SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ( ३२६ ) दूसरा विग्रहगति से आकर अनाहारक उत्पन्न हुआ है। यह उसकी अपेक्षा उपचित होने से अत्यधिक विषम योगी होता है । .६० प्रयोग कर्म जं तं पओअकम्मं णाम । १५ तं तिविहं-मण पओअकम्म, वचिपओअकम्म, कायपओअकस्म । १६ जीवस्य मनसा सह प्रयोगः, वचसा सह प्रयोगः, कायेन सह प्रयोगश्चेति एवं पओओ तिविहो होदि। सो वि कमेण होदि, ण अक्कमेण, विरोहादो। तत्थ मणपओओ चउव्विहो सच्चासच्च-उहयाणुहयमणपओअभेएण । तहा पचिपओओ वि चउन्विहो सच्चासच्च-उहयाणुहयवचिपओअभेएण। कायपओओ सत्तविहो ओरालियादिकायपओअभेएण। एदेसि पओआणं सामिभूदजीवपरूवणट्ठमुत्तरसुत्तं भणदि। तं संसाराबत्थाणं वा जीवाणं सजोगिकेवलीणं वा । १७ तं तिविहं पओअकम्म संसारावत्थाणं जोवाणं होदि त्ति उत्ते मिच्छाइट्रिप्पहडिखीणकसायंताणं सजोगत्तं सिद्ध, उवरिमाणं संसारावत्थत्ताभावादो। कुदो? संसरंति अनेन घातिकम्मकलापेन चतसृष गतिष्विति घातिकमकलापः संसारः। तस्मिन् तिष्ठन्तीति संसारस्थाः छद्मस्थाः भवन्ति। एवं संते सजोगिकेवलौणं जोगाभावे पत्ते सजोगीणं च तिष्णि वि जोगा होति ति जाणावणट्ठपुध सजोगिगहणं कदं। तं सव्वं पओअकम्मं णाम । १८ संसारत्थाणं बहूणं जीवाणं कधं तमिदि एयवयणणिद्देसो ? ण, पओअकम्मसण्णिदजीवाणं जादिदुवारेण एयत्तं दठूण एयवयणणिद्देसोववत्तीदो। . कधंजीवाणं पओअकम्मक्वएसो? ण, पओअं करेवि त्ति पओअकम्मसहणिप्पत्तीए कत्तारकारए कौरमाणाए जीवाणं पि पओअकम्मत्त सिद्धीवो। - षट्० खण्ड० ५ । ४ । सू १५-१८ । पु० १३ । पृष्ठ० ४३-४५ कर्म निक्षेप दस प्रकार का है-नामकर्म, स्थापनाकर्म, द्रव्यकर्म, प्रयोगकर्म, समवदानकर्म, अधःकर्म, ईर्यापथकर्म, तपः कर्म, क्रियाकर्म और भावकर्म । प्रयोगकर्म तीन प्रकार का है-मनः प्रयोगकर्म, वचन प्रयोगकर्म और काय प्रयोगकर्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy