाणे भगवओ केसिगणहरस्स बंदणवडियाए । भणियंच परममुणिया x तक्खणं च सीसेहि रयाउ निसेजाओ कय जहारिह-विणयकम्मो गोयमो केसी यत्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy