SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५८] प्रथमवर्गः अवणो वहघरफलहेसु अण्णओ तरुणधुत्तदिअरेसु । अंतेल्ली मज्झोअरलहरीसु असंगिओ हयचलेसु ॥ ५५ ॥ अवणो परीवाहो गृहफलहकश्चेति यर्थः । अण्णओ तरुणो धूर्तो देवरश्चेति व्यर्थः । अंतेल्ली मध्यं जठरं तरङ्गश्चेति व्यर्था । असंगिओ अश्वोऽनवस्थितश्च ॥ [५५] गयभाविवासरेसुं दिवसारम्भे अ अवरज्जो।। कडिकढिणेसु अवज्झसमलिअल्ली मिअमए अ वग्घे अ॥५६॥ __ अवरज्जो अतिक्रान्तं भविष्यच्च दिनं दिनमुखं चेति व्यर्थः । अवज्झसं कटी कठिनं च वस्तु । अलिअल्ली कस्तूरिका व्याघ्रश्च ॥ [ ५६ ] देउलरप्फेसु अहिहरमहिलिअमभिभवे अ कोवे अ। अद्धाणपच्छभागे समागए अइगयं पविढे अ॥ ५७॥ 10 अहिहरं देवकुलं वल्मीकश्च । अहिलिअं अभिभवः कोपश्च । अइगयं मार्गपश्चाद्भागः समागतं प्रविष्टं चेति व्यर्थम् ॥ [ ५७ ] अइराणी इन्दाणीइ तव्वयासेविणीए अ। छणणिअमेसु अवसहं हढेसिमत्तासु अक्कसाला वि॥ ५८ ॥ अइराणी इन्द्राणी सौभाग्यार्थमिन्द्राणीव्रतासेविनी च स्त्री । अवसहं उत्सवो 15 नियमश्च । अक्कसाला बलात्कार ईषन्मत्ता च स्त्रीति यर्था । अत्र च । अब्भुत्तइ नाति प्रदीप्यते च । अल्लिअइ आलीयत उपसर्पति च । एतौ द्वावपि यौँ धात्वादेशेध्वस्माभिरुक्ताविति नोच्यते ॥ [ ५८ ] ___L. 1. D फलएस ARCFGXZ अण्णउ E अन्नओ D अरुणंल C तरुण्ण D°धत (1) edd. दिय D रेसु L. 2. A मज्जो D मज्जोयार XY ‘यर ACGX गिउ x हृयच is given twice. L. 3. C परि BEX "फलकश्येति D फलकधति cdd. 370073. L. 4. X 374: for su: X HET old. 527: ( X om. ' C. 1. hd. GX गिउ RCFGXZ अश्वः अन D अश्य अन . L. 5. YZ A D अवरिज्जो. L. 6. G वट्टणेसु Z कट्टणेसु E अचज्झ D अवज्ज D अल DGZ. मिय G मएसु व 2 'मएस व ABCFGY य D वग्यो ABCDPGYZ य. L. 7. BF ऽति X भविष्यदिनं. L. 8. GZ com. वस्तु.L. 9. cdd. 'लियम ABCDFGYZ भव य cdd. कोवे य. L. 10.X अट्ठाण Y पच्छभाए Z पत्थ X अइयं edd. हे य. L. 11. C कूलं. The commentary on this and the following two stanzas is mutilated in D. cdd. लियं. L. 13. Y तव्वआC सेवणीए YZ य. L. 14. C छण्ण cdd. निर्य A अवसह (?) X हढेइसम . L. 15. Gom. इन्द्राणी सौभाग्यार्थम् BF om. इन्द्राणी 2 मिन्द्राणीद्रता वती x सेवनी C व. L. 16. x अकसा BGXZ 'कार: B इष cdd. द्यर्थः CX अज्झुत्तइ. L. 17. BCFX अल्लियइ dd. आलीयते G एते X द्वारपि Com. द्वावपि. L. 18. B°ल्का ति GX नोच्यते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy