SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [श्लोक ५९. अविरयहिक्कासुं अणुसंधिअमविहाविरं च दीणम्मि। अणआलवणे त चिअ अक्खणवेलं रयप्पओसेसु ॥ ५९॥ अणुसंधिअं अविरतं हिक्का च । अविहाविअं दीनमनालपनेऽपि तदेवेति व्यर्थम् । अक्खणवेलं सुरतं प्रदोषश्च । अत्र च । अवयच्छइ लादते ह्लादयति पश्यति च । ॐ अवआसइ पश्यति श्लिप्यति च । अवसेहइ गच्छति नश्यति च । एवम् अवहरइ । इत्यादयो धात्वादेशेष्वस्माभिरुक्ता इति नोपात्ताः ॥ [ ५९ ] ॥ भणिओ अकंडतलिमो णिण्णेहाकयविवाहेसु। अवकित्तीइ असच्चे दाणम्मि अ अवरिहपुसणं ति ॥ ६ ॥ अकंडतलिमो निःलेहोऽकृतविवाहश्च । अत्र च । अहिपञ्चुअइ गृह्णाति आग10 च्छति चेति धात्वादेशेषूक्त इति नोक्तः । अवरिहडपुसणं अकीर्तिरसत्यं दानं चेति त्र्यर्थम् ॥ [६.] ॥ अथ आकारादयः शब्दा यक्षरादिक्रमेण प्रस्तूयन्ते ।। आहू घूए आऊ सलिले तह विंचुअम्मि आलासो। आणिकं तंसरआयल्ली झाडभेअम्मि ॥ ६१ ॥ 15 आहु इत्युकारान्त उलकवाची । आऊ सलिलम् । आलासो वृश्चिकः । L1. cdd.संधियम Aधियमहाcdd. 'वियं B व. L.2.7 अलआ ARGY7 चिय C मुक्खण cdd. रतप्प A, C_1. hd. GX प्प X से. L. 3. BCF “संधियं X संधेयं edd. "हावियं. L. 4. BFG om. लादते . 5. BF अवघासइ CI अवयासइ BF अवसेइ. L. G. BD पात्ता. L. 7. CDGX भणिउ E अंकड A अकंठ E णिणे GZ निन्न D 'विधा Y हेसु. L. 8. C अववित्तीइ E ती XYZ य X अवर° BCDFY हट्ट GZ हट्ट x हिह X नि Y मि. L. 9. X अकंडलिमो BCFGZ निस्नेहो D निसेहो CDX अकत X विराहश्च G 'पड्यु BF पच्चुयइ Z “पल्लुअइ X “पच्चइ D अहेपव्वुइ BX गृह्णाति CF गृह. L. 1(). x चति G अवरिदट्ट BX ह हेतु C2. hd. हट्ट Z हट्ट x पुसण. L. 11. (' व्यर्थः (sic ). L. 12. GZ. अथाका BCFX शब्दाः X यक्षराणिY has only आकारादिः॥ L. 13. BF चिंचुमि C चिंचु D विवयंमि EX बिंयुअंमि Y विंबुयम्मि Z. विवु x आलोसो. L. 14. AX तंसुरए D तिरिसुरए 2 तंसरण EX आइल्ली GZ आयल्ली x काडभे. येमि CDFGYZ भेयम्मि BE भेयंमि. L. 15. B आहू D आहुरित्यु B °कारांतं X अलूक G 'वासी BD वाधी अलोसो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy