SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ( १९६ ) २३ रोहणीय खोर था - उस समय राजगृह में पदार्पण तदा व नगरप्रामाकरेषु विहरन् क्रमात् । उग्रव्रतमहासाधुसहस्रपरिवारितः ||१४|| सुरैः संवार्यमाणेषु स्वर्णाम्भो जेषु वारुषु । न्यस्यन् पदानि तात्राऽऽगाद्वीरश्वरमतीर्थकृत् ||१५|| वैमानिकै ज्योतिषिकेरसुरैर्व्यन्तरे रपि । सुरैः समवसरणं चक्रे आयोजनविसर्पिण्या सर्व भाषानुयातया । भारत्या भगवान् बीरः प्रारेभे धर्मदेशनाम् ॥१७॥ तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णयामायौ ॥ १८ ॥ निपतेस्ततः ||१६|| उस समय नगर, ग्राम और खाणो आदि में विहार करते हुए चौदह हजार साधुओं से परिवारित चरम तीर्थंकर श्री वीरप्रभु राजगृह नगरी पधारे । राजगृह में पदार्पण - (शिशिर ऋतु में ) - त्रिशलाका० पर्व १० / सर्ग ११ तदा व समवासार्षीत्तत्र श्रीज्ञातनन्दनः । सर्वातिशयसंपन्नः सेव्यमानः सुरासुरैः ॥ १०॥ देव्या चेल्लणया सार्धमपराहणेऽन्यदा नृपः । वीरं समवसरणस्थितं वन्दितुमभ्यगात् ॥११॥ - त्रिशलाका० पर्व १० / सर्ग ७ एक समय (शिशिर ऋतु में ) सर्व अतिशय सम्पूर्ण और सुर-असुर सेवित शातनन्दन श्री वीर प्रभु वहाँ पधारे । भगवान् का आगमन सुनकर श्रेणिक राजा अपराह्न काल में चणा देवी के साथ श्री वीरप्रभु को बंदनार्थं आये । राजगृह में पदार्पण अन्यस्मिन्नह्नि समवसृतं नन्तुं गजघटाघण्टा टंकारः Jain Education International श्रीज्ञातनन्दनम् | पूरयन् दिशः || १२७॥ - त्रिशलाका ० पर्व १० /सर्ग ७ / श्लो०१२७/ अन्यथा वीर भगवान् राजगृह पधारे । श्रेणिक राजा वंदनार्थ गया । स आई ककुमारर्षिरभाषत ततोऽभयम् । निःकारणोपकारी त्वं ममाभूर्धर्म बान्धवः || ३५० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy