SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ५४ पुद्गल-कोश कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ -ठाण स्था १ । सू ४५ । टीका (ख) परमाणवो-निष्प्रदेशाः। ~ठाण० स्था १। सू ५१ । टीका (ग) परमाश्च ते अणवश्चेति परमाणवः । -ठाण० स्था २ । उ ३ । सू ८२ । टीका (४) मलयगिरि : (क) परमाश्च तेऽणवश्च परमाणधो निविभागद्रव्यरूपास्ते च ते पुद्गलाश्च परमाणुपुद्गलाः। स्कंधत्वपरिणामरहिताः केवलाः परमाणवः इत्यर्थः। -पण्ण० प १ । सू ६ । टीका -जीवा० प्र १ । सू ५ । टीका (ख) ततः केवलोऽणुरेवाणुकः परमाणुरित्यर्थः एकोऽणुको यत्र स एकाणुकः। -कर्म० भाग ५ । गा ७५ । टीका (ग) प्रतिपरमाणुरूपरसगंधस्पर्शाः। -जीवा. प्रति १। सू ५ । टीका (५) उमास्वामी: (क) परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः। -प्रश० श्लो २०८ . (ख) सर्वेषां प्रदेशाः सन्ति अन्यत्र परमाणोः। -तत्त्व० अ ५ । सू६ । भाष्य (ग) अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः । -तत्त्व० अ५ । सू ११ । भाष्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy