SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ५५ पुद्गल-कोश (घ) परमाणोरेकस्मिन्नेव प्रदेशे ( अवगाहः)। -तत्त्व० अ ५ । सू १४ । भाष्य (६) पूज्यपादाचार्य :(क) अणोः प्रदेशाः न सन्ति । -सर्व० अ ५ । सू ११ (ख) एकस्मिन्नाकाशप्रदेशे परमाणोरवगाहः। -सर्व० अ ५ । सू १४ (ग) अणोः प्रदेशमात्रत्वाद् द्वितीयादयोऽस्य प्रदेशा न सन्तीत्यप्रदेशोऽणुः । -सर्व० अ५ । सू १ (७) अकलंदेव :रूपरसगंधस्पर्शयुक्ता हि परमाणवः एकगुणरूपादिपरिणताः। -राज० अ ५ । सू १ । पृ० ४३४ () विद्यानंदि : (क) आत्माविमात्ममध्यं च तथात्मान्तमतौन्द्रियम् । ___ अविभागं विजानीयात् परमाणुमनंशकम् ॥ -श्लोवा० अ ५ । सू २५ में उद्धृत (ख) स्पर्शरसगंधवर्णवंतोऽणवः । -एलोवा• अ५ । सू २५ (९) कुन्दकुन्दाचार्य :(क) सवेसि खंधाणं जो अंतो तं वियाण परमाणू । सो सस्सदो असद्दी एको अविभागी मुत्तिभवो॥ -पंच. गा ७७ (ख) अत्तादि अत्तमझ, अत्तंतं व इंदिए गेझं । अविभागी जं दव्वं, परमाणू तं विआणाहि ॥ -नियम० अधि १ । गा २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy