SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश (ख) पूरण-गलनधर्माणः पुद्गलाः । -कर्म० भाग ५। गा ८६ टीका (५) उमास्वामी : (क) रूपिणः पुद्गलाः। -तत्त्व ० अ ५ । सू ५ (ख) स्पर्शरसगंधवर्णवन्तः पुद्गलाः। -तत्त्व० अ ५ । सू २३ (ग) अजीवकाया धर्माधर्माकाशपुद्गलाः । -तत्त्व. अ५ । सू २ (६) अकलंकदेव :(क) पूरणगलनान्वर्थसंज्ञत्वात् पुद्गलाः । -राज. अ ५ । सू ।। पृ० ४३४ यथा भासं करोति भास्कर इति भासनार्थमन्तीय भास्करसंज्ञाऽन्वर्था प्रवर्तते तथा भेदात् संघातात् भेदसंघाताभ्यां च पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः, यथा शवशायनं श्मशानमिति । -राज० अ५ । सू १ । पृ० ४३४ (ख) रूपिद्रव्यं मूर्तिमद्-द्रव्यमित्यर्थः। तवह मूर्तिपर्यायवचनो रूपशब्दो ग्रहीतव्यः। -राज. म ५ । सू ५ । पृ. ४४५ (७) वीरसेनाचार्य : जेसिमण्णोण्णमविरोहोते तस्स दव्वस्स जादव्वभाविगुणा पोग्गलदव्वस्स रूप-रस-गंध-फास इव ।xxx। -षट् खं० ४ । १। सू ४४ टीका। पु ९ । पृ० ११६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy