SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश (c) नेमिचन्द्र सिद्धांतचक्रवर्ती : उवजोगो वण्णचऊ लक्खणमिह जीवपोग्गलाणं तु । (९) विद्यानंदि :— त्रिकालपूरणगलनात् पुद्गला इति निर्वचनं न प्रतिपक्षमुपयातीत्यव्य भिचारं सिद्ध । ततो रूपं मूर्तिरिति गृह्यते रूपादिसंस्थानपरिणामो मूर्तिः । -: — गोजी० गा ५६४ पूर्वार्ध (१०) कुन्दकुन्दाचार्य वष्णरसगंधफासा विज्जं ते पोग्गलस्स सुहुमादो । (२) शीलांकाचार्य : ५३ - श्लोवा ० अ ५ । सू १ । टीका परमाणु पुद्गल की परिभाषा - नहीं मिली । Jain Education International - श्लोवा • अ ५ । सू ५ । टीका (११) श्र तसागरसूरि : पूर्यन्ते गलन्ति च पुद्गलाः धातोस्तदर्थातिशयेन योगः मयूरभ्रमरादिवत् । - तत्त्ववृत्ति अ ५ । सू २३ '०६२ प्राचीन आचार्यो द्वारा की गई परमाणु की परिभाषा (९) नियुक्तिकार : परमाणु पुद्गल की परिभाषा - नहीं मिली । - प्रव० अ २ । गा ४० पूवार्ध (३) अभयदेवसूरि :— (क) 'परमाणु' त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणु:द्वयणुकादिस्कंधानां कारणभूतः, आह च For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy