SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ( २३१ ) उक्कस्सेण बारस मुहुत्तं। -षट् खण्ड ० १ । ६ । सू १७१ । पु ५ । पृष्ठ ० ९२ टीका-तं जधा-वेउब्वियमिस्समिच्छादिट्ठीसु सम्वेसु वेउब्वियकायजोगं गदेसु बारसमुहुत्तमेत्तमंतरिय पुणो सत्तट्ठनेणेसु वेउब्वियमिस्सकायजोगं पउि. वण्णेसु बारहमुहुत्तंतर होदि। एगजीवं पडुच्च णत्थि अंतरं, णिरंतरं । -षट्० खण्ड० १ । ६ । सू १७२ । पु ५ । पृष्ठ० ९२ टीका तत्थ जोग-गुणतरगमणाभावा। सासणासम्मादिट्ठी-असंजदसम्मादिट्ठीणं ओरालिमिस्सभंगो। -षट् ० खण्ड० १ । ६ । सू १७३ । पु ५ । पृष्ठ ० ९२ । ३ टीका—कुदो? सासणसम्मादिट्ठीणं गाणाजीवं पडुच्च जहण्णुक्कस्सेण एगसमयं, पलिदोवमस्स असंखेज्जदिभागो तेहि, एगजीवं पडुच्च णत्थि अंतरतेण; असंजदसम्मादिट्ठीणं णाणाजीवं पडुच्च जहण्णुक्कस्सगयएगसमयमासपुधत्तंतरेण, एगजीवं पडुच्च अंतराभावेण च तदो भेदाभावा। .०६ वैक्रियमिश्रकाययोगी का अन्तरकाल वेउन्वियमिस्सकायजोगीणमंतरं केवचिरं कालादो होदि ? -षट् खण्ड ० २ । ९ । सू २४ । पु ७ । पृष्ठ० ४८५ टोका- सुगम। जहण्णेण एगसमयं । -षट० खण्ड ० २ । ९ । सू २५ । पु ७ । पृष्ठ० ४८५ टोका-कुदो? वेउम्वियमिस्सकायजोगीसु सवेसु पज्जत्तीओ समाणिदेसु एगसमयमंतरिदूण बिदियसमए देवेसु गैरइएसु वेउब्वियमिस्सकायजोगीणमंतरं एगसमयं होदि। उक्कस्सेण बारसमुहत्तं। __ - षट्० खण्ड ० २ । ९ । सू २६ । पु ७ पृष्ठ० ४८५ टीका-देवेसु णेरइएसु वा अणुप्पज्जमाणा जीवा जदि सुट्ठ, बहुअं कालमच्छंति तो बारस मुहुताणि चेव। कधमेदं णव्वदे ? जिणवयणविणिग्गयवयणादो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy