SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश १६९ टीका-तत्थ केण अत्थेण पयदं केण वा ण पयदं के वा तेरस अत्था त्ति पुच्छिदे तेरसण्णं फाससद्दत्थाणं परूवणं काऊण अपयदत्थे णिराकरिय पयवत्थ परूवण?मागदो x x x।परमाणुपोग्गलो सेसपोग्गलदम्वेण पुसदि ; पोग्गलदव्वभावेण परमाणुपोग्गलस्स सेसपोग्गलेहि सह एयत्तुवलंभादो। एयपोग्गलवव्वस्स सेसपोग्गलदव्वेहि संजोगो समवाओ वा दवफासो णाम। अधवा जोवदव्वस्स पोग्गलदव्वस्स य जो एयत्तेण संबंधो सो दव्वफासो णाम x x x। पोग्गलदवं पोग्गलदव्वेण पुस्सिज्जदि, अणंताणं पोग्गलदव्वपरमाणूणं समवेदाणमुवलंभादो पोग्गलभावेण एयत्तदंसणादो वाxxx। एक्कम्हि आगासपदेसे ट्ठिदअणंताणंतपोग्गलक्खंधाणं समवाएण संजोएण वा जो फासो सो एयक्खेत्तफासो णाम। बहुआणं दवाणं अक्कमेण एगक्खेत्तपुसणवारेण वा एयक्खेत्तफासो वत्तव्वोxxx। एगागासपदेसक्खेत्तं पेक्खिऊण अणेगागासपदेसक्खेत्तमणंतरं होदि, एगाणेग. संखाणमंतरे । दुपदेसहिददव्वाणमण्णेहि दोआगासपदेसटिवदध्वेहि जो फासो सो अणंतरक्खेत्तफासो णाम । दुपदेसट्ठियखंधाणं तिपदेसट्ठियखंधाणं च जो फासो सो वि अणंतरक्खेत्तफासो। एवं चदु-पंचादिपदेसट्टिदक्खंधेहि दुसंजोगपरूवणाए बिदियक्खो संचारेदवो जाव देसूणलोयट्ठियमहक्खंधेत्ति x x x। एगस्स दव्वस्स देस अवयव जदि ( देसेण ) अण्णदव्यदेसेण अप्पणो अवयवेण पुसदि तो देसफासोत्ति बढत्वो। एसो देसफासो खंधावयवाणं चेव होदि, ण पोग्गलाणं णिरवयवत्तादो त्ति x x x। जं किचि दवमण्णण दव्वेण सव्वं सव्वप्पणा पुसिज्जदि सो सवफासो णाम । जहा परमाणुदवमिति। एवं दिट्ठ तवयणं । एदस्स अत्थो वुच्चदे जहा परमाणुवव्वमण्णेण परमाणुणा पुसिज्जमाणं सव्वं सवप्पणा पुसिज्जदि तहा अण्णो वि जो एवंविहो फासो सो सम्वफासो त्ति बढन्वोxxx। स्पृश्यत इति स्पर्शः कर्कशादिः। स्पृश्यत्यनेनेति स्पर्शस्त्वगिन्द्रियम्। तयो योः स्पर्शयोः स्पर्शः स्पर्शस्पर्शः। स च अष्टविधः- कर्कशस्पशः, मृदुस्पर्शः, गुरुस्पर्शः, लघुस्पर्शः, स्निग्धस्पर्शः, रूक्षस्पर्शः, शीतस्पर्शः, उष्णस्पर्शश्चेति । अप्रकृत अर्थों का निराकरण कर प्रकृत अर्थ को प्रगट करने को निक्षेप कहते हैं। अप्रकृत अर्थों का निराकरण करके प्रकृत अर्थ का प्ररूपण करने के लिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy